Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४४.) एवं स्थिते जीवोपदेशं साबैकगाथया माह
ता तुमं जीव ॥ ८॥ मा मा कुणसु अवन्नं सयावि तेसिं कसायनडिओवि ।
जेण भवपंजराओ मुच्चसि निस्संसयं झत्ति ॥ ८१॥ व्याख्या-तस्मात्त्वं जीव ! मा मा कुरु अवज्ञा सदापि तेषां दर्शनप्रभावकाचार्याणां कषायनटितोपि, येन भवपञ्जरात् मुच्यसे निस्संशयं अगितीति गाथासंस्कारार्थः ॥ .
इति दर्शनप्रभावकाचार्यविचारवर्णनम्त्रयोदशोऽधिकारः अधुना चतुर्दशः प्रारभ्यते-- तित्थयरवंदणिज्जं संघपि खिवेइ कोइ अइबालो।
नत्थि संघो एसो भणिओ आसायगो कप्पे ॥ ८२ ॥ व्याख्या-- तीर्थकरवन्दनीयं सर्वज्ञवन्यं “नमो तित्थस्स" इति भणनात् संघमपि साधुसाध्वीश्रावकश्राविकाश्च ज्ञानादिगुणरूपं न केवलमाचार्यादीत्यपेरर्थः, क्षिपति तिरस्कुरुते कोपि कश्चिद् , एकारश्चात्र "स्वरोऽन्योन्यस्य" इति प्राकृतभवः, अतिवालो महामूर्ख :, कथं क्षिपतीति चेद , अत आह-नास्ति न विद्यते संघ उक्तरूपः, एष सयक्षपको भणित उक्त आशातकोऽवज्ञाकारकः कल्पे छेदग्रन्थे इति गाथार्थः ॥
कल्पभणितमेवाह--
अक्कोसत जणाई संघमहिविखवइ संघपडिणीओ।
अन्नेवि आत्थि संघा सियालगंतिकमाईणं ॥ ८३ ॥ व्याख्या-आक्रोशतजनादिभिरसंघ-साध्वादिवर्ग, अधिक्षिपति निराकरोति सङ्घप्रत्यनीकः प्रवचनप्रतिकूलः, तत्राक्रोशो दुष्टवाग्भणनं, तर्जनं तु किमनेन सिद्धयतिनेत्येवमादि भणति । आदिग्रहणाद्यौचित्य विनयाद्यकरणग्रहः, विभक्तिलोपाचेत्थं निर्देशः। एवं च वदन सधं क्षिपतीत्याह-अन्येऽपि-परे, न केवलमयं साध्वादिवर्ग इत्यपेरर्थः । सन्ति विद्यन्ते सङ्घाः समुदायरूपाः,
For Private And Personal Use Only

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129