Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 101
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ९१ ) ,. रुक्तरूपं, भवति जायते, सम्यग्दृष्टेर्दर्शन वतः, ततो ज्ञायते--बुध्यते, सम्यक्श्वमुक्तरूपं, यथावादं प्रतिज्ञारूपं, अकुर्व्वतोऽपि अविदधतोऽपि न केवलं कुर्व्वत इत्यपि - शब्दार्थः भवेज्जायेत, इति गाथार्थः ॥ अभ्युच्चयार्थमाह तह मिरि- नंदिसेणा ताण मया मिच्छदिट्टिणी होंति । मोण तो त्तिभूमी एमाइ जिणाणभंगाओ || २३७ ॥ व्याख्या -तथा-अपरं दूषणम्, मरीचिनन्दिषेणौ-प्रतीतौ, तेषामेवंवादिनां, मताद्बोधात्, मिथ्यादृष्टी, भवतो जायेते । कस्मात् ? मुक्त्वा परिहृत्य यदि प्रव्रज्यां कर्तु न शक्नोतीति शेषः, ततः, त्रिभूभिः प्रतीता, एवमादि जिनाज्ञाभङ्गात् सब्बैशशासनोपाद् वारयात्र प्राकृतलक्षणेन लुप्तः, आदिशब्दात् " सुसावगतं च रतरागं० " इति गाथार्थः ॥ ननु तौ मिथ्यादृष्टी भविष्यतः, इत्याह Acharya Shri Kailassagarsuri Gyanmandir - समत्तं पुण ताणं समयंमि य देसियं तओ मुणह । सव्वत्थ नयमएणं सुत्ताणं होइ वक्खाणं ॥ २३८ ॥ 1 " व्याख्या - सम्यक्त्वं दर्शनं, पुनस्तयोर्मरीचि - नन्दिषेणयोः समये सिद्धान्ते, देशितं कथितं; ततस्तस्मात, मुणत - जानीत सर्व्वत्र सर्व्वस्मिन्, नयमतेन च नयाभिप्रायेण सूत्राणां आगमवचसां भवति जायते व्याख्यानं विवरणम , तथाह्यावश्यके दंसणपत्रखो - सावय - चरितभ य मंदधम्मस्स " । अस्य गाथास्य यी व्याख्यानम् 66 साव न सकेइ विसयगिडो पचइउं, सो भणइ - दंसणं " पिता मे होउ 'ति, तस्स एस पक्खो, चरित्तभट्ठे वा, एवं चैव मंदधम्मे वा । जो गहियं गहीयं भंजड़; तथा आचाराङ्गे - " से बेमि समणुन्नस्स वा अमणुन्नस्स वा खाइमं साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा नो पाएज्जा, नोनितेज्जा, नो कुज्जा वेयावडियं परं आढायमाणोत्तिवेमि || पदस्य व्याख्या - समनोज्ञा afgat fear, न स्वाहारादिभिः पार्श्वस्थादयः, 35 तत्र प्रथम For Private And Personal Use Only

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129