Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६) उक्तं, 'इदै' मालारोपणविधानम् , इतिहेतो, अतो विधीयते इति अस्याऽपि न्यायत उत्तरं चरमपादेनाह तथिमात्ति वत्तव्वा ॥ ११ ॥ 'तत्र' शास्त्रमणने 'इमा ' त्ति इयं वक्ष्यमाणा युक्तिः अवितथभणितिः, 'वक्तव्या' वाच्या इति गाथार्थः ॥ १० ॥ तामेवाह -- सत्थंपि बहुमयं ते रइयं जं पुव्वमूरिपवरेहिं । ताणायरणं नणु मूढ होइ गिज्झं विसेसेण ॥ १२ ॥ शास्त्रमेव महानिशीथादिलक्षणं, अपिशब्दः एवकारार्थः, स च दर्शित एव, 'बहुमतं ' अतीवाभीष्टं 'ते' तव 'रचितं दृब्धं यत् ‘पूर्वसूरिप्रवरैः' चिरन्तनाचार्यप्रधानः, ' तेषां ' आचार्यवृन्दारकाणां, 'आचरणं चेष्टितं नन्वित्यक्षमायां 'मृढ' मन्दमते ! ' भवति ' 'जायते, 'ग्राह्यं" स्वीकर्त्तव्यं विशेषेण आदरेण । इदमत्र तत्वम्-यदि तव पूर्वाचार्यवचनं शास्त्रस्थितं प्रमाणं ततस्तचेष्टितं विशेषतः कर्तुं युज्यते, न हि ते अनुचितं कुर्वन्ति । अत्र वहुवचनप्रक्रमेऽपि यदेकवचनेन निगमनं कृतं " तद्बह्वादेशोऽपि एकादेशः" इति वचनाददुष्टं मन्तव्यं, एवमन्यत्राऽपि इति गाथार्थः ॥ ११ ॥ अत्र यदि परो ब्रूयात् न मम तदाचरितं प्रमाणं, अतस्तत्साधनाथ गाथार्द्धमाह __ असदेहिं समाइन्नं इचाइवयणओ तयं सिद्धं । अशटैः-अमायिभिः समाचीर्ण आसेवितं ' इत्यादिवचनतः । एवं प्रभृतिभणनात् ' तकत् ' पूर्वाचार्यानुष्ठितं ' सिद्धं ' प्रतिष्ठितम् । आदिग्रहणादेवं दृश्य-जं कत्थ य केणई असावजं न निवारियमन्नेहिं बहुमणुमयमेववायरियं' । सुगमं च । एतच्च पराभिप्रायमभ्युपगम्यास्माभिरुक्तम् । तत्त्वतस्तु द्रव्यस्तव एवेयं विम्बातिष्ठा न भवति, निरवद्याचार्यमन्त्रावनुष्ठानपूर्वक गुणाध्यारोपणेन भावस्तववादस्याः । किंच-आचार्यप्रतिष्ठाकरणे श्रीमदुमास्वातिवाचक-समुद्रसूरि-हरिभद्राचार्यादिरचिताः प्रतिष्ठाकल्या दृश्यन्ते, श्रावक For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 129