Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
""
( १७ )
त्थनां, ईकारदीर्घत्वं चात्र “ एए छच्चसमाणा " इत्यनेनावबोद्धव्यं, एवमन्यत्रापि । अर्थश्वास्य- एते षडपि समाना अ आ इ ई उ ऊ लक्षणाः समानाः समवसेयाः, ह्रस्वस्य स्थाने दीर्घो दीर्घस्य च ह्रस्व इति यावत् । पठति सूत्रतः कण्ठे करोति धर्मकथाः सुभाषितादिका लोकयात्रार्थं, प्रत्युपेक्षते दृष्टिदानतो नैव नच 'स्थण्डि लानि' भूमिप्रदेशान् कायिकाद्यर्थम् । द्विर्भावात्र पूर्वोक्तवत् विकृतीश्च घृता। दिका आहारयति भुङ्के नित्यं सर्वदा, कटिपट्टकं चोलपट्टलक्षणं वनाति परिदधाति ग्रामं कुलं प्रतीतं ' ममीकरोति' तत्राभिष्वङ्गं विदधातीत्यर्थः । परिभवति तिरस्कुरुते तथा चेति समुच्चचार्थः, रत्नाधिकान् ज्ञानादिगुणाढ्यान् यथौचित्याकरणतः । एतच्च पापश्रमणलक्षणमपि । तथाचोक्तमुत्तराध्ययने
आयरिउवज्झायाणं सम्मं न पडितप्पइ । अप्पडियए थद्धे पावसमणेत्ति बुच्चइ || "
॥
तथा आवश्यके दशाश्रुतस्कन्धे चेदम्
Acharya Shri Kailassagarsuri Gyanmandir
आयरिअ उवज्झाएहिं सुतं अत्थं च गाहिए ते चे (१) वरिवंसई बाले महामोहं पकुव्वइ ॥
17
भवान्तरे वोधिं न लभते इत्यर्थः । लोकग्रहणे जनोपार्जने पक्षो धर्मकथनादिनादरः । इत्थं च ' यद्यपि धर्मार्थं वयं कुर्मः ' - इति भणिष्यन्ति, तथाऽपि सर्वकालं न कर्त्तव्या देशना । यत उक्तं निशीथे
आहाराइट्ठा जस्स हे अहव पूयणनिमित्तं । कम्मो जो धम्मं कहेइ सो काहिओ होइ ॥ १॥ कामं खलु धम्मका सज्झायसेव पञ्चमं अंगं । अव्वोच्छित्तीय ततो तित्थस्स पभावणा चेव || २ ॥ तहविहु ण सव्वकालं धमकहा जीइ सव्त्रपरिहाणी | नाउं वा खेत्तकालं पुरिसं व पएस धम्मं ॥ ३ ॥
तस्मात् स्थितं सर्वदैव लोकयात्रायां पार्श्वस्थत्वम् । स्वपक्षपरपक्षयोः पार्श्वस्थादितापसादिलक्ष गयोरवमानं न्यूनतादिरूपम् । गणभेदे गच्छविघट्टने तप्तिमान चिन्तावान् । इल्लप्रत्ययश्चात्र मत्वार्थिकः । " मउयत्थंमि मुणेज्जह आलं इल्लं
३
For Private And Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129