Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 103
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ९३ ) 9 नरा न याति सोचाणवि ते सोबा, जे नाऊणं वि न करिंति. " इति दृश्यं सुबोधम् । निन्दितो हीलितो ज्ञानी-सूत्रधान् ज्ञानगुणाभावात् विरविलक्षण गुणाभावात्, न पुनर्नैव, स ज्ञानी, अज्ञानिनः श्रुतविकलात् सकाशात्, हीनस्तुच्छः, इति गाथार्थः ॥ किमित्याह ww Acharya Shri Kailassagarsuri Gyanmandir नाणगुणो र्ज अहिओ अन्नाणिणो नत्थि सो उ तो हीणो । एवं ठियंमि नजड़ निन्दावयणं फुडं चेयं ॥ २४२ ॥ (( व्याख्या - ज्ञानगुणो यस्मादधिकोsर्गलः, अज्ञानिनः - श्रुतविकलस्य, नास्ति न विद्यते स ज्ञानगुणः, तुः पूरणे, ततो, हीनः तुच्छो, ज्ञानिनोऽज्ञानी । एवं स्थिते इत्थं सति ज्ञायते बुध्यते, निन्दावचनं होळावाक्यं, स्फुटं प्रकटमेतत्' सोच्चा ते जियलोए ' इत्यादिकम, एवं सौ निन्द्यते येन उद्यमं न करोति, पुनरज्ञानिनः स हीन:, इति गाथार्थः ॥ " न स्तुतिवाक्यविवरणमाह ' एक्को वि नमुक्कारो ' इच्चाइयं तु होइ थुश्वयणं । नहि एग नमोक्कारो संसारुत्तारणं होई || २४३ ।। व्याख्या -' एकोऽपि नमस्कारः' इत्यादिकं तु भवति स्तुतिवचनं-स्त वनवाक्यम्, आदिशब्दात् जिणवरवसहस्स वडमाणहस, संसारसागराओ तारेइ नरं व नारि वा" इति दृश्यम्, नहि नैवैकनमस्कारात् प्रसिद्धात् संसारोतरणं, भवति जायते इति गाथार्थः ॥ पराभिप्रायमाशङ्कयाह -- अह से सावस्सय संजयस्स सहलो कहं नु तो एगो । अह एगो बिय साहइ तो किं सेसकिरियाए ॥ २४४ ॥ व्याख्या - अथ पराभिप्रायार्थः, शेषावश्यकसंयुतस्य- समस्तानुष्ठानपरायणस्य, सफलः - स्वकार्यकृत् कथं केन प्रकारेण, 'नु' इति वितकें, ततो एकः, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129