Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १५ ) जहा रिहं अरिदेसिए मग्गे (न) हवइ पवयणभत्ती अभत्तिमतादयो दोसा || " एतस्या व्याख्यानं सुबोधमिति कृत्वा न लिखितं, विशेषस्तु लिख्यते-' अभतितादयो दोसा ' अत्रादिशब्दस्य तत्रत्य आइसदाओ णिज्जरसुयलाभस्स अणाभागी भवइ । ननु विरुद्धमेतत् प्रथमगाथायां ' न कीर्त्तिर्न निर्जरा कर्म्म - बन्धश्च भवति' इत्युक्तं, अस्यां तु 'प्रवचनभक्तिर्भवति, अकुर्वतो अभक्तिः, , निर्जराaaorat च न भवतः ' इत्युक्तं, अतः कथं न विरोधः ? आचार्य आह - सत्यमुक्तं, परं सुकुमारमतित्वाद्विषयविभागं न वेत्सि त्वं अवहितो भूत्वा शृणु, कथ्यते अस्माभिः – निश्राव्यम् । यदि कारणं विना सुसाधुः पार्श्वस्थादीनां वन्दनादिकं करोति ततः कीर्त्त्यादिर्न भवति यैः पुनः कारणैरुक्तस्वरूपैः सुविहितोऽपि वन्दनादि न करोति ततः प्रवचनभक्त्यादि कृतं न भवति, अतः स्थितमेतत् कारणे सर्वमप्येतेषां कार्यम् । कल्पेऽप्येतत्सर्वं भणितं, नवरं परियागस्थाने 'परिवार' इत्युक्तं, परिसस्थाने परिषदिति व्याख्यातम् । तथाहि तद् गाथार्द्धम् - " परिवारो से सुविहिओ परिसगओ साहई व वेरगं" ति । आवश्यकचूयमपि सर्व प्रायः समं, नवरं किंचिद्विशेषोऽस्ति स लिख्यते— " परियाओ दीहो बंभचरेस्स पुवंति प्रथमद्वारे, तथा परिसद्वारे अप्पओ वा जइ नवं दीहामितो लोगो सन्नीई मुइहित्ति । अपि च- ' प्रावचनी धर्मकथी ' इति श्लोकः, तथा पवयणभत्ती ण कया होई एतस्याग्रे तत्र “ जे अभत्तिमतेहिंतो दोसा ते सो करेजा, रुट्टो जहा अहवालगवायगेण बंधाविया साहू जो य सो अभत्तिमतो दोसे काहिइ तो तेण सयं चैत्र कया भवंति, एसा अम्हविही, तस्स जं जोगं तस्स तं कायव्यं ति । " अतः स्थितमिह शुद्धयतिभिरपि कारणे वन्दनादिकं विधेयं पार्श्वस्थादीनाम् । ये पुनर्भवन्ति पार्श्वस्था उपलक्षणत्वादस्य अवसन्नादयश्चेत्यपि द्रष्टव्यम्, एतैर्मलिनाचाररूपैर्नो नैव युज्यते घटते तेषामुत्सर्गवादिनामिदं वन्दनादिनिषेधं भणितं वक्तुमिति गायत्र्यार्थः । तानेव पादोनगाथाचतुष्केणाह - पोरिसिं नो करेइ गिण्हे परपर वायं । पढइ धम्मकहाओ पडिलेहइ णेय थंडिले ॥ १८ ॥ विगई आहारे नि कपि च बंधे । गामं कुलं ममायइ परिहवई तहय रायणिए || १९ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129