Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 54
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४८ ) किंविशिष्टः ? अनुवर्तनादियुक्तः-आनुकूल्यानुपघातसहितः, केषु ? पार्श्वस्थादिषु प्रतीतेषु तत्क्षेत्रे पार्श्वस्थादिप्रचुरग्रामादाविति गाथार्थः ॥ । पार्थस्थाद्यनुवर्तनावर्णनोऽयं पञ्चदशोऽधिकारः समाप्तः । पढइ नटो वेरग्गं इच्चाई दंसिऊण केइत्थ । नाणड्डाणमवन्नं कुणंति नेयं वियाणंति ॥ १२ ॥ व्याख्या-पठति नटो वैराग्यमित्यादि निदर्य कथयित्वा, आदि शब्दाद् " निविजजा य बहुजणो जेण पढिऊण तं तह सढो जालेण जलं समोयरइ " इति दृश्यं, सुगमं च, येऽपि स्तोका अत्र जिनप्रवचने, अत्र एकाराकारलोपे पूर्ववत रूपमिदम्, ज्ञानाच्यानां बह्वागमानामवज्ञामश्लाधादिरूपां कुर्वन्ति विदधति, नेति निषेधे, इमञ्च वक्ष्यमाणं विजानन्ति बुध्यन्त इति गाथार्थः ॥ तदेवाहनाणाहिओ वरतरं हणिोवि हु पवयणं पभावितो। न य दुकरं करितो सुदृवि अप्पागमो पुरिसो ॥ १३ ॥ सुबोधार्था। तथाछठमदसमदुवालसहिं अबहुमुयस्स जा सोही । एत्तो बहुयरिया पुण हविज जिति(मि)यस्स नाणिस्स ॥१४॥ इयमपि सुगमा । ननुयद्येवं तर्हि पूर्वोक्तस्य व्याहतिः, सत्यं, तन्निन्दावाक्यमेवमसौ भण्यते; येन क्रियायामुयमं करोति, नचासौ गुणविकलः, कथमन्यथानन्तरगाथाद्वयोक्तं " नाणाहियस्स नाणं पूइज्जई-" इत्यादि च घटते ? इति ॥ अत्रैवार्थे जीवोपदिष्टिमाह - संसारसंभवाओ दुहाओ जइ जीव ! तंसि निविनो। मा नाणीणमवन्नं करेसु ता दीवतुल्लाणं ॥ १५ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129