________________
(३१)
फिर स्वभाव इस प्रकारसे जानने चाहिये:
यथा-स्वभावाः कथ्यन्ते । अस्तिस्वभावः नास्तिस्वभावः नित्य स्वभावः अनित्य स्वभाव; एक स्वभावः अनेक स्वभावः भेद स्वभावःअभेदस्वभावामव्य स्वभावाअभव्य स्वभावापरम स्वभावः द्रव्याणामेकादश सामान्यस्वभावाः चेतन स्वभावः अचेतन स्वभावः मूर्त स्वभावः अमूर्त स्वभावः एकप्रदेशस्वभावः अनेक प्रदेशस्वभावः विभावस्वभावः शुद्ध स्वभावः अशुद्ध स्वभावः उपचरित स्वभावः एते द्रव्याणां दशविशेषस्वभावाः । जीव पुद्गलयोरेकविंशतिः चेतन स्वभावः मूर्त स्वभावः विभाव स्वभावः एकप्रदेशस्वभावः शुद्ध स्वभाव एतैः पंचाभिः स्वभावैर्विनाधर्मादित्रयाणां षोडशस्वभावाः संति ।। तत्र वहु प्रदेश विना कालस्य पञ्चदश स्वभावाः एकविंशति भावाः स्युर्जीवपुद्गलयोमताः । धर्मादीनां षोडश स्युः काले पञ्चदश स्मृताः ॥ १ ॥
अर्थः-जो तीन कालमें विद्यमान पदार्थ हैं और अपने द्रव्य, क्षेत्र, काल, भाव करके अस्तिरूप हैं तिनका नाम अस्ति स्वभाव है । और जो परगुण करके नास्तिरूप है सो नास्ति स्वभाव है । जैसेकि घट अपने गुण करके अस्ति स्वभाववाला है और पट अपेक्षा घट नास्तिरूप है ऐसे ही पट; क्योंकि घट