Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ७४ )
सक्कारवत्तियाए वयणेणं से। उ वत्थमाइहिं ।
भणिओ तो तक्करणं तहाय ववहारउन्तं च ॥ १९० ॥
"
"
व्याख्या - आगममागतीर्णः, सिद्धान्तपदवीभ्रष्टः इत्येवम, बाबो मनम येन सुविहितजनोऽपि सुसाधुलोकोऽपि न केवलमन्यः इत्यपेरर्थः बहु मन्यते अनुमोदते श्राकृतम्-श्रावकविहितम, वस्त्रादिपूजनं वसनालङ्कारायभ्यचैनम, बहुधा -- अनेकधा, सत्कारप्रत्ययम्' इत्यादिवचनेन स पुनः सत्कारो वस्त्रा दिभिः, मकारः पूर्ववत् भणितः उक्तः । तथा चोक्तम्
"
Acharya Shri Kailassagarsuri Gyanmandir
"
मलाई एहिं पूया सक्कारो परमवत्थमाईहिं । अन्ने वि बज्झओ इह दुहा वि दव्वत्थओ एसा ॥
ततस्तत्करणं सत्कारविधानम्, तथा परं व्यवहारोक्तं च-छेदग्रन्थभणितप, इति गाथाद्वयार्थः ॥
तदेवाह -
लक्खणजुत्ता पडिमा पासाईआ समत्त-लंकारा ।
पहाय जह उ मणं तह निजरमो वियाणाहि ॥ १११ ॥
व्याख्या - लक्षणयुक्ता परिपूर्णाङ्गादिसहिना, प्रासादिका द्रष्टारं द्रष्टारं प्रति प्रमोदजनिका, समाप्तालङ्कारा निःशेषभूषणा, प्रह्लादयति सुखयति, यथा येन प्रकारेण, तथा तेन प्रकारैण, निर्जरां कर्महासलक्षणाम् ओ - इति निपातः पादपूरणार्थ:, विजानीहि बुध्यस्व । ' समा तालङ्कारा' भणनाद् भवन्पतव्यवच्छे दः, इति गाथार्थः ॥
w
सूत्रेणैव विहितपाari गाथामाह
किंच जइ एव भीरू तुम्हे ता मा करेह चेइहरं ।
पडिमाओ पूयं पि हु होहिंति जओ इमे दोसा ॥। १९२ ।।
For Private And Personal Use Only
व्याख्या- किं च अभ्युच्चये. यद्येवमित्थम् -' अस्मन्निमित्तं कर्मबन्धो पा भवतु ' इति भीरवो भयालव:, ' तुम्हे 'त्ति यूयम्, ततो मा इति निषेधे, कुरुत विधत्त, चैत्यगृहं जिनमन्दिरम् । प्रतिमा जिनबिम्बानि, पूजामपि सपर्याम्, हुः

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129