Book Title: Supasnahachariyam Part 03
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
Catalog link: https://jainqq.org/explore/003242/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीलक्ष्मणगणिविरचितं सुपासनाहचरित्र्यं । (तृतीयो भाग्ः|) Ca मूल्यं रूप्यकद्वयम् । Page #2 -------------------------------------------------------------------------- ________________ Jarna Vividha Sahitya Shastra Mala No. 12. SUPASANAHA CHARIA BY LAKSHMANA GANI. PART III EDITED WITH SANSKRIT EQUIVALENTS BY PANDIT HARGOVIND DAS T. SHETH, NYAYA-VYAKARANTIRTHA, Lecturer in Sanskrit-Prakrit, Calcutta University; Author of "Haribhadra Suri Charitra"; Late Editor of "Yashovijaya Jaina Granthamala" etc., etc. BENARES 1919 Price Two Rupees. Page #3 -------------------------------------------------------------------------- ________________ Printed by Pt. Atma Ram Sharma at the George Printing Works, Kalbhairo, Benares City AND Published by V. G. Joshi, Manager, Jaina Vividha Sahitya Shastra Mala Office, Benares City. NING Page #4 -------------------------------------------------------------------------- ________________ jaina- vividha साहित्य - शास्त्रमाला ( 4 ) श्रीलक्ष्मणगणिविरचितं सुपासनाहचरियं । ( तृतीयो भागः ) गूर्जरदेशान्तर्गतराजधन्यपुर वास्तव्येन श्रेष्ठित्रिकम चन्द्रतनूजेन कलिकाता विश्वविद्यालये संस्कृत - प्राकृताध्यापक-परीक्षकेण न्याय-v प-व्याकरणतीर्थपदवीकेन पण्डित - दरगोविन्ददासेन संशोधित संस्कृतच्छायया विभूषितं च । वीरसंवत् 2445 | मृत्यं रूप्यकद्वयमा Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ समपणम् । यस्यानन्यसमं मदेन रहितं पाण्डित्यमत्युज्ज्वलं वाणी चन्दनशीतला ज्ञ्म्न्:-स्ण्ताप्म्ण्हारिन्नी। इष्टेऽनिष्टतरे च वस्तुनिचये चेतो विकारोज्झितं बाह्याडम्बरवर्जिता परहिताधाने प्रवृत्तिः शुभा ॥ 1 ॥ 0 .. अन्ये चापि गुणाः सुधांशुविमला गाम्भीर्यधैर्यादय___ स्तत्तत्पूर्वमहर्षिचारुचरितं सत्यापयन्ति ध्रुवम् । तस्य श्रीमुनिराजराजविजयस्येदं कराम्भोरुहे भक्त्या पुस्तकमर्पयामि कृपया तस्यैव संपादितम् ॥ 2 ॥ SZSS स्ण्पाद्क्ः। mmmmmmsmara N MENamemumta Page #7 -------------------------------------------------------------------------- ________________ Page #8 -------------------------------------------------------------------------- ________________ सहायकों के शुभ नाम । यह प्राकृतभाषाका प्राचीन और विस्तीर्ण अन्य का सानुवाद प्रकाशनका पवित्र कार्यमें पात:स्मरणीय मुनि महाराज श्री राजविजयजीके सदुपदेशसे जिन सद्गृहस्थोंने उल्लेखनीय आर्थिक नहायता करके अपनी धार्मिकता और शासनप्रियताके साथ उदारताका परिचय दिया है उन हानुभावों के साधुवादाई नाम और मददकी रकम इस प्रकार है। जिसमें श्रीयुत मोहनलालभाई वुशालचंद, जिसने इस कार्यकी पहल की है। श्रीयुत शामचंद केवलदास, जिसकी तर्फसे सबसे राधिक मदद की गई है; और श्रीयुत राव साहेब आत्माराम भाई हरखचंद, जो जैनधर्मावलम्बी होने पर भी जैन साहित्यकी तर्फ क्रियात्मक अनुराग रखते हैं, विशेषतः धन्यवाद के पात्र हैं। रकम । नाम । स्थान । पूना तळेगाम ढमढेरा (पूना) पूना 700) 125) 250) 100) 125) 75) तळेगाम ढमढेरा (पूना) शेठ मोहनलाल खुशालचंद शेठ शामचंद केवलचंद संघवी राव साहेब आत्मारामभाई हरखचंद शेठ जमनादास माणेकचंद शेठ शिवराम कस्तूरचंद शेठ चुन्नीलाल गणेश शेठ बालूभाई प्रेमचंद शेठ खूबचंद रामचंद शेठ राहोबा रामचंद शेठ वीरचंदजी हिंदुमलजी शेठ कनकमलजी दलीचंदजी द्वारा । शेठ रवचंद लालचंद प्रकीर्ण 150) 100) 300) 100) 75) येवला (नासिक) माहाडा (सोलापुर) बारसी , अहमदनगर जूनेर (पूना) प्रकाशक । Page #9 -------------------------------------------------------------------------- ________________ Page #10 -------------------------------------------------------------------------- ________________ प्रस्तावना । अयं सुपार्श्वनाथचरितनामा पद्यात्मको विस्तीर्णः प्राकृतग्रन्थः । सप्तमतीर्थकरस्य भगवतः सुपार्श्वनाथस्य चरितमत्र प्रतिपाद्य विषयो ग्रन्थनाम्नेव प्रकटः । भगवदुपदेशमस्ताव एवास्य ग्रन्थस्य महान्तमंशमवरुणद्धि । तत्र श्रावकाणां सम्यक्त्वमूलानि द्वादश व्रतानि, प्रत्येकं तेषां पञ्च पञ्चातिचारान् दूषणानि ) चाधिकृत्य व्रतपालने सुफलोपलम्भः, अतिचाराधाने च समुचितो दण्डवधिरेकैककथाद्वारा समुपदिष्टः । प्रायः प्रत्येकमपि कथायाः केवलं व्रताद्युपदेशविधावेव पर्यवसानमकृत्वा प्रसङ्गानुसंधानपुरस्सरं कस्यांचिद् बुद्धिमाहात्म्यम्, क्वचित् कला कौशल्यम्, कापि वासना - वैषम्यम्, क्वचन प्रकृतिप्रभावम्, कुत्रापि च तत्त्वरहस्यादिकं सरलेनाथ च सरसेन रचनासंदर्भेण व्यावर्णयन ग्रन्थकारः स्वसमयविद्यमानस्य लौकिकाचार-व्यवहारस्य, सामाजिकप्रथायाः, राजकीयपरिस्थितेः, धार्मिकभावस्य, नैतिकजीवनस्य, अन्यस्यापि च तादृशस्यानुषङ्गिकस्य ज्ञातव्यवस्तुनः समुल्लेखं विहितवान् । अतोऽयं ग्रन्थो यथा जैनधर्मावलम्विनां धार्मिक शिक्षाविषयत्वेनोपकारकतामाकलयति, अन्येषामपि काव्यरसास्वादरतिकानां रसिकानां पुरातत्वानुसंधानैकलक्षाणां दक्षाणां, भारतवर्षीयभाषातत्त्वपरिशीलनोयुक्तानां चाभियुक्तानां तथैवोपयोगितामावहति, इति संप्रधार्य, अद्याप्यमुद्रितस्यास्य ग्रन्थस्य संपादनकर्मणि व्यापृतोऽभवम् । इतर प्राकृत काव्यग्रन्थेष्वव प्रकृतग्रन्थे पेरिच्छेदरूपः, औश्वासकात्मकः, sa~rgasvarUpaH, अन्यो वा कश्चन तादृशः प्रकरणत्रिभागो नोपलब्धः अथ च गौमवध इव गाथाङ्कानामखण्डितप्रवाहो यावदन्तं ग्रन्थस्यास्य पुरातनादर्शपुस्तकेषु दृष्टः केवलं भगवतः पूर्वभवद्यवर्णनपरिसमाप्तावुपान्त्यगाथायां "पढमपत्यावो" इति, उपसंहारवाक्ये "य सिरिसुपासनाहचरिए पढमो बी श्रो सुरजवो समत्तो" इति च दीक्षा वर्णनावसानेऽत्यगाथायां "डुश्यपत्थावो" इति; केवलज्ञानोत्पत्युपक्रमान्ते " इति श्री सुपार्श्व जिनचरित्रे केवलज्ञानश्री प्राप्तिः" इति एवमेव च ततः परं प्रत्येककथावसाने " इति सम्यक्त्वप्रशंसायां चम्पकमालाकथानकं समाप्तम्" इत्याद्याकाराणि संस्कृतभाषायामेवोपसंहारवाक्यान्युपलब्धानि । अतो gAthAfiedoveva ग्रन्थकाराभिमतेषु स्थानेषु विभज्य तदुल्लेखानुसारी प्रकरणविभागो विहितः ग्रन्थकारेणान्तरान्तरा प्रमाणरूपेणोद्धृताः संस्कृत श्लोकाश्च प्रवाहागतेन पद्माङ्केन विरहय्य लघ्वक्षरेषु मुद्रिताः; पाठकगणः सौकर्येण तद्भेदं विकरोत्विति । 