Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
( ७३) हरि पणगम्" इत्यादिगाथायाः स्वार्थ पृष्टा हरिभद्र भट्टेन. न च तया कथितः, इति सुमतीतोऽयमर्थः । इति गाथार्थः ॥ .
एवं ज्ञाते जीवोपदेशमाहबहु मन्नसु मा चरियं अमुणियतत्ताण ताण ता जीव ।
जइ संनिवारियाओ ता वारसु महुरवक्केण ॥ १८६ ।। व्याख्या-बहु मन्यस्व भव्यमिदमिति मंस्थाः,मा इति निषेधे, चरितं धर्मकथनलक्षणम, अमुणिततत्त्वानाम, अविदिनपरमार्थानाम्, तासाम्-आर्यिकाणाम, तस्माज्जीव ! आत्मन् ! यदि विकल्पार्थः, तिष्ठन्ति संनिवारिताः निषिः , सतो वारय निषेधय, मधुरवाक्येन-कोमलवचसेति गाथार्थः ॥
इति आर्यिकाधर्मकथनवर्णनः सप्तविंशोऽधिकारः ॥ इन अष्टाविंश गाथादयेन आहनिययंतरायमगणिय एगे जंपंति कुगहगहगहिया । जिणपडिमाण पूया पुप्फाईएहिं कायव्वा ॥ १८७ ।। वच्छाइएहिं नो पुण जेणं तं भक्ग्वणे कोवि।
पडिही भवंधकूवे अम्हनिमित्त इय मइए ॥ १८८ ॥ व्याख्या-निजकान्तरायमगणित्वा-अविभाव्य,एके केचन. मकारोऽलाक्षणिको, जल्पन्ति वदन्ति, अयमाशयः- एवं भणने महदन्तरायो भवति, किं विशिष्टाः ? कुग्रहग्रहगृहिताः कुबोधपिशाचस्वोकृताः । जिनप्रतिमानाम्, सर्वज्ञप्रतिकृतीनाम, पुष्पादिभिः कुसुमवासादिभिः, [ पूजा ], कर्तव्या विधेया । वस्त्रादिकैः वसनाल. कारादिभिनों नैव, पुनर्यन तत् द्रव्यभक्षणे नस्त्रादिवित्ताऽऽदाने, कोऽप्यनिर्दिष्टनामा, पतिष्यति गमिष्यति, भवान्धकूपे संसारविषमाऽवटे, अस्मन्निमित्तम अस्मत्कारणम, इति मत्या अनेन बोधेन, इति गाथाद्वयार्थः ॥
एतन्निराकरणार्थ गाथावयेन आहआगममगुत्तिन्नो इय बोहो जेण सुविहियजणो वि । बहु मन्नइ सड्ढकयं वत्थाईपूयणं बहुहा ॥ १८९ ।।
For Private And Personal Use Only

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129