________________
(६८)
(उत्तरः) दो प्रकारसे कथन किया गया है, जैसेकि छद्मस्थ यथाख्यात चारित्र १ केवली यथाख्यात चारित्र २॥ सो यह चारित्र गुणप्रमाण पूर्ण होता हुआ जीव गुणप्रमाण भी पूर्ण हो गया, इसका ही नाम गुणप्रमाण है ॥
सो प्रमाणपूवर्क जो पदार्ण सिद्ध हो गये हैं वे नययुक्त भी होते हैं क्योंकि अर्हन् देवका सिद्धान्त अनेक नयात्मिक हैं ॥
॥ अथ नय विवर्णः॥ अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः ॥ १॥ सद्रूपताऽनतिक्रान्तं स्वस्वभावमिदं जगत् । सत्तारूपतया सर्व संगृह्णन् संग्रहो मतः ॥२॥ व्यवहारस्तु तामेव प्रतिवस्तु व्यवस्थिताम् । तथैव दृश्यमानत्वाद् व्यापारयति देहिनः ।। ३ ॥ तत्रर्जुसूत्रनीतिः स्याद् शुद्धपर्यायसंश्रिता । नश्वरस्यैव भावस्य भावात् स्थितिवियोगतः ॥ ४॥ विरोधिलिङ्गसंख्यादि भेदा भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ॥५॥ तथाविधस्य तस्याऽपि वस्तुनः क्षणवर्तिनः ।