Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-लिसस्थस्य-रजोहरणादिवतः, तुग्वधारणे, स च व्यवहितो यो. ज्यः, स चैवम्-वर्य एव-परिहरणीयः आधाकर्माद्याहारः शम्शातरः, तदाघाक
आदिकं, तस्य स्वयं परिहरतो-वर्जयतः, भुजानस्य-आसेवतः, वापीति समुच्चये, युक्तस्य वाऽयुक्तस्य वा वक्ष्यमाणनीत्या, वा समुच्चये, रसापणः-कल्पपालहहः, अत्र दृष्टान्तः-इहोदाहरणम् । यथा हि-कस्मिंश्चिद्देशे कल्पपालहट्टस्योपरि ध्वजः क्रियते, ततस्तं दृष्ट्वा सुखेनैव ब्राह्मणादयस्तं वर्जयन्ति, एवमत्रापि रनोहरणादि ध्वजतुल्ययोज्यम्, इति गाथार्थः ।। तामेव गाथां किञ्चिद्वयाख्यातुकाम आह
वक्वाणं एईए तत्थ उ जुत्तस्स संजमगुणेहिं ।
अजुयस्स उ तेहिं विय इय लिंगुवजीविणो भणियं ॥ २५२ ॥ व्याख्या-व्याख्यानं-विवरणम् एतस्याः-पूर्वोक्तगाथायाः, तत्र पुनः कल्पअन्थे, युक्तस्य-सहितस्य संयमगुणैः-क्षान्त्यादिभिः, अयुक्तस्य असहितस्य तुः पूरणे तैरेव क्षान्त्यादिभिः, इति--इत्थं, लिङ्गोपजीविनः- साधुवेषधारकस्य, भणितमुक्तम, इति गाथार्थः ॥ व्यतिरेकमाह
जह लिंगमप्पमाण हविज्ज तो तस्स अविरयस्सेव । सिज्जायरंमि चिता आहाकम्मेव का जइणो ॥ २५३ ॥ व्याख्या-यदि, लिङ्गं वेषः, अप्रमाण-अकारणं, भवेद्-जायेत, ततः, तस्यलिङ्गोपजीविनो,अविरतस्येव मिथ्यादृष्टेरिख, शय्यातरे-वसतिदातरि, आधाकर्मणि वा-प्रतीते, वा समुच्चये, चिन्ता-तद्वक्तव्यरूपा, का ? न काचित् यतेः साधोः, इति गायार्थः ॥ इति स्थिते जीवोपदेशमाह--
तम्हा एवं देससु रे जिय ! धम्मत्थमप्पणो एवं ।
सव्वाणं सुत्ताणं विसयविभागो हु दुन्नेओ ॥ २५४ ।। व्याख्या--तस्मादेवं--पूवोक्सक्रमेण, दिश-कथय, रे जीव !--भोः प्राणिन् ! ध
For Private And Personal Use Only

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129