1 यथा सुरसुन्दर्यादौ । 2 यथा संतुबन्धे । 3 यथा कुमारपालचरिते ( प्राकृतद्वयाश्रये ) / Page #11 -------------------------------------------------------------------------- ________________ प्रस्तुतग्रन्थस्य प्राकृतभाषा यात्वं प्रागेवोक्तम् । प्राकृतभाषा च, आसतामितरे, संस्कृतविदुषामपि संप्रति दुरवबोधा । प्राकृतव्याकरणातिरिक्तं प्राकृतसाहित्यग्रन्थपरिशीलनमवश्यमपेक्षते प्राकृतभाषावबोधः । विना संस्कृतानुवादसाहाय्यं तत्परिशीलनं च नेपत्करम् । इति संस्कृतानुवादसहकृतस्यैवास्य समुपकारकत्वमवधार्य, विहितेऽपि गवेषणे क्यापि प्राच्याचार्यविनिर्मितमस्य संस्कृतानुवादम् , अनुवादोपयोगि विवरणं, विषमस्थानटिप्पनकं वा किञ्चिदप्यनासाद्य, तत्करणेऽपि प्रत्तिमकार्षम् । प्राकृतस्य संस्कृतानुवादः ( न तु टीका ) प्राच्यग्रन्थेष्वपि क्रमेण यावत्संभ तत्प्रतिरूपकैः ( अभिन्न प्रकृतिकैः ) एव संस्कृत शब्दैविहितः, विशिष्टेन 'छाया' शब्देनाभिहितश्च विलोक्यते । एवंविधस्य च्छायारूपस्यानुवादस्य नियन्त्रितशब्दमर्यादतया क्वचिद् भावसौन्दर्यहानिकारकत्वे सल्यपि प्राकृतभाषावबोधजनकत्वेऽनन्यसदृशं साहायक विधायकत्वमसाधारणो गुणः । इत्येनमेव गुण, यो वर्तमानसमयेऽत्युपयुक्ततां दधाति, अग्रेकृत्य प्राचीनरूढिमनुसरन्नत्रापि तादृशानुवाद( छाया )मेव विधाय मूलग्रन्थस्याधोभागे न्यबीविशम् । छायायामत्र या. पद्धतिरङ्गीकृता, तस्या विषयेऽत्र क्रियमाणं किञ्चित्स्पष्टीकरणं, वाढं विश्वसिमि, औचित्यं नातिक्रमिष्यति;--- 1 (क) यथा क्वचिदेकस्यापि तीर्थ-कुतूहल-बृहस्पत्यादेः संस्कृतशब्दस्य प्राकृतेऽनेकरूपाणि व्या करणनियमेन सिध्यन्ति, तथा क्यापि समत्त-पच-मय-सत्थप्रभृतेः प्राकृतस्याप्येकस्य शब्दरूपस्य नानाविधानि संस्कृतरूपाणि भवितुमर्हन्ति; सत्यप्येवम्, प्रकरणसंगतार्थकमेवेक रूप विहाय नान्यानि तत्रोपयुज्यन्त इति सुप्रसिद्धमेतत् । किन्तु यत्र प्रकरणसगतान्यप्येकस्य प्राकृतशब्दस्य नानाविधानि संस्कृतरूपाणि संभवन्ति, तत्राप्यन्यतरस्यैवेहोपादानं कृत्वा न्यान्युपेक्षितानि, यथा-'सुहयर' शब्दस्य, (pR03) प्रकरणाविरोधेन संगम्यमानानां शुभकर-सुखकर-शुभतरशब्दानां त्रयाणामपि मध्य एकतम एव सुखकरशब्द आदृतः, अन्यावुपेक्षितो, एकेनैव रूपेण पर्याप्तप्रयोजनत्वात ; एवं नियडि a' प्रभृतेरपि निर्वृत्तनिष्पतित-स्पष्टभूतादीनामेकतमस्यैवैकत्रोपादानम् , उक्तादेव कारणात् ; रूपवैचित्र्यदर्शन स्यापि स्थलभेदनकतममपि भिन्न भिन्न रूपमादाय यावत्सभवं साधितत्वात् । / (ख) यत्र च श्लेषप्रमङ्गस्तत्र पक्षद्वये पृथक् पृथक् संबध्यमानं रूपद्वयमप्यादृतम् , अन्यथा भिन्न 1 तित्थ, तूह (he0 prA0 1, 104 ); को ऊहल, कुऊहल, कौहल्ल ( he0 prA0 1, 117 ); पढुम, पुटम, पढुम, पढम ( he0 prA0 1, 55 ), bhayassai, bhayapphai, bhayappai, bahassai, bahaphai, baha paha, bihassai, bihapphai, bihappai, buhassai, buhapphai, buhappar3a, (he0 prA0 2, 137 ) / 2 samasta, समात; पत्र, पात्र, प्राप्त: मद, मत, मृग, मृत शस्त्र, शास्त्र, साथ स्वस्थ, स्वास्थ्य, कशात. यात स्वार्थ साका. स्वात्र । Page #12 -------------------------------------------------------------------------- ________________ पक्षे तदर्थासंगतेः; केवलमुपमेयपक्षीयं रूपं मुख्यतः, उपमानपक्षीयं तु रूपं, भिन्नवर्णो रूपांशो वा गौणतया ( ) एवंभूते कोष्टके स्थापितः, यथा 'सावय' शब्दस्य ( pR0 348) श्रावक-श्वापदात्मकस्य रूपद्वयस्य मध्य उपमेयपक्षीयं श्रावकरूपं प्रथममुपादाय, उपमानभूतारण्यपक्षीयं श्वापदरूपं कोष्टके गृहीतम् ; यथा च 'सयण' शब्दस्य (pR0 369) सदन-शयनरूपरूपद्वितयस्य मध्ये पुरपक्षीयं सदनं मुख्यतः, उपमानभूतजलधिजलपक्षीय शयनस्य भिन्नवर्णोशः 'शय' इति कोष्ठके, एवमन्यत्रापि सर्वत्र । (ग) यत्र पुनः श्लेषेऽपि पर्याप्ताद् रूपद्वयादधिकस्यापि रूपस्य प्रकरणसंगतस्य संभवः, तत्राधि कस्य प्रागुक्तवदनावश्यकतयाऽनुपादानम्, यथा 'सप्पायारं' (pR0 348) इत्यादौ सप्राकार-साधारात्मकस्य रूपद्वयस्यैव पक्षद्वयेऽपि पर्याप्ततयाऽधिकस्य 'सपीगार' इत्यस्योपमानभूतारण्यपक्षे संभवत्संगतिकस्याप्यग्रहणम् । (घ) यत्र तु श्लेषे पक्षद्वयेऽप्येकेनैव शब्दरूपेणैकार्थकेन भिन्नार्थकेन वा निर्वाहः, तत्रैकस्माद धिकं संभवदपि प्रकरणसंगतिमदपि नोपात्तम्, यथा 'वररयणा' (pR0 304 ) इत्यत्र 'वररत्ना' इत्यनेनैकेन रत्नशब्देनैव जलधिलहरिरूपोपमानपक्षे भार्यारूपोपमेयपक्षे च (वराणि रत्नान्याभरणेषु यस्याः सा) पर्याप्ततया सुसंगतिकस्य संभवतश्च 'वररचना' इतिरूपस्योपेक्षा; यथा वा 'सुरयणमहियं' (pR0 369) इत्यत्र सुरत्नमहितेनैकेनैव शब्देन पक्षद्वयेऽपि निर्वाहादभ्यधिकस्य 'सुरजनमथितं. इत्यस्योपमानपक्षे घटमानस्याधिकस्य रूपस्यानुपादानम् । एवमन्यत्रापि । सर्वत्रापि पर्याप्तरूपमात्रस्यैव ग्रहणं, नाधिकस्ये त्यत्र निग्र्व्ः। 2 (क) कतिपयप्राकृतशब्दानां निष्पद्यमान एकार्थकेपि संस्कृतरूपद्वय एकं वर्णपरावृत्तिसहम, इतरच तत्परिवर्तनरहितं भवति, यथा प्राकृतस्य तूर' शब्दस्य संस्कृते तूर-तर्ये इति, मोरशब्दस्य च संस्कृते मोर-मयूराविति । एतादृशस्थलेषु प्रायो वर्णपरात्तिरहितमेव रूपं छायायामुपात्तम् । (ख) येषां तु द्वे अपि वर्णपरावृत्तिसहे एव, यथा 'सुक्ख' शब्दस्य सुख-सौख्ये, 'कोऊहल' ___ स्य वा कुतूहल-कौतूहले । तेषां स्थानभेदेन कुत्रापि कतरदुपात्तम्, अविशेषात् । 