Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 44 ( १४ ) अथेति विकल्पार्थः, नो इति निषेधे, करोति विदधाति साधुर्यतिः ' इमं ' ति इक्तस्वरूपं ततस्तस्मात्कारणाद्भवति जायते ' प्रायश्चितं ' चारित्ररत्नमालि न्यकं करोति । ' भणितं ' प्रतिपादितं ' शुद्धयतीनां ' निष्कलङ्कचारित्रिणां 4 , ' एवं ' ति एतत्पूर्वोक्तम् । तथाहि तत्र निशीथोक्तं सविशेषणमिति कृत्वा तदे वादौ दर्श्यते- करा संपागसेवी चरणकरणपरिहीणे । लिंगावसेसमेत्ते जं किरइ तारिसं वोच्छं ॥ १ ॥ arrrr णमोकारो हत्थुस्सेहो य सीसणमणं च । संपुच्छणत्थणं थोभवंदणं वंदणं वावि ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir 4 तत्र 'वायाए नमोकार ' इत्यादीनि थोभवन्दनपर्यन्तानि सुवोधानी - ति कृत्वा न वितन्यन्ते । परमेतत्वान् विशेषः तत्र ' सिद्धयरे उगसहावे वा हत्थुस्सेहो ' इत्यादि सर्वेषु पदेषु योज्यम् । अन्त्यद्वारस्येयं पातना - निशीथे पुरिसविसेसं जाणि वारसावतंपि बंद देइ । तेय वंदणविसेसकारणा इमे परियागगाहा - परियागपरिसपुर खेत्तं कालं च आगमं नाऊं । कारणजाए जाए जहारिहं जस्स जं जोगं ॥ १ ॥ वंभर अभगं चिरोसिओ दीहपरियाओ । सेमुत्तरगुणे सीय परिसा परिवारो || " से संजमविणीओ मुलुत्तरगुणउज्जुओ पुरिसो रायाई दिक्खिओ बहु सम्मओ वा पवभागो वा खेतं पासत्थाइभावियं तत्थ तयाणुगएहिं बसियवं । ओमकाले जोत्थ वावणं करे तस्म जहारिहो सकारो कायव्वो । आगमो से सुयं अत्थि अत्थं वा पन्नवेइ ॥ " चारित्रगुणान् ज्ञापयतीत्यर्थः, कारण कुलाइगा, जायसदो सम्पन्नवाची, वीओ जायसदो प्रकारवाची, तस्स पुरिसस्स जं वंदणं अरहं तं कायन्त्रं । चोयग आह-जोगरगहणं णिरत्थयं, पुणरुत्तं ar | आयरिओ आह-न निरत्थगं, अन्नंपि करणिज्जं अब्भुट्ठाण विस्सामणभवस्थाइपयाणं तंपि सव्वं कायन्त्रं । एवं जोगगहणा गहियं, एयाई अकुव्वता For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129