________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ४६ )
व्याख्या - अस्माकमेव सङ्घ अन्येषामपरेषां न पुनः लक्षणाभावात् ज्ञानायसत्तातः, नैवमित्थं वक्तुं गदितुं युक्तं सङ्गतं छद्मस्थानामतीन्द्रियज्ञानाभाववतां यतो यस्माद्भणितमुक्तमागमे इति गाथार्थः ॥
तदेवाह -
Acharya Shri Kailassagarsuri Gyanmandir
परमरहस्समिसीणं सम्मत्तगणिपिडगभत्थ साराणं । परिणामियं पमाणं निच्छयमवलंबमाणाणं ॥ ८६ ॥
व्याख्या - परमरहस्यं प्रधानतत्त्वं ऋषीणां साधूनां समाप्तगणिपिट - काभ्यस्तसारार्णा परिपूर्णद्वादशाङ्गज्ञाततत्त्वानां परिणामिकमाभ्यन्तरचित्तरूपं प्रमाणं व्यवस्थापकं निश्चयं व्यवहारप्रतिपक्षमवलम्बमानानामाश्रयताम् । इदमिह तत्त्वं - बहिर्वृस्याऽन्यथापि प्रवृत्तिर्भवतु, परिणामशुद्धौ ज्ञानादीनि निश्चयनयाद् भवन्त्येव । व्यवहारतस्तु ज्ञानदर्शने चारित्राभावेपि कस्यचिद भवतः कस्यचिन्नेति । 46 ववहारस्स उचरणे हयम्मि भयणा उ सेसाणं । इत्यादि वचनतः सिद्धमिदं केचित्सम्पूर्णानुष्ठानिनोऽपि संघमध्ये दृश्यन्ते तेषां ज्ञानादित्रयमप्यस्ति, अतो लक्षणाभावत्वस्य हेतोरसिद्धत्वात् सिद्धं विवक्षितसंघस्य गुणवत्त्वमिति गाथार्थः ॥
एवं स्थिते जीवोपदेशमाह -
संघस्सोवरि वयणं किंपि मा भणसु जीव | पडिकुठं । जई तित्थंकरवयणं मणमि भावेण संपत्तं ॥ ८७ ॥
प्रकटा ॥
संघविचारवर्णनोऽयं चतुर्द्दशोऽधिकारः समाप्तः ॥ इतः पञ्चदशो भण्यते-
सुविहियमिह मन्नंता अप्पाणं केइ मंदधम्माणं । खेत्सु इंति दूसिंति ते उ नेयं वरं जम्हा ॥ ८८ ॥ व्याख्या - सुविहितं सुयतिमिति मन्यमाना इत्थमध्यवस्यन्त आत्मानं
स्वं केप्येके मन्दधम्माणां पार्श्वस्थादीनां क्षेत्रेषु तद्ग्रामादिषु 'इंति ' ति
For Private And Personal Use Only