________________
(६९) ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् ॥ ६ ॥ एकस्याऽपि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वाद् एवंभूतोऽभिमन्यते ॥ ७ ॥ तथा हि
नैगमनयदर्शनानुसारिणौ नैयायिक-वैशेषिको । संग्रहाभिपायप्रवृत्ताः सर्वेऽप्यद्वैतवादाः । सांख्यदर्शनं च । व्यवहारनयानुपाति मायश्चार्वाकदर्शनम्। ऋजुसूत्राऽऽकूतप्रवृत्तबुद्धयस्तथागताः। शब्दादिनयावलम्बिनौ चैयाकरणादयः॥
प्रश्नः-अईन् देवने नय कितने प्रकारसे वर्णन किये है, क्योंकि नय उसका नाम है जो वस्तुके स्वरूपको भली प्रकारसे प्राप्त करे ? अर्थात् पदार्थों के स्वरूपको पूर्ण प्रकारसे प्रगट करे।
उत्तरः-अईन देवने सप्त प्रकारसे नय वर्णन किये हैं । प्रश्नः-वे कौन २ से हैं ? उत्तरः-सुनिये ॥
नैगम १ संग्रह २ व्यवहार ३ ऋजुसूत्र ४ शब्द ५ समभिरूढ ६ एवंभूत ७ ॥ इनके स्वरूपको भी देखिये।
नैगमस्त्रेधा भूतभाविवर्तमानकाल भेदात् । अतीवे वर्तमानारोपणं यत्र सभूत नैगमो यथा-अद्य दीपोत्सवदिने श्री वर्द्धमा