Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयद्योतिका टीका
प्र. १ अजीवाभिगमस्वरूपनिरूपणम् २५
टीका -' से किं तं अजीवाभिगमे' अथ कोऽसौ अजीवाभिगमः के अरूपि अजीवा इति प्रश्नः उत्तरयति-'अजीवाभिगमे दुविहे पन्नत्ते' अजीवाभिगमो द्विविधो द्विप्रकारकः प्रज्ञप्तः कथितः प्रकारभेदमेव दर्शयति-तं जहा तद्यथा-'रूवि अजीवाभिगमे य अरूवि अजीवाभिगमे य' रूपि अजीवाभिगमश्च अरूपि अजीवाभिगमश्च रूपं कालनीलादिवर्णो विद्यते येषां ते रूपिणः अत्र रूपपदं गन्धरसस्पर्शानामपि उपलक्षकम् गन्धादीनामभावे रूपस्यासंभवात् अन्योऽन्यमिलिताः सर्वे सर्वत्र गामिनो भवन्ति प्रतिपरमाणुवर्णगन्धरसस्पर्शा भवन्त्येवेति तदुक्तम्
कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवर्णो द्विस्पर्शः कार्यलिंगश्च । इति ॥
'से किं तं अजीवाभिगमे ' - इत्यादि । सू० ३-५॥
टीकार्थ --- 'से किं तं अजीवाभिगमे' हे भदन्त ! अजीवाभिगम क्या है - अर्थात् अजीवाभिगम का क्या स्वरूप है ? उत्तर में प्रभु कहते हैं-'अजीवाभिगमे दुविहे पन्नत्ते' हे गौतम! अजीवाभिगम दो प्रकार का कहा गया है ' तं जहा' - जैसे- 'रूविअजीवाभिगमे य अरूवि अजीवाभिगमे य' रूपि अजीवाभिगम और अरूपी अजीवाभिगम, जिनमें कृष्ण, नील आदि वर्ण रहते हैं - वे रूप है यहां रूपपद गन्ध, रस, स्पर्श इनका भी उपलक्षक है । क्योंकि गन्धादिक के अभाव में स्वतन्त्रतरूप से रूप का सद्भाव कहीं भी नहीं पाया जाता है । परस्पर में ये सब मिलकर ही सर्वत्र जाने के स्वभाव वाले हैं। यहां तक कि हर एक परमाणु में वर्ण, गन्ध, रस और स्पर्श होते हैं - कहा भी है- 'कारणमेव तदन्त्यम्' इत्यादि ।
" से किं तं अजीवाभिगमे " त्याहि. सू. ३...५
टीअर्थ - प्रश्न " से किं तं अजीवाभिगमे ?" हे भगवन् ! मलवाभिगमनु स्वइय वु छे ? तेना उत्तर भारतां अछे - " अजीवाभिगमे दुविहे पण्णत्ते तंजहा हे गौतम! अनुवाभिगमना नीचे प्रमाणे मे अमर ह्या छे - " रूवि अजीवाभिगमे य, अजीवाभिगमे य" (१) ३५ी अनुवालिगम भने (२) अइयी अनुवालिगम. नेमां કૃષ્ણ, નીલ આદિ વહુના સદ્દભાવ હોય છે, તેઓ રૂપી છે. અહીં રૂપ પદ ગંધ, રસ, અને સ્પશનુ પણ ઉપલક્ષક છે, કારણ કે ગંધાદિને અભાવ હોય તે સ્વતંત્ર રૂપે રૂપને સદ્ભાવ કદી પણ સંભવી શકતા નથી. ગોંધ, રસ, સ્પર્શી અને વણુ આ ચારના પરસ્પરની સાથે સંચાગ થાય ત્યારે જ તે રૂપી પદાર્થમાં સર્વત્ર ગમન કરવાનું લક્ષણુ સંભવી શકે છે. પ્રત્યેક પરમાણુમાં વણુ, ગંધ, રસ અને સ્પર્શેના સદ્ભાવ જ હોય છે. કહ્યું પણ છે કે— “ कारणमेव तदन्त्यम्" इत्यादि
४
જીવાભિગમસૂત્ર