Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 67
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६१ ) एहिं दोसेहिं जइ असंपत्ति लग्गइ कहवि । दिवसे दिवसे सो खलु का लाइए वसंतो उ ॥ ३ ॥ तथा चूर्ण्य - " जो पुण निकारणे अच्छइ अइरेगं उरेण वा निगच्छ सो पासत्था ठाणेसु वह, तं च पासत्था ठाणसंकिलिट्टै जिणवुत्तं थेरेहिय" इत्यादि । जा (यावद्) हवंति जायन्ते पत्तवृत्ति प्राप्तार्थ गीतार्था इति यावद् इति गाथार्थः ॥ ननु किमेवं विहारकरणे कोऽपि गुणो न विद्यते ? इत्याह इय करणेवि हु कोइ गुणो भवे जइ न ते उ इ य विंति । अन्ने नीयाइगुणा वयं पुणो मासकप्पत्था ॥ १३४ ॥ व्याख्या - इतीत्थंकरणेऽपि विधानेऽपि न केवलं सिद्धान्तोक्तकरणे इत्यपेरर्थः । हुः पूरणे । कोऽपि स्तोको गुणो विशुद्धिकारको भवेज्जायेत यदि न नैव पूर्वोक्तविहारिण इत्येवं ब्रुवन्ति प्रतिपादयन्ति । किम् ? इत्याहअन्ये अस्माद्व्यतिरिक्ता नीत्यादिगुणाः सूत्रत्वाद् नित्यवासपार्श्वस्थादि'वयं पुनः मासकल्पस्था उद्युक्तविहारिण इति गाथार्थः ॥ गुणाः ननु यदि त एव कथयन्ति ततः कथयन्तु । कोऽत्र दोषः ? इत्याह-जं संपन्नगुणोवि हु पुन्नगुणेसु कुणइ अप्पाणं । तस्स हु संमत्तं पि हु निस्सारं होइ किं बहुना ॥ १३५ ॥ व्याख्या - यस्मादसंपूर्णगुणोऽपि अपरिपूर्णगुणोऽपि न केवलं सगुण इत्यपिशब्दार्थः । तथैव । संपूर्णगुणेषु सुसाधुषु करोति विदधाति आत्मानं स्वं तस्यासंपूर्णगुणस्य संपूर्णगुणात्मख्यापकस्य सम्यक्त्वमपि दर्शनमपि न केवलं ज्ञानचारित्रे | हुकारी पूर्ववत् । निस्सारं तुच्छं भवति जायते, किं बहुना जल्पितेनेति शेषो दृश्यः । अस्याच संवादो 'गुणहीणो गुणरयणायरेसु' इत्यादिगाथातोऽवसेयः । इदमत्र हृदयम् — यावदनुष्ठानं क्रियते तावत्कथ्यते, शेषस्य श्रद्धानं शुद्धमरूपणं च विधीयते, अन्यथा महाननर्थः । यत उक्तं व्यवहारे For Private And Personal Use Only

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129