________________
(११) दीपकोंका प्रकाश रूप गुण एक है अपितु व्यवहार नयके - तमें सहस्र दीपक रूप द्रव्य है क्योंकि जिस दीपकको तो कोई उठाता है तब वह दीपक प्रकाश रूप स्वगुण नारी जाता है । इस हेतुसे यही सिद्ध हुआ कि आम व्यपर. भी है और अनंत भी है। ___ अथ षट् द्रव्य लक्षण विषय
गश् लक्खणोउ धम्मो अहम्मो ठाण लवकणो नायणं सव्व व्वाणं नहं श्रोग्गह लक्खणं ॥ उत्त० अ० २८ गाथा ए॥
वृत्ति-धर्मों धर्मास्तिकायो गति लक्षणो यः लक्ष्यते ज्ञायते अनेनेति लक्षणं एकस्मादेशात् जीवपद्लयोदेशान्तर प्रतिगमनं गतिर्गतिरेव लक्षणं यस्य स गतिलक्षणः अधों अधर्मास्तिकायः स्थितिलक्षणो ज्ञेयः स्थितिः स्थानं गति निवृत्तिः सैव लक्षणं अस्यैति स्थानलक्षणोऽधमास्तिकागो शेयः स्थिति परिणतानां जीव पुद्गलानां स्थिति लक्षण कार्य नायते स अधर्मास्तिकायः यत्पुनः सर्वव्याणां जीवादीनां भाननं आधाररूपं नमः आकाशं उच्यते तत् च नभः अवगाइलक्षणं भ. वगाढं प्रवृत्तानां जीवानां पुद्गलानां आलम्बो भवति पनि ना.