Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४३) अमुमेवार्थ सिद्धान्तभणित्या निवारयन्निदमाह कप्पम्मिवि भणियमिणं सूरीणामासायगा इमे भणिया। जे सयलजणसमक्खं भणंति एवं अहम्भाणी ।। ७८॥ व्याख्या-कल्पेपि छेदग्रन्थे, न केवलं शेषशास्त्रेष्वित्यपिशब्दार्थः, भणितमुक्तमिदं पूर्वोक्तम्, कथम् ? इत्याह-सूरीणामाचार्याणामाशातका अवज्ञाकारका इमे वक्ष्यमाणा भणिताः प्रतिपादिताः, ये अनिर्दिष्टनामानः साध्वादयः सकलजनसमक्षं समस्तलोकप्रकटं भणन्ति गदन्त्येवं वक्ष्यमाणनीत्या अहंमानिनः आत्मोत्सेकिन इति गाथार्थः॥ कल्पोक्तमेवाह इडिरससायगया परोवएमुज्जया जह मंस्खा। अक्तट्ठघोसणरया घोसिंति दीया व अप्पाणं ॥७९॥ व्याख्या-ऋद्धिरससातगुरुका गौरवत्रयवन्तः परोपदशोद्यता अन्यधर्मकथननियुक्ता मंखा इव विचित्रफलकग्राहिनरविशेषा इव, यथाशब्द उपमानार्थः, स च योजितः । एवमभिप्रायः- मंखो हि परेभ्यः कथयति स्वयं च न करोति, एवमेतेऽपि आत्मार्थघोषणरताः स्वकार्यप्रतिपादनसक्ताः घोषयन्ति उपदिशन्ति द्विजा इव ब्राह्मणा इवात्मानं स्वमेव वदन्तः आचार्याशातका इति हृदयमिति कल्पगाथार्थः ॥ अत्रैवार्थे ससम्बन्धां किञ्चिन्यूनां गाथामाह अन्नं च एत्थ दोसो लोयविरुद्ध हविज इव वयणं । रीढा जणपुजाणं वयणाउ व्याख्या-अन्यच्चेत्यभ्युच्चये, अत्र-आचार्यावर्णवादकरणे दोषो दूषणं लोकविरुद्धं जननिन्धं भवेज्जायतेति वचनम्-एवं प्रतिपादनं, कस्मात् ? रीढा अवज्ञा जनपूज्यानां लोकमान्यानां, वचनात्-पश्चाशकभणनात् । तत्र हि लोकविरुद्धानि प्रतिपादयता भणितं-" उज्जुधम्मकरणहसणं रीढा जणपूयणिज्जाणं" इति किश्चिदूनगाथार्थः ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129