Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 102
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ९२ ) (6 असमनोज्ञास्तु शाक्यादयः । अस्य सूत्रस्य संवादो निशीथचूर्ण्य तद्भाष्ये च बहुषु स्थानेषु विद्यते - सम्यक्त्वादीनि पार्श्वस्थादीनि विद्यन्ते इत्यर्थः । स तु ग्रन्थविस्तरभयान्न लिखितम् । तस्मादत्र नयैरेवोत्तरम, न च क्तव्यं, चतुर्थव्याख्याङ्गत्वान्नयानाम् । तथा चोक्त इति । परमिति श्रुत्वा न मुमुक्षुणा चारित्रं प्रति ज्ञानदर्शनयोर्मोक्षं प्रत्यनङ्गत्वाद् इति गाथार्थः ॥ Acharya Shri Kailassagarsuri Gyanmandir नया न विद्यन्ते इति वउपक्रमो निक्षेपोऽनुगमो नयाः' मन्दआदरः कार्यः, चारित्रं विना नयाभिप्रायमेव विशेषतः प्राह first उस्सग्गसुयं ववायसुयं च किंचि किंचेस्थ | उभयसूयं पुण किंची मुज्झती तेण मंदमई ॥ २३९ ॥ , व्याख्या- किञ्चिद् - उत्सर्गश्रुतं सूत्रं वा अपवादश्रुतं च किञ्चित् किञ्चा भ्युच्चये, अत्र - जिनप्रवचने, उभयश्रुतमुत्सर्गापवादरूपं पुनः किञ्चिदेकप, मुद्य न्ते - सन्दिशन्ते, तेन कारणेन, मन्दमतयः स्वल्पविषणाः । एषां च स्वरूपं नीशीधादवसेयम इति गाथार्थः ॥ " • अपरं च सन्देहकारणमाह तह समयविऊ वयणं वयंति वयणाई बहुपयाराई । निंदा भेएणं हवंति तो जीव ! मा मुज्झ ॥ २४० ॥ " 9 व्याख्या - तथा परं, समयविदः सिद्धान्तज्ञाः, वचनं वाक्यं वदन्ति जल्पन्ति, वचनानि - सिद्धान्तवाक्यानि बहुमकाराणि - नानाभेदानि, निन्दास्तुतिभेदेन उपलक्षणत्वादुभयवचनादीनि भवन्ति जायन्ते ततो जीव ! आमन् ! मा निषेधे, मुह्य-सन्देहं कुरु । इति गाथार्थः । " तान्येव विवृण्वन् निन्दावचनं तावद्विवरीतुमाह सोचा ते जियलोए इमाए गाहाए निंदिओ नाणी । नाणगुणाभावा नउ सो अन्नाणिणो हीणो ।। २४१ ॥ व्याख्या - शोध्यास्ते जीवलोकेऽस्यां गाथायां शेषं तु--" जिणवयणं, जे " For Private And Personal Use Only

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129