________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८०) आयारस्साउ उवरिं उत्तरज्झयणाओ आसि पुट्विं तु। दसवेयालिय उवरिं इयाणि ते किं न होंती उ ॥९॥ मत्तंगाइ-तरुवर न सन्ति इण्हि न हुँति किं रुक्खा । महजहाहिवदप्पिय पुन्धि वसहा न पुण इम्हि ॥ १० ॥ पुवं कोडिबडा जहा विअ नंदगावमाईणं । इहि न संति ताई कि जूहा ते न संती ओ ॥ ११॥ साहस्सी मल्ला खलु महपाणा पुल्वि आसि जोहा तु। तत्तुल्ला नथि हि किं ते जोहा न संती ओ ॥ १२ ॥ पुचि छम्मासेहिं परिहारेण च आसी सोहीओ। सुद्धतवेण निन्वितिया इहि विसोही ओ॥ १३ ॥
[ आचाराङ्गसूत्रस्य लोकविजयनाम्नि द्वितीये अध्ययने, ब्रह्मचर्याभिधाने पश्चमोद्देशे आमगन्धिनि सूत्रे अधिते सति माधुःपिण्डकल्पी भवति । इदानीं पुनः दशवकालिकसूत्रस्य पञ्चमपिण्डैषणाध्ययने अधीते मुनिः पिण्डकल्पी भवति ]
आचारस्योपरि उत्तराध्ययनानि आसन् पूर्व तु । दशवकालिकस्योपरि इदानीं नानि कि न भवन्ति ॥ ९ ॥ मतङ्गादितस्वरा न सन्ति इदानीं न भवन्ति किं वृक्षाः । महायथाधिपा दर्पिकाः पूर्व वृषभा न पुनरिदानीम् ॥ १० ॥ पूर्व कोटीबद्धा यूथा अपि च नन्दगोपादीनाम् ।। इदानीं न सन्ति ते कि यूथास्ते न भवन्ति ॥ ११ ॥ सहस्रमल्लाः खलु महाप्राणाः पूर्वमासन योधाः । तत्तल्या न सन्तीदानी किं ते योधा न सन्ति ॥ १२ ॥ पूर्व षण्मासैः परिहारेण च आसीत् शुद्धिस्तु । शुद्धतपसा निर्विकृत्यादिना इदानीं विशोधिश्च ॥ १ ॥
For Private And Personal Use Only