Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६३) एवमवगते जीवोपदेशमाहनिद्वारिऊण मा किंपि कहसु सडाण दुधियड्डाणं । कजाकजविभागो दुन्नेओ मंदबुद्धीहिं । १३८ ॥ व्याख्या-निय पृथक्कृत्य, मा निषेधे, किमपि स्तोकमपि कथय जल्प श्राद्धानां श्रावकानां दुर्विदग्धानां पल्लवग्राहिणां कार्याकार्यविभागो विधेयाविधेयविच्छित्तिर्दुज्ञेयो दुरवगमो मन्दबुद्धिभिः स्वल्पमतिभिः । इति गाथार्थः ॥ पूर्वोक्तस्यार्थस्य संवादार्थ व्यवहारगाथाः प्रतिपादयन् तत्संबन्धार्थ गाथामाह-- सामन्नेणं भणिएवि जइ न रोयंति दुब्बियड्ढाओ। तो पयर्ड चिय साहसु इमाहिं ववहारगाहाहिं ॥ १३९ ॥ प्रकटार्थाः । ताश्च इमा: वुडस्प्त उ जो वालो बुद्धिं व गओ उ कारणेणं ति । एसो उ वुडवासो तस्स उ कालो इमो होइ ॥ १३८ । अंतो मुहुत्तमित्तं जहन्नमुक्कोसपुव्वकोडीओ। मुत्तुं गिहिपरियायं जं जस्त व आउयं तित्थे ॥ १४ ॥ जंघाबले व खीणे गेलनसहायया व दुव्बल्ले । पडिवन्न उत्तिमढे निपत्ति चेव तरूणाणं ॥१४१ ॥ व्याख्या-वृद्धस्य स्थविरस्य तुः पूरणे यो वासो निवसनं वृद्धि वा दीर्घकालावस्थितिलक्षणां गतः प्राप्तः तुः पूर्ववत् कारणेन वक्ष्यमाणेन एष निर्दिष्टस्वरूपो वृद्धवासः, तस्य पुनः वृद्वावासस्प कालोऽग्रे वक्ष्यमाणो भवति जायते । अन्तर्मुहूर्तकालः प्रतीतः, जघन्यः सर्वस्तोकः । उत्कृष्टस्तु प्रभूतः पूर्वकोटीः तुस्तथैव । प्रकारान्तरेण उत्कृष्ट स्वरूपमाह-मुक्त्वा परिहृत्य गृहपर्यायमगार For Private And Personal Use Only

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129