3 (क) तादृशा अप्यनेके सन्ति शब्दाः, येषां प्राकृतत्वे संस्कृतत्वे वा प्राच्यविदुपामपि मतभेदः, यथा 'चिहुर' शब्दस्य हेमचन्द्रमते प्राकृतत्वेऽपि दुर्गस्तं संस्कृतं मन्यते । 'द्रह' शब्दस्यान्यमते 1 अभिधानचिन्तामणौ 2, 200 / 2 he0 prA0 1, 171 सूत्रस्य वृत्तौ । 3 अभिधानचिन्तामणौ 3, 590 / 4 he0 prA0 1, 186 मत्रवत्तौ । Page #13 -------------------------------------------------------------------------- ________________ संस्कृतत्वेऽपि हेमचन्द्रमते प्राकृतत्वम् । 'जवर' शब्दः केवलार्थ प्राकृतव्याकरणेषु निपात उक्तः, बहुभिर्विदिश्च संस्कृतत्वेन तस्य प्रयोगः कृत उपलभ्यते । 'चड' इति रुहधातोरादेशो हेमचन्द्रेण विहितः, अथ चानेकेषु संस्कृतान्थेषु 'चट' धातोव्यबहारो दृश्यते । एवमेव 'वेउब्धिय' प्रकृतीनां प्राकृतशब्दानां संस्कृते क्रियादिवद् विकुर्वितप्रमुखाणि रूपाण्यपि विद्वद्भिः प्रयुक्तान्यनेकश विलोक्यन्ते । एतादृशेषु विवादापनेषु स्थलेषु सादृश्यानुबन्धितया संस्कृतत्वपक्ष एवात्र च्छायायां विशेषेणाहतः; इतरस्यापि यतस्थातिरस्करणीय त्वेन क्वचित् प्राकृतत्वयप्युररीकृतम् । (ख) 'महई' इत्यादीनां पुनः सादृश्यानुबन्धितया 'महति' इति संस्कृतत्वपक्ष कवचिदुपलभ्यमान मप्यनादृत्य प्राकृतव्याकरणकारवाञ्छार्थकधात्वादेशविधानद्वारा गृहीतः प्राकृतत्वपक्ष एवात्राप्युपात्तः, संस्कृते महादिधातूनां वाञ्छाद्यर्थे प्रयोगस्याहृदयहारित्वात्, सादृश्यानु बन्धस्यापि प्रकरणसंगतार्थानुपातिन एवोपादेय्त्वादिति। 4 (क) प्राकृतव्याकरणानामपि परस्परं नाल्पीयान् मतभेदैः । अयं च सुख्यतो विभागद्वये विभक्तुं शक्यते, अर्थपरः शब्दरूपविषयथ । तत्र प्रथमप्रकारो यथा, 'णवरि' शब्दस्य प्राकृतप्रकाशहेमचन्द्रव्याकरणयोरानन्तर्वार्थकत्वमुक्तम्, अन्येन केवलार्थकत्वमपि । एवंरूपेऽर्थविपये मतभेदे प्रकरणसंगतेरेत्रात्र निर्विवादं नियामकत्वेन तत्संगत एवार्थश्छायायामनुसतः । / (ख) यत्र पुनरामेदेऽपि शब्दरूपविषयको मतभेदः, यथा, पररुचिः 'यद' इत्यस्य 'बोल्ल' इति 'इप' इत्यस्य च 'मह' इति रूपं व्याकरोति, हेमचन्द्रः पुनः 'कथ' इत्यस्य 'काङ्क्ष इत्यस्य च क्रमेण 'बोल्ल, इति 'मह' इति चादिशति; एवं ष्यन्तस्यैव 'दृ धातोः 'दम' आदेशो हेमचन्द्रमते, केवलस्य तु प्राकृतप्रकाशे; तत्र विवादास्पदे प्रकृतिनिर्देशे हेमचन्द्रव्याकरणस्यैव विस्तीर्णतया विशेषोयकारकत्वात्, मूलग्रन्थेऽपि तल्लक्षितस्य तकारलुगादिनियमस्य विशेषण दृग्गोचरीभवनात्, वर्णविसदृशतायाश्चोभयत्र तुल्यत्वाद हेमचन्द्रव्या करणानुसरणं छायायां विशेषेण विहितम् । 1 he0 prA0 2, 80 सूत्रवृत्तिः । 2 प्राकृतप्रकाशे 8, 7; he0 prA0 2, 187 / 3 विशेषावश्यकभाष्यटीका pR0 1136; औपपातिकसूत्रटीका pR0 133; प्रश्नव्याकरणटीका 10 344, 374; उपदेशरत्नाकरस्य 17 तरङ्गः; विषाकसूत्रटीका pR0 44 / 4 हीरसौभाग्यटीका 1, 28; "चटिष्यति कथं प्रौढदेहोऽयं गजराजवत् " इति ऋषिमण्डलवृत्तिः; दोधकवृत्तिः pR0 2, 4 1, 52, 56 / 5 प्रश्नव्याकरणटीका pR0 315; vi0 bhA0 टीका । 6 सेतुबन्धटीका 1, 6 / 7 prA0 pra0 8, 15; हे. prA0 4, 192 / 8 he0 prA0 1, 35 / 1, 88 | 1, 209 / 2, 159 / prA0 pra0 kA0 2, 47 / 4, 24 / 9 he0 prA0 2, 188 / 10 he0 prA0 1,209 / 11 वस्तुतस्तु विशिष्टवर्ण Page #14 -------------------------------------------------------------------------- ________________ AN (ग) यत्र तु वर्णसादृश्यानुबन्धः प्रकृत्यादेशयोः, तत्र 'जंप-णोल्ल' प्रभृतौ वररुचिमोक्ताया 'जल्प-णोद' प्रमुखाया एव प्रकृतेर्ग्रहणम्, न तु हेमचन्द्रप्रदिपादितायाः 'कथ-क्षिप' ___ आदिरूपायाः, अत्यन्तं विवादशवर्णत्वात्, अर्थविशेषस्य चानुपलम्भात् । (घ) 'निसुअ' प्रभृतीनां तु 'श्रुत' आद्यनुवादविधानेन देशीनाममालोक्तं देश्यत्वमेवात्राङ्गी कृतम्, निश्रुतादिरूपाणां वर्णसादृश्यानुवन्धेऽपि संस्कृते रूठ्या प्रसिद्धयभावात्, देश्यत्वेऽपि चैतेषां क्रियावाचितया 'निझुणिज्जत' आदिरूपाणामपि सिद्धौ न किञ्चिद् बाधकम् । देश्य-समसंस्कृत-तद्भवत्वेन त्रिधा विभक्तस्यापि प्राकृतस्य मिथो विलक्षणतया संजातस्य संमिश्रणस्य विवेको न केवलं दुःशकः, अशक्य एक, तत्रापि विदुषां प्रचुरमतभेदस्य देशीनाममालादिषु प्रतिपदमुपलम्भात् । विस्तरेण तवर्णनानुरूपस्य स्थानस्यात्राभावेन प्रकृतग्रन्थोपात्तानामेव कियतां शब्दानां विषये दिङमात्रदर्शनपर उल्लेखोत्र क्रियते; पन्नशब्दः यत्र देश्यत्वप्रतिपादनम् यत्र समसंस्कृ तद्भवत्वं वा कङ्केल्लि देशीनाममालायां 1, 12 अमरकोषे, अभिधानचिन्तामणौ च चंग मेदिनीकोषे, शब्दकल्पद्रुमे च कोसलिम अभिधानचिन्ता0 (कौशलिक) चउक्क देशीनाम0 3,12 वृत्तौ (चतुष्क) मरा he0 prA0 1,87 (मिरा) सुक्कल 6, 147 दोधकवृत्तौ pR0 16 ( मुत्कल ) उव्वरिअ , 1, 132 प्राकृतपिङ्गले 10 काव्ये (उर्वरित) (क) एवं च कथेल्यादिशब्दानां संस्कृतत्वेनापि प्रसिद्धया वर्णसादृश्यानुबन्धं निवन्धनीकृत्य छायायामिह समसंस्कृतत्वपक्ष आदृतः । (ख) कौशलिकाप्रभृतिशब्दानामपि संस्कृतसाहित्ये भूयो विलोकनेन 'कोसलिअ' आदीनां तद्भ वत्वसिद्धया सादृश्यानुवन्धं च गुणमपेक्ष्य तद्भवत्वपक्षोत्र च्छायायामङ्गीकृतः । (ग) मेराशब्दस्य तु मिराशब्दाद् व्याकरणेन तद्भवत्वसिद्धावपि मिराशब्दस्य संस्कृतसाहित्ये सादृश्यादिरहितानां शब्दरूपाणां देश्यत्वमेव, व्याकरणकाराणां तद्भवप्राकृतत्वेन तेषां निर्देशोऽभ्याससौकर्यापैव केवलमित्युत्पश्यामः । प्राच्यग्रन्थपूपलभ्यमानानि कतिचिद् वाक्यानि सूक्ष्मतया मिथःपर्यालोच्यमानान्यस्यैवाभिप्रायस्य समर्थकानि विभाव्यन्ते, he0 prA0 4,2 वृत्तिः, देशीनाम0 1,69; 6,24 वृत्ती च द्रष्टव्याः । 