Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६४ )
वासलक्षणं यदनिर्द्धारितस्वरूपं यस्य वा तीर्थकृत आयुष्कं जीवितं तीर्थे प्रतीते तद्भव समानमुत्कृष्टम् । कारणवृद्धावासमाद - जङ्घावले जानुसामर्थ्ये, वाशब्दः समुच्चये, स च प्रत्येकं सर्वद्वारेषु दृश्यः, क्षीणे भ्रष्टे तरुणवयसोऽपि वृद्धावासं जानीयाद् एवं सर्वत्र योज्यम् । ग्लानत्वे रोगप्रादुर्भावे असहायतायां वा साध्वभावे, दौर्बल्ये दुष्कालादौ आहाराद्यप्राप्त्या बलाभावे, उत्तमायें अनशने प्रतिपन्नः स्थितो निष्पत्तिं सूत्रार्थाभिज्ञतां चैव शब्दः समुच्चयार्थः तरूणानां स्वशिष्याणां करोति । इति गाथात्रयार्थः ॥
प्रस्तुतोपयोगिद्वारव्याख्यानार्थ गाथार्द्धमाह
निष्कत्ती तरूणाणं अंतिमदारस्त्र विवरणं तत्थ । व्याख्या - निष्पत्तिं गीताधान तरूणानां शिष्याणामिति अन्तिमद्वारस्य विवरणं व्याख्यानं तत्र व्यवहारे || इति गाथार्थः ॥
तदक्षरैरेवोत्तरार्धमाह-
आयपरे निष्फली कुणमाणे यावि अच्छेजा ॥
व्याख्या-- आत्मनः स्वस्य परस्य वा शिष्यादेर्निष्पत्तिं कोविदतां कुर्वाणापि विदधानः 'अच्छेज 'ति तिष्ठेत् पूर्वोक्तकालमानं ' वारस वासे ' त्यादिकं वसेद् । अत्र च यत्पूर्वार्द्ध उक्तम् ' अन्तिमदारस्स विवरणं' इति तद् गाथापेक्षया समत्रसेयम्, अन्यथा तत्र द्वितीयेयं गाथा -
-
" खित्ताणं व अलंभे कयसंलेहे व तरूणपडिकम्मे एहिं कारणेहिं बुढावासं वियाणाहि || "
•
पठ्यतेऽस्यार्थः - क्षेत्राणां मासकल्पदियोग्यानामलंम्भेऽप्राप्त कृनसंलेखे विहिततपोदेहकु शतायामनशनार्थं तरुणप्रतिकर्मणि मान्योत्तीर्ण साधु वलोपच ये शब्द समुच्चयार्थी । एतैः पूर्वोक्तः कारणैर्हेतुभिर्ब्राएं दीर्घकालवस विजानीहि अवगच्छ इत्युत्तरार्धम् ।
' न चैवं मासकल्पस्य भवन्मते व्युच्छेदो न' इत्याह-
For Private And Personal Use Only

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129