Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३४ ) स्तीर्थकराः, शाश्वतप्रतिमानुकार्यष्टमहापातिहार्यसर्वज्ञप्रतिमाकरणे तु विप्रतिपत्ति व नास्त्यतो न तत्करणं प्रति विचार इति गाथार्थः ॥ एवं स्थिते जीवोपदेशमाह-- मइमोहं तो मा कुणसु जीव वंदसु जिणिदपडिमाओ । जह तह पइट्टियाओ इच्छंतो सासयं सोक्खं ॥५१॥ प्रकटार्था । नवरं शाश्वतसौख्यं निर्वाणसातमिति गाथार्थः ।। चतुर्विंशतिपट्टकादिविचार णाष्टमोधिकारः समाप्तः ।। इदानीं नवमः प्रारभ्यते । सव्वंपि अणुहाणं अविहिकयं केइ पडिनिसेहंति । अस्सुयसुयपरमत्था जम्हा एवं परूविंति ॥ ५२॥ व्याख्या-सर्वमपि समस्तमपि न केवलमेकमित्यपिशब्दार्थः । अनुष्ठानं प्रत्युपेक्षणादि साध्वपेक्षया, श्रावकापेक्षया च देवभवनकरणादिकं, अविधिकृतं-अयथोक्तं किश्चिदविसंवादरूपं केऽपि स्तोकाः प्रतिनिषधयन्ति निवारयन्ति । हेतुद्वारेण विशेषणमाह-अश्रुतश्रुतपरमाथों-अनाकर्णितसिद्धान्तरहस्याः । ननु किमत्रासङ्गतं ? अत आह-यस्मादेवं वक्ष्यमाणन्यायेन प्रभवोऽस्मत्पूज्या ब्रुवते प्रतिपादयन्ताति गाथार्थः ॥ तदेवाह गाथाद्वयेन-- अविहिकया वरमकय अस्सुइवयणं भणंति समयन्नू । अविहिकए पच्छित्तं थावं अकए बहु होइ ॥ ६१ ॥ अकुणताउ कुणतो अविहीइवि होइ निजराभागी । कित्तिमेत्ता सत्ता जं विहिविनायगा लोए ॥ ६२ ॥ व्याख्या-'अविधिकृताद्वरमकृतं-अयथोक्तविहितात्पशस्तमननुष्ठितं' अश्रुतिवचनमनागमिकप्रतिपादकं, असूयावाक्यं वा अक्षमाभणिति भणन्ति समयविदः सिद्धान्तज्ञाः। किमिति ? यतः अविधिकृते प्रायश्चित्तं अपराधलक्षणं स्तोकं तुच्छं, अकृते अननुष्ठिते बहु प्रभूतं भवति प्रायश्चित्तमिति ॥ अत्र हि त्रयं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129