________________
६ । एतानि षट् द्रव्याणि ज्ञेयानीति अन्वयः एषा इति सामान्य प्रकारेण इत्येवं रूपाः उक्त षद् द्रव्यात्मको लोको जिनैः प्रज्ञप्तः कथितः कीदृशैजिनवरदर्शिभिः सम्यक् यथास्थित वस्तुरूपज्ञैः ७ । जंतको जीवा अप्यनन्ता एव ८॥
भावार्थ:-धर्मास्तिकाय, अधर्मास्तिकाय, आकाशास्तिका. य, और जीवास्तिकाय, काल (समय, ) पुद्गलास्तिकाय-यह षट् द्रव्यात्मक रूप यह लोक है अपितु इन द्रव्यों में कालकी अस्ति नही हैं क्योंकि समयका स्थिर गुण स्वभाव नहीं है और आकाश अस्तिकाय लोगालोग प्रमाण है इस लिये यही षद द्रव्यात्मक रूप लोक है ॥७॥
पुनः द्रव्य विषय
धम्मो अहम्मो आगासं दव्वं इकिक माहियं अताणिय दव्वाणि कालोपुग्गल जं. तवो ॥ उत्त० अ० २७ गा० ७॥
त्ति-धर्मादि भेदानाह धर्म १ अधर्म २ आकाश ३ द्रव्यं इति प्रत्येकं योज्यं धर्मेद्रव्यं अधर्मद्रव्यं आकाशद्रव्यं इत्यर्थः एतत् द्रव्यं त्रयं एकेकं इति एकत्वं युक्तं एव तीर्थकरैः आख्यातं अग्रे तनानि त्रीणि द्रव्याणि अनंतानि स्वकीय स्व