________________
( ४ ) . "स्यादस्ति कार्यकरणेन समस्त वस्तु । स्यान्नास्ति तच विलयात् परतश्व वाधात् ॥ २५ ॥
यहां से २८ तकजैनदर्शन कार्य करनेसे ही सब वस्तु को सन् मानता है, और वस्तु नाश होने से यातो इतरज्ञान से बाघ होनेसे वस्तुओं को असत् मानता है इत्यादि । अब इस पूर्वपक्ष के खण्डन में महाशयजी अपनी न्यायप्रवीणता दिखलाते है की- "हा ! हन्त ! संतमससंततवासघूक !
- नानाविकल्पमयदुर्मतजञ्जपूक ! । प्रामाणिको न हि वदन् विरमेद् विकल्पेऽ
प्रामाणिकोक्तिरपराध्यति वाढकाले ॥ ३६॥ वस्तुस्थितिप्रमितिरेव हि मानकृत्यं
न त्वस्ति वस्तु युगपत् सदसद्विरूपम् । , वस्तुन्यसद्विविधरूपमतिभ्रमः स्यात् - तां दोष एव जनयेद् न कदापि मानम् ॥ ३७॥ अन्योऽन्यवाधकमसत्त्वमथापि सत्त्व
मेकत्र वक्षि युगपद् यदि संशयः सः । यत्सर्वसंशयनिवर्ति तदेव शास्त्रं
संशाययत्तदपि चेत् शरणं किमन्यत् १ ॥ ३८ ॥