Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(८५)
दीनन् ' इति शेषः, तन्नूनं निश्रितं, तेषां निन्दाकारकाणां रोषस्य दुर्ललितं-बिजु
भितम् इति गाथार्थः ॥
Acharya Shri Kailassagarsuri Gyanmandir
लष्टत्वमेव भावयन्नाह -
उववासपोसहाई नेव को वि भावं विणा इह करेइ ॥ तानो विहलं सहलं ताण समीचे वि ठियमेयं ॥ २१५ ॥
व्याख्या - उपवासपौषधादि समयप्रतीतम, नैव, कोऽपि कश्चिद् भावं चितोत्सार्ह, विना अन्तरेण, इह प्रवचने, करोति विदधाति धर्म्मार्थी श्राद्धादिरितिशेषः । तस्माद, नो नैव, विफलं धर्मकार्यहीनं, किन्तु - सफलं फलवत्, तेषां पा स्थादीनां समीपेऽपि निकटेऽपि न केवलं सूर्यातिसमीपे इत्यपि शब्दार्थः स्थितं प्रतिष्ठितमेतत्तपरकरणम्, इति गाथार्थ ॥
व्यतिरेकमाह
अह विहलं, तो ते कत्थ सावया कुणंतु धम्मत्थी ॥ पुत्रवत्त जुत्तिओ जं ते वि हु जायेंति पासत्था ।। २१६ ।
"
"
व्याख्या - अथेति पराभिप्रायार्थः, विफलं - फलरहितं ततः, ते निर्दिष्टनामानः, कुत्र कस्मिन् स्थाने इति शेषः, श्रावकाः प्रतीताः, तमुपवासादिकं कुर्वन्तु विदधतु, धर्मार्थिनो वृषलम्पटाः किमिति ? पूर्वोक्तयुक्तेः "मुत्तत्थपोरिसी नो करे " इत्यादिकायाः यस्मात्, तेऽपि एवं वादिनः, -जायन्ते भवन्ति, पार्श्वस्थाः, उपलक्षणत्वादवसन्नादयश्च, इति गाथार्थः ॥
"
|| दूषणान्तरमाह
अहवेवं वयंतो होंतु सुंदरा नियमईऐ ते साहू ||
जइ पुव्वकयं सयमवि पुणोवि पकुर्णति जोगाई || २१७ ॥
व्याख्या अथवेति प्रकारान्तरं सूचनार्थः एवं पूर्वोक्तप्रकारेण वदन्त्रो ब्रुवाणाः, भवन्तु-सन्तु, मुन्दरा भव्या, निजमत्या स्वाभिप्रायेण, ते एवं वदनशीलाः, साधवो व्रतिनः, यदि पूर्वकृतं शीतलविहार विहितं स्वयमप्याऽऽत्मना, पुनरपि भूयः,
For Private And Personal Use Only

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129