Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( २६ ) समाप्तोऽयमार्यिका नन्दिवक्तव्यतार्थः पञ्चमः || अधुना षष्ठः Acharya Shri Kailassagarsuri Gyanmandir आगमरहस्सबज्झा केह असणाई णिवारेंति । तं नो कप सुविहियजईण जेण सुए भणियं ।। २६ ।। व्याख्या– आगमरहस्यबाह्याः सिद्धान्तपरमार्थानभिज्ञाः केचनापरे - अशनादिकं भोजनादिकं, आदिशब्दात्पानीयादिग्रहः, निवारयन्ति निषेधयन्ति । तन्निवारणं नैव कल्पते युज्यते सुविहितयतीनां प्रधानत्रतिनां येन यस्मात् श्रुते द्वितीयाङ्गे भणितमुक्तमिति गाथार्थ: ।। २६ ।। एतदेवाह जे उ दाणं पसंसंति वहमिच्छंति पाणिणं । जे उ णं पडिसेहन्ति वित्तिच्छेयं कुणंति ते ॥ २७ ॥ निगदसिद्धम् । नवरं वृत्तिच्छेदमन्तरायं कुव्र्वन्ति । इदमिह तत्वं- परमते कूपनरसत्रादिदानेऽपि राजादिभिः पृष्ठे निषेधादि निषिद्धं किं पुनः स्वमते इति तात्पर्यार्थः । तर्हि किं तेषां युज्यते ? इत्याह कप्पइ पुण भणि जे अम्हाणं णेय कप्पई एवं | सुविहियजईण परलोयमग्गमुरगं पवन्नाणं ॥ २८ ॥ व्याख्या -कल्पते युक्तं भवति पुनर्भणितुं वक्तुं, 'जे' इति निपातः पूरणार्थः, ' अम्हाणं ' ते अस्माकं नैव नच कल्पते, एवं आधाकर्मादिकं सुविहितयतीनां प्रधानमुनीनां परलोकमार्ग स्वर्गादिविधिमुग्रं प्रधानं प्रपन्नानामाश्रितानामिति गाथार्थः ॥ २८ ॥ ननु पिण्डविशुद्धिकथनमज्ञातं तेषां ततः स्वयमेव ज्ञाते ज्ञास्यन्ति, किमस्माकं तत्र दोषः ? इत्याह- , जंपि य पिंडविसोही कहणं सङ्काण देसियं समए । तंपि य गीयत्थाणं केसिंची ण उण सव्वेसिं ॥ २९ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129