1 prA0pra0 8,25,8,7 / 2 he0 prA0 4,2,4,143 / 3 de0 nA0 4,27 4 de0 nA0 6,24 / Page #15 -------------------------------------------------------------------------- ________________ प्रसिद्धिमपश्यता कुमारपालचरित (प्राकृतद्धयाश्रय ) टीकायां प्रक्रमागतस्यापि तस्य स्थाने देश्यस्येव मर्यादापर्यायेणैव व्याख्यानमालोकयताऽत्रापि तद्भवत्वपक्षमुपेक्ष्य देश्यत्व मेवोररीकृतम् (घ) मुत्कलप्रमुखाणां तु संस्कृतसाहित्येऽप्युक्तवत् क्वचिद् व्यवहारदर्शनात्, प्रसिद्धयभावाचोभय मपि तद्भवत्वं देश्यत्वं च-स्थानभेदेनाङ्गीकृतम् । (ङ) 'अमह' आदीनां त्वर्थभेदेन तद्भवत्वं देश्यत्वं च, इति तेषां प्रकरणसंगत्या क्वचित् किश्चि दिन्युभयमप्यविरुद्धतयाञाश्रितम् । 6 (क) देश्यशब्दानां चैकेनैव देशीनाममालादिप्रतिपादितेन केनचिच्छब्देन च्छायानुवादवि धाने न किश्चिद् निवन्धनमाकलयामः, किन्तु तदर्थकेनान्येनापि शब्देन तत्करणं नानुचितम् । वर्णसादृश्यानुबन्धस्य तद्भवप्राकृतविषयत्वात् । अत एव प्राच्यग्रन्थेषु 'धणि प्रमुखदेश्यशब्दानां बहु-गाढ-बाढादिशब्देनेवात्रापि 'पञ्चोणी' आदिदेश्यानां समानार्थकेनापि भिन्नभिन्नशब्देनानुवादो विहितः, समानार्थेष्वपि शब्देषु प्रकरणानुरोधेन क्वचित् कस्यचित् सौन्दर्यावहत्वात् । अत एव 'हु' 'चिय' आयव्ययानामपि व्याकरणेषु तद्भवप्राकृतत्वेनाधिकृतानामपि वस्तुतो देश्यप्रपञ्चान्तर्गतानां भिन्नभिन्नैः 'हि' 'एव' 'अपि' 'खलु' प्रभृतिभिः शब्दरत्रानुवादः कृत्ः। (ख) येषां तु पोट्ट-मेहरी-भुरुंडियादिशब्दानां देशीनाममालाप्रतिपादितानां क्रमश उदर-ग्राम प्रवरा-शिवाद्यर्थानां प्रकरणार्थेनासंगतिः, तेषामनुवादे देशीनाममालोक्तमर्थमगृहीत्वा प्रकरणसंगत्योद्यमान एवार्थः समुपात्तः, प्रकरणासंबद्धवचनानामनुपादेयत्वात् । अत एव तद्भवप्राकृतानां 'गैड' आदिशब्दानामपि गर्ताद्यननुवादेन शकटाद्यर्थग्रहणमिह विहितम् । प्रकृतग्रन्थेपभ्रंशातिरिक्तेषु प्राकृतपद्येष्वपि वहवस्तादृशाः शब्दा दृष्टिपथमवतरन्ति, येषां शुद्धेन तद्भवप्राकृतत्वेन देश्यत्वेन वा व्यपदेशो दुःशकः कर्तुम् , व्याकरणनियमाननुपातित्वात्, देशीकोषे चानुपलम्भात् ; अथ च शुद्धैस्तद्भवप्राकृतैर्देश्यैर्वा शब्दैः सह वर्णसादृश्यानुवन्धं प्रकरणसंगतार्थसमानतां च पश्यस्तेषामपभ्रष्टरूपतामनुममानस्तत्तत्माकृत-देश्यशब्दार्थानुसारेण प्रागुक्तशैल्या छायामकार्षम् । कतिपयानि तादृश्यत्रोदाहरणानि;-- 1 तद्भवत्वे अणहं = अनघम्,देश्यत्वे अणहं = अक्षतम् ( de0 nA0 1, 13 ) एवं तद्भवत्वे तत्ती तृप्तिः, देश्यत्वे तत्ती = तत्परता, आदेशश्च (de0 nA0 5, 20 ) / 2 चतुर्थपृष्ठस्यैकादशाङ्का टिप्पनी द्रष्टव्या । 3 अनुक्रमं 6, 60 / 6, 121 / 6, 101 / 4 he0 prA0 2, 36 / Page #16 -------------------------------------------------------------------------- ________________ ग्रन्थपृ0 50 - 395 278-322 292 355 489 569 601 229 87 369 631 8 (ग) ग्रन्थपृ0 237 238 अपभ्रष्टशब्दः भिंभल संतिअ भीडिअ पोट्ट " शब्दः पट्ट्या लत्ता ( 7 तद्भवरूपम् भिब्भल (विह्वल ) संतय (सेत्क ) पीडिअ ( पीडित ) पोट्टली (पोट्टली ) अण ऋण ) अण ( भेदन ) सबत्ती ( सपत्नी ) उल्ल भिडण सवक्की मुरुंडिय कयवर पसव पस करव करवू दौर्भाग्यात् प्राकृतशब्दार्थज्ञानोपयुक्तायां विद्यमानसामग्र्यामेकस्यापि तादृशस्योपयोगिनः कोपग्रन्थस्याद्यावध्यभावः । प्रस्तुतग्रन्थमयुक्तानां च कतिपयशब्दानां वर्तमानसामग्र्यामनुपलम्भः । अतस्तादृशशब्देषु (क) केषांचित् प्रकरणसंगतिसहकृतमन्यग्रन्थकृत व्याख्यानमवलम्ब्य ( ख ) केषांचित् तादृशमपरग्रन्थाधिकृतप्रकरणं तुलनया पर्यालोच्य (ग) केषांचन प्रचलित भाषापभ्रंशमवष्टभ्य, (घ) अवशिष्टानां च प्रकरणसंगतिमेव केवलामथ च सर्वत्रापेक्षणीयत्वेन वलवतीमाश्रित्य च्छायायामर्थो विहितः । क्रमेण चैषामत्र कतिचिदुदाहरणानि ;(क) (10643) 'पामिच्च' शब्दस्य ' उच्छिन्नं, इति ग्रन्थान्तरव्याख्यानम् । (ख) ( pR0 657) 'मुंग' - 'सकह' शब्दयोरनुक्रमं समुद्र-दंष्ट्रे अर्थो । अपभ्रंशः पाटु लात 0 ओ ओ 0 देश्यरूपम् 0 0 0 0 0 ओ भुरुहुंडिय कयवा 1 'अम् मुवि' इत्यस्य शतरि स्वार्थिके कप्रत्यये सत्कं - संबन्धीत्यर्थः अस्य प्रयोगो रत्नाकरावतारिकादिषु ( pR0 18) बहुषु ग्रन्थेषूपलभ्यते । 2 शब्दकल्पद्रुमे । 3 de0 nA0 6, 106 / 4 de0 nA0 2, 11 | 5 de0 nA0 6, 4 / 6 de0 nA0 2, 12 / 7 सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे प्रथमचूलिकायां चतुर्दशाध्ययने प्रथमोदेशस्थस्य 'पामिच्च' शब्दस्य शीलाङ्गाचार्यकृतं दीपिकाकारानुविहितं च विवरणं द्रष्टयम् । प्रस्तुतग्रन्थीयसुपार्श्वनाथ निर्वाणप्रकरणेन समं हेमचन्द्रकृत त्रिषष्टिशलाका पुरुषचरितस्य प्रथमपण पसर्गे ऋषभदेवनिर्वाणप्रकरणं विलेओकनीयम् । छाया पाद पाद Page #17 -------------------------------------------------------------------------- ________________ poka 552 गड्डय टोपिआ उष्णीष सट्टी विनिमय 288 डंगा यष्टि 514 भोलिआ भोली भद्रिका पुक्क पूत्कार चौरी चारी विवाहमण्डप 584 चीरी चीर ( चीरो) ( वस्त्र ) खण्ड (घ) वीयत्तिय (pR0 390 ), पलहिय (pR0 412 ), रव्दारिअ (pR0 428), उव्वाइअ (pR0 436 ) चव्यक्किय (pR0 455), वसेरी (pR0 473) प्राकृतवत् संस्कृतेऽपि वैयाकरणानां महान कलहः । विस्तरतस्तदुल्लेखस्य नेदमनुरूपं स्थलम् । अधिकृतच्छायाविषयस्तु कियन्मात्रः सोऽत्रोल्लेख्यतामहति, तथाहि केचिद् घटादिधातूनां सेइत्वमेव, धावादीनां वेट्त्वमेव, स्कन्दादिधातूनां चानिट्त्वमेवेति 'इ' प्रत्ययं नियमयन्ति, अन्ये सर्वेषामपि धातूनां वेट्वमनुशासयन्तस्तनियमं निराकुर्वन्ति । केचिद् माङो निपातस्य योगेऽद्यतनी(लुङ)मेव निर्दिशन्तो 'मा कुरु' आदिप्रयोगाणामपपाठत्वं प्रतिपादयन्ति, अपरे तूभयसंमतेन माङ्समानार्थकन 'मा' इति निपातेन सह तद्योगमाचक्षाणास्तेषां साधुत्वमुपपादयन्ति । केचिदतशव्ययादिभिः सह पछीसमासप्रतिषेध व्याकुर्वन्ति, इतरे पुनस्तनियमस्य बहुलशब्दानुत्याऽव्यापकतां व्यञ्जयन्तः श्रुतरत्नबहिः aadipryogaannaampshbdtvmpaakurvnti| केचित् 'कथापयति' प्रभृतीनामशुद्धत्वमेव निरूपयन्ति, उत्पलादयस्तु तेषामपि 