Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ७७ )
शल्योडरवत् - श्रवणकीलिकाऽपनेतृनरवत्, वीरस्य चरमतीर्थकरस्य किं पुन:, शुभं - प्रशस्तम्, अयमाशय: - येन कीलिका भगवच्छ्रवणतो निष्कासिता तेन महती व्यथोत्पादिना येन क्षिप्ता तेन स्तोकतरा परं शुभेनराशयादेकस्य स्वगः, अपरस्य नरकः फलम, इति गाथार्थः ॥
6
इत्थमवस्थिते जीवोपदेशमाह -
सुपसत्यवत्थ--कणयाझ्वत्युवित्थार रेहिरं पडिमं । कारावसु देतो रे जिय! जइ महसि मणइ ॥ २०० ॥
1
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - सुप्रशस्तानि - अतिशय रम्याणि तानि च तानि वस्त्रकनकादिवस्तूनि च-वसन - चामीकरालङ्कार- कर्पूरादिद्रव्याणि तेषां विस्तारः - प्रपञ्चस्तेन 'हिर इति देशी भाषया शोभमानां प्रतिमां जिनबिम्बं कारय - विधापय, दिशन्-धर्मकथां कुर्वन्, रे जीव ! भो आत्मन् ! यदि महसि - वाञ्छसि मन इष्टं - चित्ताभिप्रेतम् | अयमाशयः - जिनवस्त्रादिनिवारणे अन्तरायकर्मवशत अभीष्टलाभस्तव न भवि - व्यति । इति गाथार्थः ।
॥ इति जिनद्रव्योत्पादवर्णनोऽयमष्टाविंशोऽधिकारः ॥
अधुनैकोनत्रिंशमाह -
अगीयत्तं अवरे उ अत्तणो देसरांति इय बिता । सव्वावत्थासुं विग पडिसिडमडमन्नाई ॥ २०१ ॥
व्याख्या-अगीतस्वं सूत्रार्थाकोविदत्वम, अपरे पुनरन्ये, आत्मनः स्वस्य, देशयन्ति - कथयन्ति, 'इय'त्ति " इतेरियः " इत्यनेन इयादेशे रूपमिदम, ततश्व इति - पूर्वोक्तप्रकारेण ब्रुवाणाः - प्रतिपादयन्तः, सर्वावस्थास्वपि, प्रतिषिद्धं-निवारितम, अशुद्धम् - आधा कर्मादिदूषितम, अन्नादि - भोजनपानादि, इति गाथार्थः ॥
अस्यार्थस्य निवारणायाह
मयमेयं न रमइ माणसंमि गुरुगच्छ्वुढिसीलाण । सरीणं जं पडं ववहारस्सेरिसं वयणं ॥ २०२ ॥
For Private And Personal Use Only

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129