Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५७) ... व्याख्या-अन्ये पुनरपरे अहंमानिनोऽहंकारिणो निजकाभिप्रायोयुक्तविहारिणो स्वमतसुविहिता निजशिष्यस्कन्धचटिताः स्वसाध्वंसारूढा अटन्ति चरन्ति ग्रामनगरेषु प्रभूतनिवासेषु मासकल्पविहारिणो वयमिति. शेषः । इति गाथाथेः ॥ अत्रापि जीवोपदेशगर्भ विरोधं दशयन् गाथाद्वयमाह तत्थवि तुम विभावसु अहहो अन्नाणविलसियं एयं । जं जंघाबलहीणाइविहरणं वारियं बहुहा ॥ १२१ ॥ ववहार-पंचकप्पाइएसु गंथेसु सुत्तकेवलिणा। अइवित्थरण भणियं पजन्ते तत्थिमा गाहा ॥ १२२ ॥ व्याख्या-तत्रापि-स्कन्धचटितविहरणेऽपि त्वं जीव! विभावय चिन्तय अहहो इत्याश्चर्ये । अज्ञानविलसितं मूढताविजृम्भितमेतद् एवं विहरणम् । यस्माजंघाबलहीनादिविहरणम् , आदिशब्दाद् ग्लानादिपरिग्रहः, वारितं निषिद्धं बहुधाऽनेकप्रकारं व्यवहारपञ्चकल्यादिषु प्रतीतेषु ग्रन्थेषु शास्त्रेषु श्रुतकेवलिना भद्रबाहुस्वामिना । कथम् ? इत्याह-अतिविस्तरेण महाप्रपञ्चेन भाणतमुक्तं पर्यन्ते, तदधिकारव्युच्छित्तौ तत्र तेषु ग्रन्थेषु इयमग्रे भणिष्यमाणा गाथा छन्दोविशेषलक्षम् इति गाथार्थः ॥ तामेवाह जो गाउयं समत्थो सूरादाराम्भ भिक्खवेलाउ । विहरउ एसो सपरकमाउ नो विहरितेण ।। १३३ ॥ परं सुबोधा, नवरं प्रहरद्वयेन गव्यूतमेकं यावद् गन्तुं चरणाभ्यां (शक्नोति) तावद् विहरतु, तदभावे स्थानस्थितेनैवासितव्यमिति तात्पर्यार्थः ॥ एवमवगते जीवोपदेशमाह ता जइ तुहत्थि सत्ती विज्जन्ते सोहणा जइ सहाया ॥ जीव तुमं तो विहरसु अह नो तो संस विहरते ॥ १२४ ।। _ व्याख्या-ततो यदि भवतोऽस्ति विहृते शक्तिः सामर्थ, विद्यन्ते For Private And Personal Use Only

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129