________________
( १८ ) तथा पुद्गलका स्वरूप इस प्रकारसे है ॥ सद्धंधयार जजोओ पहा गया तवेइया। वएण रस गंध फासा पुग्ण लाणंतु लक्खणं ॥
उत्त० अ० २७ गाथा १३ ॥ वृत्ति-शब्दो ध्वनि रूप पौगलिकस्तथान्धकार सदपि पुद्गल रूपं तथा उद्योतोरत्नादीनां प्रकाशस्तथा ममा चन्द्रादीनां प्रकाशः तथा छाया वृक्षादीनां छाया शैत्यगुणा तथा आतपो रवरुष्णप्रकाशा इति पुद्गलस्वरूपं वा शब्दः समुच्चये वर्णगंधरस स्पर्शाः पुद्गलानां लक्षणं ज्ञेयं वर्णाः शुक्लपीतहरितरक्तकृष्णादयो गंधो दुर्गन्धसुगधात्मको गुणः रसा षद् तीक्ष्ण कटुक कषायाम्ल मधुर लवणाया स्पोः शीतोष्ण खर मृदु स्निग्ध रुक्ष लधुगुर्वादयः एते सर्वेपि पुद्गलास्तिकाय स्कन्ध लक्षण वाच्या ज्ञेयाः इत्यर्थः एभिलक्षणरेष पुद्गला लक्ष्यन्ते इति भावः ॥ १२॥
भावार्थः-शब्दका होना, अन्धकारका होना, उद्योत, प्रभाग छाया (साया) वा तप्त, अथवा कृष्ण, नील, पीत, रक्त, श्वेत, यह वर्ण और छ ही रस जैसेकि, कटुक, कषाय, तिक्त,खट्टा, मधुर और लवण, तथा दो गंध जैसेकि सुगंध, दुगंध, और अष्ट ही स्पश