Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ३५ ) विधीयते - विधिकरणं, अविधिकरणं, अकरणं च । तत्र यो विधिना विधत्ते स धन्य एव । द्वितीयस्तु विधिकारकादविधिकारको न्यूनो व्यवहारतः, अकारकात्सोऽपि वरिष्ठः । एतदेव भावयन्नाह - अकुर्व्वन्नविधिनापि न केवलं विधिने - त्यपि शब्दार्थः, भवति निर्जराभागी कर्मक्षयकारकः । कियन्मात्राः सत्त्वा यस्माद्विधिविज्ञायकाः यथोक्तपरिज्ञानवन्तो लोके जगति भवन्तीति गाथाद्व यार्थः ॥ अत्रैवार्थे यमाह लोविरुद्धं चेयं अविहीइ निसेहणं कुणंताणं । उज्जुधम्मकरणहसणं इचाई वयणओ सिद्धं ॥ ६३ ॥ गाथार्थः ॥ स्फुटार्था, नवरं - ऋजुधर्मकरणहसनं-मुग्धजनानुष्ठानावज्ञाकरणमिति Acharya Shri Kailassagarsuri Gyanmandir एवं स्थिते जीवोपदेशमाइ दशममाह तम्हा विहिसद्दहणं सया कुणतो करेसु करणिज्जं । अमुणियपरमत्थाणं वयणेसुं जीव ! मा सज्ज ॥ ६४ ॥ इत्यविधिकरणविचारणो नवमधिकारः । अमलियछेयथा केइ निसंहन्ति सिबलिकरणं । तंपि न जुत्तं जम्हा भणियं कप्पा चुन्नी ॥ ६५ ॥ व्याख्या - अमलितच्छेदग्रन्था — अनभ्यस्तोत्सारकशास्त्राः केपि निषे धयन्ति सिद्धवलिकरणं - जिनेशबिम्बपुरतो राद्वबलिविधानम् । तदपि न युक्तं सङ्गतं, यस्माद्भणितमुक्तं-कल्पादिचूण्यः, आदिशद्वादावश्यकचूर्णपरिग्रह इति गाथार्थः । तदुक्तमेवार्थद आह तं सित्थं जस्स सिहे दिजइ पसमंति तस्स वाहीओ | ६६ ॥ पुष्पन्ना नवा न हुंति अन्नाउ छम्मासं ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129