'मापयति' आदिवत् प्वागमप्राप्त्या सम्यक्त्वं संसूत्रयन्ति । केचित् समासान्तविधि विस्तरत उपदिशन्तो विकल्पाविकल्पनिषेधस्तं व्यवस्थापयन्नि, परे पुनः "समासान्तविधिरनित्यः" इति सर्वानुमतारिभापापश्चन तं शिथिलयन्ति । उभयेपामपि परस्पर विरोधमाजामेतेपो मतानां मध्ये 'एतदेव सत्यम्' 'तदितरत्तु असत्यमेव' इत्येकाक्षीयनिर्णयाधानं दुःसाहसमेव केवलम्, लक्ष्यानुसारिताया उभयत्राप्यविशेषात् । इत्यतच्छाया स्थानभेदेनोभयमतानि कक्षीकुर्वतापि सुप्रसिद्धत्वेन बहुमतानुकूलतया प्रथमानां कचिच्छब्दोपलक्षितानां मतानां विशेषेणादरो विहितः केवल माझ्योगजाया अद्यतन्याः (लुङः) आडम्बरो विशेषतो नाहतः, तपाणां विषमत्वात, दुरवबोधत्वात्, छायाया व्याकरणप्रौढतोपदर्शनानुपयुक्तस्थलत्याचेत्यलमधिकेन, दिमात्रमदशेनपरत्वादस्य प्रयासस्य । / क्रियारत्नसमुच्चये pR0 66 / 2 क्रिया0 pR0 10 / 3 उपदेशरत्नाकरे 12 तरङ्गे ; एवं "घटानां निर्यात स्त्रिभुवन विधातुश्र कलहः" इत्यादेरपि । 1 क्रिया0 पृ. 298 / Page #18 -------------------------------------------------------------------------- ________________ अस्य ग्रन्थस्य विनिर्माता लदमणगणिविक्रमीयद्वादशशताब्यां लब्धसत्ताकः, विशेषतो गूर्जरदेशे कृतविहारश्चेति प्रस्तुतग्रन्थप्रशस्तावेव विनिर्दिष्टेन धंधुक्कयनगरे ग्रन्थस्य प्रारम्भेण, मएमलीपुर्या विक्रमात् 1199 तमे वर्षे कुमारपाल-राज्ये समापनेन च व्यक्तमेव प्रतीयते । स्वगुरुपरम्परासंबन्धे च ग्रन्थकृता कृत उल्लेखो वंशक्षाकारेणैवं परिणमति; जयसिंहमूरिः अभयदेवसूरिः हेमचन्द्रमूरिः विजयसिंहमूरिः श्रीचन्द्रसूरिः . विबुधचन्द्रसूरिः लक्ष्मणगणिः अस्यैवात्र संक्षेपतः समुपदर्शितस्य गुरुपारम्पर्यस्य, तत्रापि विशेषेणाऽभयदेवसूरि-हेमचन्द्रसूर्योवृत्तान्तः प्रस्तुतग्रन्थकारसब्रह्मचारिणा श्रीचन्द्रमरिणा स्वकीयस्य मुनिसुव्रतस्वामिचरितस्य प्रशस्तौ किश्चिद्विस्तरतः प्र्तिपादित्ः। तस्य च भैक्त्याद्यावेशरहितताया ग्रन्थकृता प्रतिज्ञातत्वेनातिशयोक्त्याद्यालंकारिकभावामिश्रितत्वादैतिहासिकदृष्टया महोपयोगितामवधारयन्नत्र सच्छायमुल्लेखमुचित मुत्पश्यामि;-- "तैस्स अपच्छिपतित्थाहिवस्स तित्थे पयट्टमाणम्मि । सिरिपएहवाहणकुले गच्छे हरिसन परतव (?रतणय)म्मि ॥ 72. / / सिरिजयसिंहो सूरी सयंजरीमंडलम्मि सुप्सिद्धो। पंचविहायारसमायरणरओ गुणणिही जाओ ॥ 73 ॥ तस्यापश्चिमतीर्थाधिपस्य तीर्थे प्रवर्तमाने । श्रीप्रश्नवाहनकुले गच्छे हर्षपुरीये ॥ 72 ॥ श्रीजयसिंहसूरिः शाकम्भरीमण्डले सुप्रसिद्धः । पञ्चविधाचारसमाचरणरतो गुणनिधिर्जातः ॥ 73 ॥ 1 संप्रति गूर्जरदेशे 'धंधुका' इति ख्यातम् । 2 अधुना गुजरदेशे 'माण्डल' इति नाम्ना प्रसिद्धम् । 3 द्रष्टव्याऽत्र (मुनि प्रशस्ती)एकत्रिंशदङ्का गाथा। 4 अस्याः प्रशस्तेः पुस्तकद्धयमुपलब्धम,--(1) अणहिलपुरपत्तनीयभाण्डागारस्थपुस्तकानां पञ्चमी सूची [ Fifth report of P. Peterson ] (2) प्रवर्तकश्रीकान्तिविजयैः कृपया प्रेषितं हस्तलिखितं पुस्तकम्, यत् तस्मिन्नेव पत्तने तैविक्रमीय 1960 तमे वर्षे लेखितम् । आदर्शद्वयमप्येतदत्यशुद्धम् , प्रायः समानपाटत्वात तुल्यस्थलोद्भवत्वाच्चैकस्मादेव मूलपुस्तकात कृतप्रतिलिपिकतयाऽनुमीयमानम्, इति यत्र यः शुद्धः Page #19 -------------------------------------------------------------------------- ________________ ( 10 I ताण विणेओ गुणरयणसायरो त्र्यंजयदेवसूरिति । उवसमपहाणयाए जेण सुगराणत्रि मणो हरियं । / सुरगुरुसरिममईवि हु जस्स समग्गेवि गुणगणे गहिरं । नेत्र समत्थो किंपुण ते थोतुमहं खमो जिम्हो? ॥ असरिसगुणाण (?) राएण परवसीहूयमाणसो तहवि । तेसिं गुणमाहष्पं मपि कित्तेमि सत्तीए ॥ 76 ॥ गरुयगुणे अणुसरणं कुणमाणो पासिऊणव पवनं । तुंगत्तणं सरीरेण जस्स अञ्चभूयं भुवणे ॥ 77 ॥ रूवेण निज्जिउच्च (? निज्जिओ लज्जिउच्च) मयरद्धओ महासुभडो । नियडो न कयात्रि ( हु ) जस्स संटिओ चिट्टिमविमुको ॥78 ॥ निव्वाणत्थ गिरिसिरतिरोहिए दियरम्मित्र जिणिदे । पुव्वमुणिमयंकमहे लोगंतरपट्टिए संते ॥ 79 ॥ कलिकालनिसासरियामायवलेधयारपडलेण । संजममग्गे पच्छाइयम्मि पाएण इह भरहे ॥ 80 ॥ जेण तवनियम संजमममुज्ज एवं महानिरीहेण । विष्फुरियं विपलमणिपईवकप्पेण सर ( ? सव्व) तो ॥ 78 ( ? ) | तह कवि अट्टा सुक्ककसायं अणुद्वियं जेण । परपक्व सपक्खेमुवि मणपि जह होइ न विरोहो ॥ 79 तेषां विनेयो गुणरत्नसागरोऽभयदेवसूरिरिति । उपशमप्रधानतया येन सुगराणामपि मनो हृतम् ॥ 7all सुरगुरुसदृशमतिरपि हि यस्य समग्रानपि गुणान ग्रहीतुम् । नैव समर्थः किं पुनस्तान्स्तोतुमहं क्षमो जिह्मः असदृशगुणानुरागेण परवशीभूतमानसस्तथापि । तेषां गुणमाहात्म्यं मनागपि कीर्तयामि शक्त्या ॥ 76 गुरुगुणाननुसरणं कुर्वाणेन दृष्ट्वेव प्रपन्नम् । तुङ्गत्वं शरीरेण यस्यात्यद्भुतं भुवने ॥ 77 ॥ रूपेण निर्जितो, लज्जित इव मकरध्वजो महासुभटः । निकटो न कदापि खलु यस्य संस्थितः स्थेमविमुक्त निर्वाणास्तगिरिशिरस्तिरोहिते दिनकर इव जिनेन्द्रे । पूर्व मुनिमृगाङ्गमहसि लोकान्तरप्रस्थिते सति ॥ 76 ॥ कलिकालनिशाप्रसृतप्रमादद्वहलान्धकारपटलेन संयममार्गे प्रच्छादिते प्रायेणेह भरते ॥80॥ येन तपोनियमसंयमसमुद्यतेन महानिरीहेरा । विस्फुरितं विमलमणिप्रदीपकल्पेन सर्वतः ॥ 78 ॥ तथा कथमप्यनुष्ठानं मुक्तकषायमनुष्ठितं येन । परपक्षस्वपक्षयोरपि मनागपि यथा भवति न विरोध्ः॥7 पाठ उपलब्धः सोऽवाढतः, यस्तु द्वयोरपि पुस्तकयोः समानः, अशुद्धतया प्रतिभातच स तथाभूत एवात्रो द्रुतः, संभवन् शुद्धिप्रकारश्च तस्य तदासने कोष्टके समुपदर्शितः । 1 अस्याभयदेवसूरेः संबन्धे मलधारिश्रीराजशेखरसूरिः स्वीयाया न्यायकन्दलीपञ्जिकायाः प्रशस्ता विदमन्यदप्युल्लिखति, - "देव्याश्चक्रेश्वर्याः प्रतिपन्नः सुतः श्रुताव्धिगोविन्दः । श्रीअभय सूरिरभवन्निःसङ्ग ( ता ) सिद्धबहुविद्यः । / परःसहमान् भूदेवान् यक्षं कडमडं च यः । प्रबोध्य मेडत ( 1 ) पुरे वीर चैत्यमचीकरत् ॥ 4 ॥ श्रीगुर्जरेश्वरो दृष्ट्रा तीव्रं म्ल्प्रीफ्म्। श्रीकणी बिरुदं यस्य मलधाररीत्यवोषयत् ॥ 5 ॥ नाथं सुराष्ट्रराष्ट्रस्य गारं प्रतिबोध्य यः । उज्जयन्ततीर्थस्थं खलीभूतमवीवहत् ॥ 6 ॥ यस्योपदेशाद् निर्मुच्य चतसूयपलेक्षणाः । प्रद्युन्नो राजसचिवश्वास्त्रिं pratyapadyata ॥ 7 // [ Sce Peterson's third report page 274l Page #20 -------------------------------------------------------------------------- ________________ ego ya चोलपट्टो तह पच्छायणपडीवि एक्का y। नियपरिभोगे जस्सासि सव्वया अईनिरीहस्स । / 80 ॥ देहे वत्थेसु यसा (? सया) वि जस्स मलनिवहमुव्वहंतस्स । अभिंतरकम्ममलो तभयभीउच्च नीहरै । / 8 / / घयविगई मोत्तूणं पञ्चक्खायाओ सेसविगईओ । सव्वाओ जेण जावजीवं रसगिद्धिरहिएण ॥ 82 ॥ निजरणकए कम्माण जेण दिणतैयजामसमयम्मि । गिम्हे भिक्खा भमिया पढमगुणहाणियगिहेसु ॥ 83 ॥ भिक्खाविणिग्गय ज सोऊणं सावया नियनिएमु । होति गिहेसुवउत्ता भिक्खादाणाहिलासेण ॥ 84 ॥ जं नियगिहम्मि पयडागयमत्ता (?त्त) छउमदिहियावि नरा । आमणसेट्ठिपमुहा पडिलाभंति य shtthenn॥ गामे वा नगरे वा सो कत्थइ जत्थ संठिओ जाव ! ताव तमवंदिऊणं न तत्थ पाए जणो भुत्तो ॥ 86 ॥ सिरिवीरएवतणओ ठक्कुरसिरिजऊओ (सिरि?) जयपसिद्धो । गाउयपंचम (? य) मज्झे अवंदिउं जं न भुजतो । / 87 ॥ अणहिबवामयपुरे जायविभू?हुऊ)सवे जिन्नाय्य्न्ने। हक्कारिऊण नीए एकम्पित्ति (?वि) जम्मि तत्थ तओ ॥ 88 ॥ गरुओ गरुययरोवि हु सेसो सावयजणो सय चेव । जाइ अणाहओवि हु जस्स नमसणकयपइन्नो ॥ 89 / / मुत्तीवि जस्स सयला अमयरसेणोपनि(? णेव नि)म्मिया विहिणा । तसणे विणासइ ( जणाण ) जम्हा कसायविसं ॥ 90 ॥ परतित्थीणवि दिवो हिययं पल्हायए सदसणओ । जो तेहिंवि मणिज्जइ नियनियदेवावयारुव्व ॥ 91 ॥ तं चिय सयावि वयणं मुहकुहराओ विणिसु (?ग्ग) यं jss। jammi nisue जणाणं परमा मणनिव्वुई होइ॥ एकश्च चोलपट्टस्तथा प्रच्छादनपट्यप्येका च । निजपरिभोगे यस्यासीत्सर्वदाऽतिनिरीहस्य ॥ 20 ॥ देहे वस्त्रेषु सदापि यस्य मलनिवहमुद्रहतः । अभ्यन्तरकर्ममलस्तद्भयभीत इव निस्सरति ॥ 1 ॥ वृतविकृतिं मुक्त्वा प्रत्याख्याताः शेषविकृतयः । सर्वा येन यावजीवं रसगृद्धिरहितेन ॥ 2 ॥ निर्जरणकृते कर्मणां येन दिनतृतीययामसमये । ग्रीष्मे भिक्षा भ्रान्ता प्रथमगुणस्थानिकगृहेषु । / 83 ॥ भिक्षाविनिर्गतं यं श्रुत्वा श्रावका निजनिजेषु । भवन्ति गृहेष्पयुक्ता भिक्षादानाभिलाषेण ॥ 4 ॥ यं निजगृहे प्रकटागतमा छद्मदृष्टिका अपि नराः । आमणश्रेष्ठिप्रमुखाः प्रतिलम्भयन्ति च स्वहस्तेन ॥ 8 ॥ प्रामे वा नगरे वा स कुत्रचिद्यत्र संस्थितो यावत् । तावत्तमवन्दित्वा न तत्र प्रायो जनो भुक्त्ः॥86॥ श्रीवीरदेवतनयष्ठक्कुरश्रीजजयो जगत्प्रसिद्धः । क्रोशपञ्चकमध्येऽवन्दित्वा यं नाभुङ्क्त ॥ 7 ॥ अणहिल्लपाटकपुरे जातविभूत्सवे जिनायतने । आहूय नीत एकस्मिन्नपि यस्मिंस्तत्र ततः ॥ 8 ॥ गुरुर्गुरुतरोऽपि हि शेषः श्रावकजनः स्वयमेव । यात्यनाहूतोऽपि हि यस्य नमस्यनकृतप्रतिशः ॥ 86 ॥ मूर्तिरपि यस्य सकलाऽमृतरसेनेव निर्मिता विधिना । तदर्शने विनश्यति जनानां यस्मात्कषायविषम् ॥ 60 ॥ परतीर्थिनामपि दृष्टो हृदयं प्रह्लादयति स्वदर्शनतः । यस्तैरपि मन्यते निजनिजदेवावतार इव ॥ 1 ॥ तदेव सदापि वचनं मुखकुहराद् विनिर्गतं यस्य । यस्मिन श्रुते जनानां परमा मनोनिवृतिर्भवति ॥ 62 Page #21 -------------------------------------------------------------------------- ________________ ( 12 ) अन्नान (?) गोडिकलहे जेहि कओ सावएहि रोसबसा । जिणभवणगमण नियमो उवसंता तेवि जस्स गिरा । / कवि कलायवसेणं सहोयरा भायोविता । अन्नोनमणाला विगयकसाया कया जेण ॥ 94 ॥ दिवस जे देवयाणवि पणानं । किच्छेग ऊर्णा (? कुर्णता) तह गुरुणो एगस्त्र निय्ग्च्छे। रायाच्चप (?प्प)मुहा निओगिणो तेवि जस्म वयणेण । सामन्नस्स वि मुणिणो मुक्का (क) मया कमनया जाय्||| गोवै गिरिसिहरसंठियचरण (1म) जिणाययणदारमवरुद्धं । I पुनित्र (पुत्र) दिन्नसासण संसाधणिएहि चिरकालं ॥97 ॥ तृण तत्थ भणिऊण जुवणपालाभिहाणभूवाले । अगरुयपयत्तेणं मुकलयं कारियं जेण ॥ 98 ॥ वरणगसुयं संतुयसचिवं भणिऊण (जेण) jruycche। सिरिसवलियाविहारे हेममया रोविया कलसा ॥ 99 ॥ जे जयसिंहदेव राया भणिऊणसयलसम्म । काराविओ अमारि पज्जोमवणाईसु तिही 10900 ॥ हराए सयंजरीनरिदेण जस्स लेहेण । श्रन्योन्यगोष्ठीकलहे यैः कृतः श्रावकै रोषवशात् । जिनभवनगमननियम उपशान्तास्तेऽपि यस्य गिरा ॥ 63 ॥ कथमपि कषायवशेन सहोदरा भ्रातरोऽपि वर्तमानाः । श्रन्योन्यमनालापे विगतकषायाः कृता येन ॥ 4 ॥ लब्धनरेन्द्रप्रसादाः स्तब्धा ये देवतानामपि प्रणामम् । कृच्छ्रेणाकुवंस्तथा गुरोरेकस्य निजगच्छे ॥ 65 ॥ राजामत्यप्रमुखा नियोगिनस्तेऽपि यस्य वचनेन । सामान्यस्यापि मुनेर्मुक्तमदाः क्रमनता जाताः ॥ 66 ॥ गोपगिरिशिखरसंस्थितच रमजिनायतनद्वारमवरुद्धम् । पुण्यमिव दत्तशासनसंसाधनिकैश्चिरकालम् ॥ 67 ॥ गत्वा तत्र भणित्वा भुवनपालाभिधानभूपालम् । अतिगुरुप्रयत्नेन मुत्कलं कारितं येन ॥ 68 ॥ वरणकसुतं संतुक सचिवं भणित्वा येन भृगुकच्छे । श्रीशवलिकाविहारे हेममया रोपिताः कलशाः ॥ 66 ॥ येन जयसिंहदेवो राजा भणित्वा सकलदेशे । कारितोऽमारिं पर्युषणादिषु तिथिषु ॥ 10600| 1 यत्तु P. Peterson महोदयेन प्रस्तुतप्रशस्तेः सारं विनिर्दिशता (In his fourth report text page 8) And at his request king Bhuvanapala remitted the taxes levied on worshippers in jain (6 temples " hota asya सूरेः प्रार्थनया भुवनपालेन राज्ञा जैनमन्दिराणां पूजकेषु संस्थापितः करस्त्यक्तः " इत्येतदर्थमुक्तम्, तच्चिन्त्यम् " गोपगिरिशिखरस्थितं यदेकं ( न तु बहूनि ) जिनमन्दिरं राजनियोगिकै रुद्धद्वारं कृतमासीत्, तत् सूरिणाऽनेन राजानमुक्त्वा उद्घाटितम् " इत्यस्यैवार्थस्यात्रोपलम्भात् । 2 यत्तु पिटरसन्महोदयः प्रशस्तेरस्याः सारे [ In his fourth report text page 8] "dve अष्टम्यौ, द्वेदशम्यौ, एकाच शुक्लपञ्चमी, इत्येवं मासस्य पञ्चसु दिनेषु जयसिंहराजोऽमारिं कारितः" इत्युद लिखत, तच्चिन्त्यम्, "पर्युषणा" पदस्य श्रावणमासान्ते समुपक्रम्यमाणेऽष्टाहे संकेतात् । 