Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 97
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८५) ते वि हु तट्ठाणाओ सह सत्तीए निगासणिज्जाओ || ai fप सुविहियाणं जुज्जह वोत्तु जओ भणियं ।। २२१ ।। व्याख्या -- तेऽपि पार्श्वस्यादयो, 'यैर्देवकुलानि कारितानि' इति शेषः, आशातनाका रित्वात्तेषामित्याशयः, हुः तथैव ततः स्थानाद्-देवकुलादेः, सत्यां विद्यमानायां शक्तयां - सामर्थ्य, निष्कासनीया एव । न नैव, इदमपि पूर्वोक्तं, सुविहितानां साधूनां युज्यते घटते, वक्तुं भणितुम, यतो भणितं वदनन्तरगाथायां भणिष्यति इति गाथार्थः ॥ तदेवार्थतो गाथापञ्चकेनाह - *ववहारछेयगंथे ओसन्नविहारिणीए बहणीए ॥ कारवियं चेहहरं तत्थ य तप्पेरियजणेहिं ।। २२२ ।। विउले सक्कारम्मि सहिय वतयंमि एत्तो य ॥ विरहंती तत्थ पवत्तिणीओ पत्ता तहि सा ओ ।। २२३ ॥ अन्भुजमित्ति भणिया अस्थि न वा कोइ एइ चेइहरे || सुस्सूसयरो जंपइ नस्थिवि भाई गुरुणीओ ।। २२४ ।। उज्जैमिउ नो जुज्जइ अ विजमाणंमि तंमि तुह भद्द | होइ अभत्ती जम्हा इय करणे चेइयाणंति ॥ २२५ ॥ + व्यवहारच्छेदग्रन्थे अवसन्नविहारिण्या वतिन्या । कारितं चैत्यगृहं तत्र च तत्प्रेरितजनैः ॥ २२२ ॥ विपुले सत्कारे साधिके च वर्तमाने अवथ | विहरन्त्यस्तत्र प्रव्रतिन्यः प्राप्तास्तत्र सा तु ॥ २२३ ॥ अभ्युद्यमे इति भणिता अस्ति नवा कोऽपि अत्र चैत्यगृहे । सुश्रूषापरः, जल्पति - नास्ति एव, भणन्ति गुर्व्यः ॥ २२४ ॥ उद्यतुं न युज्यते च विद्यमाने तस्मिन तव भद्रे | भवति अभक्तिर्यस्मात् एतत्करणे चैत्यानामिति ॥ २२५ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129