Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ७९ )
पुक्खरिणीओ पुवि जारिसियाओ न तारिसा इन्हिं । तहवि य पुत्रखरिणी हवन्ति कज्जाइ कीरंति ॥ ३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
आयारपकप्पे उ नवमे पुण्यंमि आसि सोधी य । तत्तो चि निजोढुं इहाणिओ इहि किं न भवे ॥ ४ ॥ तालुग्घाडणि ओसावणाइविज्ञाहिं तेणगा आसि । इहिं ताओ न संती तहावि किं तेणगा न खलु ॥ ५ ॥ पुव्विं चोदसपुत्र्वी एहि जहन्नो पकप्पधारी उ । मज्झिमगकप्पधारी किं सो उ न होइ गीयत्थो ॥ ६ ॥ पुव्विं सत्यपरिन्ना अहीतपढियाइ हो उवठवणा । एहिं छज्जीवणिया किं सा उ न हो उवट्ठवणा ॥ ७ ॥
बोयंमि बंभचेरे पंचमउद्देस आमगंधमि । सुत्तम्मि पिंडकपी इण्हिं पिंडेसणाए उ ॥ ८ ॥
पुष्करिण्यः पूर्व यादृश्यो न तादृश्य इदानीम् । तथापि च पुष्करिण्यो भवन्ति कार्याणि क्रियन्ते ॥ ३ ॥
आचारप्रकल्पश्च नवमे पूर्वे आसीत् शुद्धिश्व । सत एव निर्यूह इहानीत इदानीं किं न भवेत् ॥ ४ ॥ तालोद्घाटन्यवस्वा पिन्यादिविद्याभिः स्तेनका आसन् । इदानीं ताव न सन्ति तथापि किं स्तेनका न खलु ॥ ५ ॥
पूर्व चतुर्दशपूर्वी इदानीं जघन्यः प्रकल्पधारी च । मध्यमकः कल्पधारी किं स तु न भवति गीतार्थः ॥ ६ ॥
पूर्व शस्त्रपरिज्ञायामधीतपठितायामभूदुपस्थापना । इदानीं षड्जीवनिकायां किं सा न भवत्युपस्थापना ॥ ७ ॥
द्वितीये ब्रह्मचर्ये पञ्चमोद्देशे आमगन्धिनि । सूत्रे पिण्डकल्पी इह पुनः पिण्डैषणायां तु ॥ ८ ॥
For Private And Personal Use Only

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129