3 एतत्संवादो विक्रमात् 1991 वर्षे विजयसिंह सूरिविनिर्मिते धर्मोपदेशमालाविव रणेऽप्युपलभ्यते ; Page #22 -------------------------------------------------------------------------- ________________ रेणखंनौरजिणहरे चडाविया कणय(मय)कलसा ॥ 1 ॥ जेण कुणंतेण तवं च उत्थछटुं च उभयकालेवि । सद्धम्मदेसणा भवियणस्स न कयावि परिचत्ता ॥ 2 ॥ सावयलोओ कल्लाणएसु अट्टाहियासु सविसेस । गामेसु य नयरेसु य बहू पयट्टाविओ जेण ॥ 3 ॥ नियनाणेणं केणै तह वेमाणियसुरोवएसेण । परलोयगमणसमय निययं नाऊण आसन्नं । / 7(?) / नीरोगम्मिवि देहे कमेण काऊण कवलपरिहारं । खविऊण मुंह सयलं जेण पवनो अभत्तहो ॥ 8 ॥ जस्सुत्तिमट्टगहणं सोऊणं गरुयखेयभरियमणा । परतित्थियावि पैदिणमुवेति पासे सयलनयणा ॥ 9 ॥ गुज्जरनरिंदनयरे सो कोविन अस्थि रायपभीजणे । अणसणवियाण जो तेसिमागओ नेय पासम्मि ॥ 10 ॥ सिरिसालिभदमृरिप्पमुहेहिं ग (?a) भय 2 सूरीहिं । जस्स सीवे गंतूण मूरियं बहु ससोएहि ॥ 11 ॥ मासम्मि भदवए टे (?वटुंते) तेरसम्मि उववासे । सोहियवसा य वरभवणमझओ नीहरेऊण ॥ 12 ॥ पाययलेहि लीलाए डंडहत्थेहिं अवलियगई हिं । कस्सवि अन्नस्स करे अविलगुं ( ? गं) तेहिं सयमेव ॥ 13 ॥ नरनाहमाणणिज्जे (?ज्जो) निव्न्य्र्निवासिनेग्म्ग्न्नान्न्। सव्वेसिपि पहाणो सगिहटिओसीयो सेट्ठी । / जम्स पयपउमदसणकयाहिलासो समाहिमलहंतो । दक्खिन्नमहोयहिणा परोवयारेक्करसिएण ॥ 15 ॥ पृथ्वीराजेन शाकम्भरीनरेन्द्रेण यस्य लेखेन । रणस्तम्भपुरजिनगृहे आरोपिताः knkmyklshaaH॥1|| येन कुर्वता तपश्चतुर्थषष्ठं चोभयकालेऽपि । सद्धर्मदेशना भविजनस्य न कदापि परित्यक्ता ॥ 2 ॥ श्रावकलोकः कल्याणकष्वष्टाहिकासु सविशेषम् । ग्रामेषु च नगरेषु च बहुः प्रवर्तितो येन ॥ 3 ॥ निजज्ञानेन केनचित्तथा वैमानिकसुरोपदेशेन । परलोकगमनसमयं निजं ज्ञात्वाऽऽसन्नम् ॥ 7 ॥ नीरोगेऽपि देहे क्रमेण कृत्वा kvlprihaarm। क्षपयित्वा सुखं सकलं येन प्रपन्नोऽभक्तार्थः ॥ 8 ॥ यस्योत्तमार्थग्रहणं श्रुत्वा gurukhedbhRtmnsH| परतीर्थिका अपि प्रतिदिनभुपयन्ति स्ज्ल्न्य्नाः॥6॥ गूर्जरनरेन्द्रनगरे स कोऽपि नास्ति राज्प्र्भृतिज्ञे। अनशनितानां यस्तेषामागतो नैव पार्श्वे ॥ 10 ॥ shriishaalibhdrsuuriprmukhairbhyaabhysuuribhiH| यस्य समीपे गत्वा खेदितं बहु सशोकैः ॥ 11 ॥ मासे भाद्रपदे वर्तमाने त्रयोदश उपवासे । शुद्धिवशाच्च वरभवनमध्यतो निःसृत्य ॥ 12 ॥ पादतलैईलया दण्डहस्तैरस्खलितगतिभिः । कस्याप्यन्यस्य करेऽविलगद्भिः स्वयमेव ॥ 13 ॥ नरनाथमाननीयो नृपनगरनिवासिनैगमगणानाम् । सर्वेषामपि प्रधानः स्वगृहस्थितः श्रीयकः श्रेष्ठी ॥ 14 ॥ यस्य पदपद्मदर्शनकृताभिलाषः समाधिमलभमानः । दाक्षिण्यमहोदधिना परोपकारैकरसिकेन ॥ 15 ॥ "यस्य संदेशकेनापि पृथ्वीराजेन भूभुजा । रणस्तम्भपुरे न्यस्तः स्वर्णकुम्भो जिनालये । / 9 ॥ " सद्गुरुपद्धतिगाथासु च:-- "रणथंभपुरे आणालेहेणं जम्स तन्नरिंदेण । हेमधयदंडमिसओ निचं नच्चाविया कित्ती ॥ 3 ॥ " 1 'अजमेर' समीपे रणथंभोर' इति संप्रति ख्यातम् । Page #23 -------------------------------------------------------------------------- ________________ 164 ) गंतूण जेण वंदाविऊण विहिओ समाहिसपत्र । धम्मवर दंमाणं कराविओ वीससहरसाई ॥ 16 ॥ गुरदेतम्पि समग्गगामनगराइबासिसड्ढजणो । जम्बु ((स्तु) तिमहसवणे पाएण समागओ तत्थ ॥17॥ अह सग्गचालीस दिणाई पालिकगं समाहिणाणसणं । धम्माणारायणचित्तो जो परभवं पत्तो ॥ 18 ॥ बहुभूमिकल अणेगसिपव्यवडेहिं रमणिज्जं । वरसिरिखंड विणिम्मियविमाणमारोहिऊण तओ । / 19 / / नीहारिये सरीरं जस्सबहिं सयलमिलियसंघेण । एक्केकं गिरवरखगगणुयं मोतूण सेसजणो ॥20॥ freed freereen frggao जस्स देतणनिमित्तं । भत्तीए कोडगेण य मग्गेसु अलद्धसंचारो ॥21॥ सव्यपमयाउलेहिं सव्वाज्ज्जेहिं बंदिहिं ( ?दिगज्जेहिं ) | सव्वेहि वियंभियसह वाहिरिए अंबराभोए ॥22॥ पायारणच्छिमट्टालए डिओ परियणेण सह राया। जयसिंहो पेक्खतो जस्सिहिंदू नीहरंतस्स ॥ 23 ॥ तं अच्छरयं नरंदपुरिसा परोप्परं वेति । मरणमणिपि इमन्दर (? मसन्हा) विभूईए ॥ 24 ॥ farare आरम्भ निम्मयं तं विमाणपरहे । पत्तं सवकारपएसमनुपयं लोकयपूयं ॥25॥ पूइज्जेते मिउपयपमुहपचरवत्थाणं । मिलियाई कोडियाणं तया सवाई अगाई ॥ 26 ॥ सिरखंडवा व समं सरीरसक्कारो । जय कओ लोएणं तह उवरि पुणोवि खित्ताई ॥27॥ कट्ठाई अगर सिरिखंडसंतिबाई घणो (व) घणसारो । निव्वाणात् चियाए जणेण गहिया तओ रक्खा ॥ रक्खा एवि अभावे गहिया तद्वाणपट्टिया तत्तो । ता जाव तत्थ जाया अणु ? अतणु) माणा विडखड्डा । ती खाए मट्टियाए अणुभावओ सिरोवाहा । वेलाजरएगंतर जगैरोगा पण संता ॥30॥ गत्वा येन वन्दयित्वा विहितः समाधिसंपन्नः । धर्मव्यये इस्माणां कारितो विंशतिसहस्रीम् ॥ 16 ॥ गुर्जरदेशे समग्रग्रामनगरादिवासिश्राद्धजनः । यस्योत्तमार्थश्रवणे प्रायेण समागतस्तत्र ॥ 17 ॥ अथ साग्रचत्वारिंशद्दिनानि पालयित्वा समाधिनाऽनशनम् । धर्मध्यानपरायणचित्तो यः परभवं प्राप्तः ॥ 18 ॥ बहुभूमिकबहुकलशमनेकसितध्वजपटै रमणीयम् । वरश्रीखण्डविनिर्मित विमानमारोप्य ततः ॥ 16 ॥ निस्सारितं शरीरं यस्य बहिः सकलमिलितसंघेन । एकैकं गृहरक्षकमनुजं मुक्त्वा शेषजनः ॥ 20 ॥ निःशेषो नृपनगरस्य निर्गतो यस्य दर्शननिमित्तम् । भक्त्या कौतुकेन च मार्गेष्वलब्धसंचारः ॥ 21 ॥ सर्वप्रमदाकुलैः सर्वातोद्यैर्बन्दिगजैः । सर्वैर्विजृम्भितशब्दवधिरितेऽम्बराभोगे ॥22॥ प्राकारपश्चिमाट्टालके स्थितः परिजनेन सह राजा । जयसिंहः प्रेक्षत यस्यद्धिं निस्तरतः ॥ 23 ॥ तदाश्चर्यं दृष्ट्रा नरेन्द्रपुरुषाः परस्परं ब्रुवन्ति । मरणमनिष्टमपीष्टमसूक्ष्मायां विभूतौ ॥ 24 ॥ व्युदयादारभ्य निर्गतं तद् विमानमपराहू । प्रातं संस्कारप्रदेशमनुपदं लोककृतपूजम् ॥ 25 ॥ पूज्यमाने मृदुपट्टांशुकप्रवरवस्त्राणाम् । मिलितानि कोटिकानां तदा शतान्यनेकानि ॥ 26 ॥ श्रीखण्डविमानेन तेनैव समं शरीरसंस्कारः । यस्य कृतो लोकेन तथोपरि पुनरपि क्षिप्तानि ॥ 