Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५३) व्याख्या-मेति निषेधे त्वं भवानिवारय तस्मादेतेषां ब्रह्मशान्त्यादीनां पूनादिक-अर्चनसत्कारादिकं, यदीति विकल्पार्थः, निर्विघ्नमुपद्रवरहितं धर्म दानादिकं, इच्छस्यभिलपसि कर्तुं विधातुं सदा नित्यं जीव ! आत्मनिति गाथार्थः॥ ब्रह्मशान्त्यादिपूजनविचारार्थोऽयमेकोनविंशोऽधिकारः ॥ अधुना विंशतितममाह अन्ने उ गुरुयसिरिमोहरायआणापरवसा वाला। पार्टिति सावयणजणे उस्सग्गववायगाहाउ ॥ १०८ ॥ व्याख्या-अन्ये पुनरपरे गुरुकश्रीमोहराजाज्ञापरवशा महाज्ञाननृपतिशासनायत्ताः, अत एव बाला हिताहितविवेकविकला पाठयन्ति सूत्रदानतः श्रावकजनान् श्राद्धलोकान् उत्सग्गापवादगाथाः समयप्रसिद्धा इति गाथार्थः॥ तत्कि सम्मतं न वा ? इत्याहतं तु न कहंपि हरिसं जणेइ सुबहुस्सुयाण सूरणिं । जम्हा निसीहगंथे सावयमुद्दिस्स भणियमिणं ॥ १०९॥ व्याख्या-तत्पुनर्न कथमपि न केनापि प्रकारेण हर्ष सन्तोषं जनयत्युत्पादयति सुबहुश्रुतानामतिशयागमज्ञानां, इतरेषां तु जनयेदपि, सूरीणामाचार्याणां, यस्मानिशीयग्रन्थे प्रतीते श्रावकं श्राद्धमुदिश्याश्रित्य भणितमुक्तमिदं वक्ष्यमाणमिति गाथार्थः ॥ तदेवार्थतो गाथाद्वयेनाह इयरसुयपि पाढतयाण साहण संजईणं । पच्छित्तं खलु एयं सिद्धताउ पुणो ताण ॥ ११०॥ छजीवणिसुत्तेण अत्थउ पिंडएसणा चेव । कप्पइ पढिउं सोउंच आगमाउ न उण अन्नं ॥ १११ ॥ व्याख्या--इतरसूत्रमपि प्रकरणादिकं न केवलं सिद्धान्तसूत्रमित्यपि शब्दार्थः, पाठयतां सूत्रदानतः श्रावकादिकमित्यध्याहारः, साधूनां यतीनां For Private And Personal Use Only

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129