Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 107
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९७ ) मार्थ वृषनिमित्तम, आत्मन:--स्वस्य, एवमुक्तवत्, सर्वेषां समस्तानां, सूत्राणां, विषयविभागो यथावस्थितरूपो, दुःखोन्नेयः कृच्छ्वोद्धव्यः, इति गाथार्थः ॥ वेषोऽप्रमाणमिति कथन विचारस्त्रयस्त्रिंशोऽधिकारः इदानीं चतुस्त्रिंशमाह सुहिएसु य एमाई वयणेसु असंजयाउ बितन्ने । पामत्थाई तं नो जम्हेवं बिति समयन्नू ॥ २५५ ॥ व्याख्या-" मुखितेषु च-सातवत्सु,” एवमादिवचनेषु-इत्थं प्रभृतिभणितेषु, आदिग्रहणाद्-"दुहिएमु य जा मे असंजएसु अणुकंपा। रागेण व दोसेण व तं निंदे तं च गरिहामि ॥" तथा "अस्संजयाण पूया दस वि अणंतेण कालेणं " इत्यादि च दृश्यं सुबोधं च: असंय[*नास्तु ब्रुवते पार्श्वस्थादयः त] त्किमेषां दत्तनेति । तत्परोक्तं, नेति निषेधे,यस्माद्, एव मित्थं, ब्रुवते-गदन्ति, समयज्ञाः-आगम वेत्तारः, इति गाथार्थः ॥ तदेवाह अस्संजयाण परतित्थियाण कविलाईयाण रागेण । मयणिजो वा अम्हं अम्हव्वयदेसिओ व इमे ॥ २५६ ।। एयस्सिमिणा दत्तेण होइ एयस्स चित्तसंतावो । दोसेणेवं दाणं तेर्सि चिय जाणिमं अत्थं ॥ २५७ ॥ व्याख्या-असंयतानामिति कोर्थः ? परतीथिकाणाम, नानेव नामत आहकपिलादीनां-सायब्राह्मणादीनाम्, रागेण-स्नेहेन, एतदेव भावयन्नाह-स्वजनो बन्धुरस्माकम्, 'अम्हत्वयदेसिओव'त्ति देशीभाषया अस्मत्सदेशकाः, वा शब्दः समुच्चयार्थः,अयं शाक्यादिः, एवं मत्या यद्दानं तद्रागतो दानं भण्यते । द्वेषत आहएतस्य-विवक्षितस्य शाक्यादेः अनेन अशनादिना दत्तेन-वितीर्णन, भवति--जायते, *कोष्टकान्तर्गत पाठो द्वयोरपि पुस्तकयोस्त्रुटित एव भाति. १-संदेशकः. क. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129