Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"
तलविहारिभावितानां ते हि एवं कथयन्ति - "श्रावकैः साधुभ्यः सर्वथा दातव्यम, तैस्तु यथारुचितं ग्राह्यं यथा लुब्धका मृगव्यां गता मृगवधार्थं चेष्टन्ते हरिणास्तु तत्परिहारेण इति चः समुच्चये, मुक्त्वा परिहृत्य क्षेत्रकालं पूर्वोक्तार्थ, भावं ग्लानादिकं चः समुच्चये, कथयन्ति - प्रतिपादयन्ति, शुद्धोच्छं आधाकर्माद्यदूषितं, अयमाशय: - यदा क्षेत्रकालभावकारणानि तथाविधानि तदा शुद्धस्य वार्तापि न कथ्यते, अन्यथा विवक्षितद्रव्याभावतो निर्वाह एव न स्यात् तदभावे तु शरीराभावः तदभावे च संयमाभाव इति गाथार्थः ||
पराभिप्रायमाशंक्याह --
fifa as as तिविहं तिविहेणं पच्चक्खाणभंगो । तम्मयमोसारिज्जइ इमाए गाहाए अवियप्पं ॥२०७॥
व्याख्या - ब्रुवते गदन्ति यदि केऽप्येके त्रिविधं त्रिविधेन मनःप्रभृतिकरणादिना प्रत्याख्यानभंगो विरत्यभावोऽत्राशुद्धग्रहणे तन्मतं तद्वाद्यभिप्रायोऽपसार्यते निराक्रियते अनया वक्ष्यमाणया गाथया छन्दोविशेषेणा विकल्पं निस्सन्देहमिति गाथार्थः ।
तामेवाह-
सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खिज्जा ॥ मुच्चइ अड़वायाओ पुणो वि सोही न या विरई ॥२०८॥
सुबोधा ॥
ननु भवद्भिरपवादपदानि दर्यन्ते, उत्सर्गस्य वार्ताऽपि न दृष्टा इत्याहजे उ जियसंसए वि हु चर्डेति न घडंति गहियसुत्तत्था । arrer धन्न च्चिय ते मुणिणो सव्वगुणनिहिणो ॥ २०९ ॥
व्याख्या - ये पुनः जीवितव्यसंशयेऽपि - माणसन्देहेऽपि हूः पूरणे, चटन्ति-आरोहन्ति, न नैव घटन्ते-- युज्यन्ते घटितत्रार्थाः सम्बद्धवचनाभिधेयाः, द्वितीयपदे अपवादाख्ये, धन्या एव - पुण्यभाजस्ते उत्सर्गप्रिया मुनयः साधवः सर्व्वगुणनियो निःशेषगुणनिधानम एते चाधाकर्म्मायपेक्षया इत्थं वाच्यं न पुनः पार्श्व
For Private And Personal Use Only

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129