Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(22)
किं पुण एवं सोही जह पुविलासु पच्छिमासु च । पुक्खरिणीसुं वत्था इयाणि सुज्झति तह सोही ॥ १४ ॥ एवं आयरिआइ चोदसपुव्बाई आसि पुवि तु । इहि जुगणुरूवा आयरिआ होंति नागच्वा ॥ १५ ॥ नीरोगावस्थायां तर्हि किमित्याह
नीरोगाणfa तह देसकालमासज्ज होइ गहणे व । जम्हा निसीहगंथे पडमिणं भणियमेव तु ॥ २०४ ॥
व्याख्या - नीरोगाणामपि व्याधिरहितानां न केवलं रोगिणामित्यर्थः, तथा अभ्युच्चये, देशकालमासाद्य प्राप्य, ग्रहणं स्वीकारोशुद्धाहारादेः, एवमित्थं तत्र देशः कंकटुकादिः कालो दुर्भिक्षादिः यस्मान्निशीथग्रन्थे प्रकटं भणितमुक्तम, एवं वक्ष्यमाणनीत्या, तुः पूरणे इति गाथार्थः ॥
,
तदेवाह --
संथरणमि असुद्धं दोपहं वि गिव्हिंतदितयाण हियं । आउरदितेण तं चैव हियं असंथरणे ॥ २०५ ॥
प्रकटार्था, नवरं संस्तरणं तद्विपरीतमिति ॥ किचेति सम्बन्धार्थः,
संविग्गभावियाणं लोद्वपदिठ्ठन्तभावियाणं च ॥ मोतूण वित्तकाले भाव च कहंति सुडुछं ॥ २०६ ॥
व्याख्या - संविग्नभावितानां गीतार्थवासितानां श्रावकाणामिति शेषः, तेषां हि प्राय इयं देशना - अशुद्धं न दातव्यमिति । लुब्धकदृष्टान्तभावितानां शी
किं पुनरेवं शुद्धिर्यथा पूर्वासु पश्चिमासु च । पुष्करिणीषु वस्त्राणीदानीं शुद्धयन्ति तथा शुद्धिः ॥ २४ ॥ एवमाचार्यादयश्चतुर्द्दशपूपदिय आसन् पूर्व तु । इदानीं योग्यानुरूपा आचार्या भवन्ति ज्ञातव्याः || १५ ॥
For Private And Personal Use Only

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129