Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 71
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६४-अ) मासाइ विहारो पुण गीयत्थाणं वन्निओ समये । एतोच्चियभणियमिणं गीयत्थस्सेव य विहारो ॥१४॥ प्रतीतार्था । तथा चोक्तम्-- गीयस्थो य विहारो बीओ गीयस्थमीसओ भणिओ। एत्तो तइयविहारो नाणुन्नाओ जिणिदेहि ॥ १४३ ।। इत्यादिमासकल्पविचारो द्वाविंशोऽधिकारः ॥ इदानीं त्रयोविंशमाह - सुत्तेगदेसमेगे घेत्तुं जंपति अमुणियविहाया। उज्जलवेसो सरीण सम्वया होइ सम्वेसि ॥ १४४ ॥ व्याख्या-सूत्रैकदेशं सिद्धान्त विभागं 'आयरियगिलाणाणं मइला पुगोवि धोव्चति । इत्यादि लक्षणमेके केचन, गृहीत्वा स्वीकृत्य, जल्पन्ति वदन्ति, अनु. णितविभागा अज्ञाततद्विशेषाः, उज्ज्वलवेषो निर्मलबस्त्रधरणम, सूरीणामाचा. र्यागाम, सर्वदा नित्यम्, भवति जायते, सर्वेषां समस्तानाम, इति गाथार्थः।। अत्रोत्तरमाह तं पि न सव्वाणं पि हु जम्हा ववहारभणियमेवं तु । पयडियविहायमग्गं विउडियमंदमइपसरम् ॥ १४५ ।। व्याख्या-तदपि सर्वदोज्ज्वलवेषधारणपपि न केवल पूर्वोक्तमित्यपि शब्दार्थः, न इति निषेधे, सर्वेषामपि सकलसरीणाम, हुः पादरणे, यस्माद्, व्यवहारे भणितं छेदग्रन्थोक्तम्, एवमित्थम्, इनि वाक्यसमाप्ती, प्रकटित विभाग. मार्ग दर्शितनैयत्यम्, विकुटितमन्दमतिमतिप्रसरं चूर्णिततुच्छशेमुषोकवुद्धिपागल यम, इनि गाथार्थः॥ तदेव गाथाद्वयेनाह For Private And Personal Use Only

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129