________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४०) दार्शन्तिकयोजना चैवं-दारिद्यतुल्यः साध्वादिः, सिद्धसदृश आचार्यादिः, काञ्चनरससन्निभं धर्मोपार्जनं, शमीपत्रपुटाभास्तपोनियमगुप्तयः, अलाबूसदृशं देहं, सिद्धशिक्षासन्निभा आचार्याद्युपदेशाः, शाकपत्रपुटसनिभः कलहः, तेन हि झगित्येव प्राणी चिरोपार्जितं धर्मरसमात्मनः स्फेटयति । अन्याप्यत्र योजना स्वबुद्धया योजनीया सम्भविनीति गाथार्थः॥
ननु सामान्यधर्मोऽपयातु, तपःप्रभृतिभिस्तु विशिष्टानुष्ठानरुपार्जितो धर्मः कलहं कुर्वतामपि त्राणायास्माकं भविष्यति इति यो मन्येत तं शिक्षयितुं सदृष्टान्तामुपदेशपदोक्तां गाथामाह
तवसुत्तविणपूया न संकिलिट्ठस्स हुंति ताणाय ।
खवगागमविणयरओ कुंतलदेवी उदाहरणं ॥७॥
व्याख्या-तपासूत्रविनयपूजाः प्रतीताः, न नैव संक्लिष्टस्य रागद्वेषाभिभूतस्य जन्तोर्भवन्ति जायन्ते त्राणाय । अत्रार्थे यथाक्रमं क्षपको विकृष्टतपस्वी, आगम इत्यागमज्ञः सूरिः, विनयरत एवंनामा साधुः, कुन्तलादेवी उदाहरणं दृष्टान्ता इतिगाथाक्षरार्थः। भावार्थस्तु कथानकेभ्योऽवसेयः । तानि चामूनि संक्षेपतः--
"अस्ति पाटलिपुत्रं नाम नगरम् । तत्र कदाचिनिजविहारेण विहरनग्निशिखनामा क्षपको वर्षावासार्थ समागतः । तेन चैकस्य गृहपतेरनुज्ञाप्य गृह वसतिर्गृहीता । इतश्चान्योपि तत्रैव लिङ्गोपजीवी अरुणाभिधानः साधुः समायातः। सोपि तस्यैवागारिणः समीपे वसतिं याचितवान् । तेनापि नान्या समस्तीति अभिधाय पूर्वोक्तक्षपकर्षिगृहद्वितीयभूमिकाऽनुज्ञाता । ततः स तस्यां स्थितः । एवं च तयोस्तत्र वसतोः क्षपकस्येतरं प्रति पापो दुरात्मा नित्यभोजी ममोपरि निवसतीति संक्लेशो बभूव, इतरस्य तु क्षपकस्य तपःशक्तिं वीक्ष्याधन्योऽहं ओदनमुण्डः पापात्मा यो गुणवतः तपस्विन उपरि स्थित आशातनां नित्यं करोमि ( इति ) संवेगः समजनि ततश्चैवं विधाध्यवसायवशतः क्षपकेण भववृद्धिः कृता अरुणेन च भवहासः । तौ च वर्षाकालान्तेऽन्यत्र विहृतौ । अत्रान्तरे तीर्थकरस्तत्र समवसृतः । देवैश्च समवसरणं कृतम् । उपविष्टे च तस्मिन् भगवति तत्रत्या लोका महासमृद्धया तद्वन्दनाथं गताः । यथाविध्यभिवन्द्य तद्देशनां श्रुत्वा प्रस्तावे
For Private And Personal Use Only