Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७०) " नणु मुणिवेसच्छन्ने निस्सीले वि मुणिबुद्धीए दिती।
पावइ मुणिदाणफलं तह किन्न कुलिंगदायावि ॥" आचार्याः
"ज थाणं मुणिलिंग गुणेण सुन्नति तेण पडिमव्व । पुजं थाणमइएवि कुलिंगं सव्वहाजुत्तं ॥
परः प्राह
नणु केवलं कुलिंगेवि होइ तं भावलिंगओवि-(आचार्य) न तओ।
मुणिलिंगमंगभावं भवेजाइ जओ तेण तं पुजं ॥ एवं स्थिते जीवस्योपदेशमाहतित्थयरदसणोवरि जइ जीव तुहत्थि निचला भत्ती।
मुद्धाण सावयाणं ता मा लाएसु कुग्गाहं ॥ १७६ ॥
व्याख्या-तीर्थकरदर्शनोपरि सर्वज्ञप्रवचनोपरिष्टात् यदि जीव तवास्ति निश्चला दृढा भक्तिरास्तिक्यं मुग्धानामृजुमतीनां तस्मान्मेति निषेधे 'लाएसु' विलगय सम्बन्धय कुग्राहं कुत्सितबोधं 'श्रावकैः पार्श्वस्थादयो न वन्द्या' एवंरूपं पूर्वसाध्वपेक्षया मुख्यतो वन्दनं भणितमुक्तम् । अत्र तु श्रावकापेक्षयेत्यपौनरुत्यमिति गाथार्थः॥
श्रावकाणां पार्श्वस्थादिवन्दनविचारः पञ्चविंशोऽधिकारः ॥
विग्गहविवायकजे अन्ने भिच्चव्व सावयजणस्स ।
मिच्चं चिय ओतरगं कुणंति नेयं वियाणंति ॥ १७७ ॥
व्याख्या-विग्रहविवादकार्ये, तत्र विग्रहो विरोधो विवादो वाकलहः, तनिमित्तमन्येऽपरे भृत्या इव पदातय इव श्रावकजनस्य महर्दिकश्राद्धलो. कस्य, उपलक्षणत्वात् भृत्यादीनांच नित्यमेव सर्वदा ‘उलगं' ति सेवां कु. र्वन्ति विदधति नो नैवेदं च वक्ष्यमाणं विजानन्ति बुध्यन्ते इति गाथार्थः ॥
साधिकारः॥
For Private And Personal Use Only

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129