Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५६ ) व्याचक्षसे किश्चित् स्तोकं, दीर्घता चात्र पूर्व्ववत्, तदपि च इतिबुद्धया एवं मत्या कथय ब्रूहि इति गाथार्थः ॥ तामेवाह अविकोविदेहिं तरलियइणो मा धम्मबाहिरा हुंतु । एए भव्वा, दंसेमि तेण पडिवक्खवयणाई ॥ ११८ ॥ व्याख्या - अविकोविदैरगीतार्थैस्तरलितमतयो विसंस्थुलबुद्धयो मेति प्रतिषेधे धर्म्मवाद्या दानाद्युत्तीर्णा भवन्तु एते प्रत्यक्षवर्तिनो भव्या मोक्षयोग्याः, दर्शयामि प्रकटयामि तेन कारणेन प्रतिपक्षवचनानि उत्तरवचांसि । ननु अन्यान् वारयसि, स्वयं तु संवदनार्थं निजभणितस्य सर्व्वत्र तद्गायाः कथयसि, विरुद्धमिदम् सत्यं, यदा विप्रतिपन्नो जनो दर्शनं प्रति भवति, तदा रहस्यकथनेप्यदोषः । तथा च निशीथभणितमिदं - - 64 तम्हा न कहेयव्वं आयरिए एंतु पवयणरहस्सं । खेत्तं कालं पुरिसं नाऊण पगासए गुज्झ ।। इति गाथार्थः ॥ व्यतिरेकमाह- जइ पुण तुमपि एमेय कहसि सड्डाणं दुब्वियड्डाणं ता तुज्झवि भवदंडो निरत्थओ एरिसो होही ॥ ११९ ॥ व्याख्या -- यदि पुनस्त्वमपि न केवलं पूर्वोक्त इत्यपेरर्थः । ' एमेयं ति तरलितमत्यभावे कथयसि जल्पसि श्राद्धानां श्रावकाणां, किंविशिष्टानां १ दुव्विदग्धानां ज्ञानलवगव्र्वोद्धराणां तस्मात्तवापि न केवलं पूर्वोक्तानामित्यपे - रर्थः, भवदण्डः संसारभयं निरर्थको निष्प्रयोजन ईदृग् ईदृक्षो भविष्यतीति गाथार्थः ॥ श्रावक सिद्धान्तगाथा पाठनविचारणो विशंतितमोऽधिकारः एकविंशतितममाह अन्ने उ अहम्माणी निययाभिप्पायउज्जयविहारी । नियसिस्सखंधचडिया अहंति बहुगामनगरेसु ॥ १२० ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129