Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५१ ) तह बंभसंतिमाईण केई वारिंति पूणाईयं । तन्न, जओ सिरिहरिभद्दसूरिणो णुमयमुत्तं च ॥ १०० ॥ व्याख्या - तथेति वादान्तरभणनार्थः । ब्रह्मशान्त्यादीनां मकारः पूर्ववत्, आदिशब्दादम्बिकादिग्रहः, केप्येके वारयन्ति पूजनादिकमादिग्रहणाच्छेषत दौचित्यादिग्रहः । तत्पूजादिनिषेधकरणं नेति निषेधे । यतो यस्माच्छ्री हरिभद्रसूरेः सिद्धान्तादिवृत्तिकर्तुरनुमतमभीष्टं तत्पूजादिविधानं उक्तं च भणितं च पञ्चाशके इति गाथार्थः ॥ तदेवाह साहम्मिया य एए महड्डिया सम्मद्दिट्टिणो जेण । एतो चिय उचियं खलु एएसिं इत्थ पूयाइ ॥ १०१ ॥ व्याख्या - प्रतीतार्था || न केवलं श्रावका एतेषामित्थं कुर्व्वन्ति, यतयोऽपि कायोत्सर्गादिकमेतेषां कुर्व्वन्तीत्याह विग्धविधायण हे जइणोवि कुणंति हंदि उस्सग्गं । वित्ताइदेवयाए सुयकेवलिणा जओ भणियं ॥ १०२ ॥ व्याख्या - विघ्नविघातनहेतोरुपद्रवविनाशार्थं यतयोऽपि साधवोपि न केवलं श्रावकादय इत्यपि शब्दार्थः कुर्व्वन्ति विदधति, हंदीति कोमलामत्रणे, उत्सर्ग कायोत्सर्ग क्षेत्रादिदेवतायाः, आदिशब्दाद्भवनदेवतादिपरिग्रहः, श्रुतकेवलिना चतुर्द्दश पूर्व्वधरेण यतो यस्माद्भणितं गदितमिति गाथार्थः ॥ तदेवाह - चाउम्मासियवरिसे उ उस्सग्गो स्वेतदेवयाए य । परियमेज्जसुराए करिंति चमासिए वेगे ॥ १०३ ॥ ननु यदि चतुर्मासकादिभणितमिदं किमिति साम्प्रतं नित्यं क्रियते १ इत्याह For Private And Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129