________________
अभिनव प्राकृत - व्याकरण
अनतः>अग्गओ
अन्त: + विस्तम्भ:>अन्तोवीसंभो पुरतः > पुरओ
मन: + शिला > मणोसिला ।
सर्वतः सव्वओ |
मार्गतः > मग्गओ |
भवतः > भवओ ।
I
भवन्तः> - भवन्तो सन्तः> सन्तो । कुतः>कुदो ।
9
(२) पद के अन्त में रहने वाले मकार का अनुस्वार होता है । जैसे—
गिरिम् > गिरिं
जलम् > जलं
फलम् फलं
वृक्षम् >वच्छं
(३) मकार से परे स्वर रहने पर विकल्प से अनुस्वार होता है । यथाउसभम् + अजिअं = उसभमजिअं, उसभंअजियं (ऋषभमजितम् )
यम् + आहु = यमाहु, य आहु
धणम् + ए = धणमेव, धणं एव (धनमेव )
(x) बहुलाधिकार रहने से हलन्त अन्त्य व्यञ्जन का भी मकार होकर अनुस्वार हो जाता है । यथा—
साक्षात् > सक्खं
यत् > जं
तत् > तं
विष्वक् > वीसुं
पृथक्>पिहं
सम्यक्>सम्मं
१५
१. मोनुस्वारः ८।१।२३. अन्त्यमकारस्यानुस्वारो भवति । हे० ।
२. वा स्वरे मश्च ८।१।२४. अन्त्यमकारस्य स्वरे परेनुस्वारो वा भवति । हे० । ३, बहुलाधिकाराद् अन्यस्यापि व्यञ्जनस्य मकारः ८।१।२४ सूत्र की वृत्ति । हे० ।