27 ॥ काग्र्रिततण्डत्कानि धना धनसारः । निर्वाणायां बितायां जनेन गृहीता ततो रक्षा ॥ 28 ॥ रक्षाया अप्यभावे गृहीता तत्स्थानमृत्तिका ततः । तावद्यावत्तत्र आवाऽनुमाना विकटगर्त्ता ॥ 26 ॥ तस्या रक्षाया मृत्तिकाया अनुभावतः shirovaadhaa। वेलाज्वरैकान्तरज्वरादिरोगाः प्राणश्यन् ॥ 30 ॥ Page #24 -------------------------------------------------------------------------- ________________ ( 15 ) भविणं न ममपि इह भासियं मुसा किंपि । जं पच्चक्खं दिट्ठे तस्सवि लेसो इमो भणिओ ॥ 31 ॥ नियतेयविसेसेणं पुरिसोत्तिमद्दिययरंजणो जाओ। कोत्थुहमणिव्य तत्तो मूरी सिरिहेमचंदोति ॥ 32 ॥ जगु ( ग ) वट्टमाणपत्रवणपारगओ वयणसत्तिसंपन्नो । नियनामेव भगवई जीहग्गगया कथा जेण ॥33॥ मूलगंथि [1] विसेसावस्सयलक्खणपमाणपमुहाण । सेसाणवि गंथाणं पढिये जेणद्ध (?) लक्खं च ॥ रायामच्चाई महिहियाणं जणाण आएज्जे (? ज्जो) / जिणसासणष्पभावणपरायणो परमकारुणिओ ॥35॥ नवजलहरगहिरसरे धम्मुवएस च दितए जम्पि । जिणभवणाउ वहिम्मिवि ठिओ जणो सुणै फुडस ॥ 36 ॥ क्खाणलद्धिजुत्ते जम्म कुर्णतम्मि सत्यवक्खाणं । पाएण जडमईवि जणाण बोहो सम्प्पन्नो ॥37॥ जव मियजवप्पवंचा वेरग्गकरी कहा कप्पा ( ?कया) आसि । वेक्खाण (णि) यसिद्धेणं जा पुत्रं सा कढोरत्ति ॥38॥ वाणिया सहा पाएण न केणई चिरं कालं । जस्स मुहनिग्गयत्था मुद्धाणवि सा तह कहंचि ॥39॥ जाया हियगयत्था अन्भत्थेऊण तेहि जह एसा । उवरुवरि तिनि वरिसे निसुया तस्सेव य मुहाओ । / पिभि पयारो जाओ पाएण तीए सव्वत्थ । जे तेण सयं रैया गंथा ते संपइ कमि ॥ 41 ॥ / भक्तिवशेन न मया मनागपीह भाषितं मृषा किमपि । यत्प्रत्यक्षं दृष्टं तस्यापि लेशोऽयं भणितः ॥31॥ निजतेजोविशेषेण पुरुषोत्तमहृदयरञ्जनो जातः । कौस्तुभमणिरिव ततः सूरिः श्रीहेमचन्द्र इति ॥ 32 ॥ जगद्वर्तमानप्रवचनपारगतो वचनशक्तिसंपन्नः । निजनामेव भगवती जिह्वाग्रगता कृता येन ॥ 33 ॥ मूलग्रन्थविशेषावश्यकलक्षणप्रमाणप्रमुखाणाम् । शेषाणामपि ग्रन्थानां पठितं येनाष्टलक्षं च ॥34॥ राजामात्यादीनामपि महर्द्धिकानां जनानामादेयः । जिनशासनप्रभावनापरायणः परमकारुणिकः ॥35॥ नवजलधरगभीरस्वरे धर्मोपदेशं च ददति तस्मिन् । जिनभवनाद्वहिरपि स्थितो जनः शृणोति स्फुटशब्दम् ॥ व्याख्यानलब्धियुक्ते यस्मिन्कुर्वति शास्त्र व्याख्यानम् । प्रायेण जडमतीनामपि जनानां बोधः स्मुत्प्न्न्ः॥37॥ उपमितभवप्रपञ्चा वैराग्यकरी कथा कृतासीत् । वैयाख्यानिकसिद्धेन या पूर्वं सा कठोरेति ॥ 38 ॥ व्याख्याता सभायां प्रायेण न केनचिच्चिरं कालम् । यस्य मुखनिर्गतार्था मुग्धानामपि सा तथा कथंचित् ॥ 36 ॥ जाता हृदयगतार्थाऽभ्यर्थ्य तैर्यथैषा । उपर्युपरि त्रीणि वर्षाणि श्रुता तस्यैव च मुखात् ॥40॥ तद्दिनप्रभृति प्रचारो जातः प्रायेण तस्याः सर्वत्र । ये तेन स्वयं रचिता ग्रन्थास्ताः संप्रति कथयामि ॥ 41 ॥ 1 एतद्विषये राजशेखरसूरिन्याय कन्दली पञ्जिकाप्रशस्ताविदमेकं पद्यमुल्लिखति स्म ; 66 'प्रतिवर्ष जीवरक्षामशीत्यह मशीत्यहम् । यस्योपदेशात् सिद्धेशस्ताम्रपत्रेष्वलीलिखत् ॥ 10 ॥ " Page #25 -------------------------------------------------------------------------- ________________ ( 16 ) सुत्तमुवइएसमाला - नवजावणपगरणाण का ऊण । गंथमहस्सा चौदस तेरस वित्ती कया जेण ॥ 42 ॥ गदा (?) राणं जीवसमासस्स तह य संयगस्स । जेण च्छ सत्त चौरो गंथसहस्ता कया वित्ती ॥43॥ मूलावस्य वित्तीए उवरि रइयं च टिप्पणं जेण । पंचसहस्सवमाणं विसमडाणावबोधयरं ॥ 44 ॥ जेण विसावस्य सुत्तस्तुवरिं सवित्रा वित्ती । रैया परिष्फुडत्या अडवीससहस्स परिमाण । / 45 / / वक्खाणगुणपसिद्धिं सोऊणं जस्स गुज्जरनरिंदो । जयसिंहदेवनामो कयगुणिजणमणचमक्कारो ॥ आगन्तण (?) जिनमंदिरम्मि सयमेव सुणै धम्मक । जस्सुवउत्तचित्तो सुइरं परिवारसंजुत्तो ॥47॥ सूत्रमुपदेशमाला-भवभावनाप्रकरणयोः कृत्वा । ग्रन्थसहस्राश्चतुर्दश त्रयोदश वृत्तिः कृता येन ॥ 42 ॥ अनुयोगद्वाराणां जीवसमासस्य तथा च शतकस्य । येन षट् सप्त चत्वारो ग्रन्थसहस्राः कृता वृत्तिः ॥ 43 ॥ मूलावश्यकवृत्त्या उपरि रचितं च टिप्पनं येन । पञ्चसहस्रप्रमाणं विषमस्थानावबोधकरम् ॥ 44 ॥ येन विशेषावश्यक सूत्रस्योपरि सविस्तरा वृत्तिः । रचिता परिस्फुटार्थाऽष्टाविंशतिसहस्रपरिमाणा ॥ 45 ॥ व्याख्यानगुणप्रसिद्धिं श्रुत्वा यस्य गुर्जरनरेन्द्रः । जहसिंहदेवनामा कृतगुणिजनमनश्चमत्कारः ॥ 46 ॥ आगत्य जिनमन्दिरे स्वयमेव शृणोति धर्मकथाम् । यस्योपयुक्तचित्तः सुचिरं परिवारसंयुक्तः ॥ 47 ॥ 1 इयं सटीकापि सुलभा, 'पुष्पमाला' इति नाम्नापीयं विख्याता । 2 इदं विक्रमात् 1970 वर्षे तैर्विनिर्मितम्, तथा च तत्प्रशस्तै ;-- " सप्तत्यधिकै काहशवर्षशतैर्विक्रमादतिक्रान्तैः । निष्पन्ना वृत्तिरियं श्रावणवदिपञ्चमीदिवसे ॥ 11 ॥ 2 रायधनपतिसिंहेन कलिकातायां मुद्रितमेतत् । 4 अस्य ग्रन्थस्य संवत् 1964 वर्षे स्वयं ग्रन्थकर्त्रा लिखिता प्रतिरपि खंभात ( Cambay) भाण्डागारे vidyate । (See Kielhorn's collection of 1873-74) 1 5 saMprati vidyamAnam | (See Kielhorn's Paim-leaf report Pages 41-44) 1 6 etadapi sulabham (द्रष्टव्यं जैन ग्रन्थावल्यां pR0 20 ) / 7 एतत् सवृत्तिकं यशोविजय जैन ग्रन्थमालायां मुद्रितम् । एतवृत्तिनिर्माणकालश्च कर्त्रा "शरदां च पञ्चसप्तत्यधिकैकादशशतव्यतीतेषु । कार्तिकसितपञ्चम्यां श्रीमज्जयसिंहनुपराज्ये । / 11 / / " इति पद्येन प्रशस्तौ विक्रमात् 1975 रूपो विनिर्दिष्टः । etannirmANa'smadgranthakAreNa लक्ष्मणगणिनाऽपि साहाय्यं कृतम् (द्रष्टव्यं pu0 1397 ) ! Page #26 -------------------------------------------------------------------------- ________________ कैयावि जस्स दंसणउक्कंठियमाणसो सयं चेव । आगच्छइ वसहीए चिरकालं कुणै संलावं ॥ 48 ॥ अन्नम्मि दिणे अब्भत्थिऊण ने नियम्मि ध्व्ल्ह्रे। सम्मुहमुहिऊणं जयसिंह निवेण जस्स सथं ॥ 49 ॥ उद्धट्टियस्स ullasiyavahalapulae (Na) kNcnnmenn| viulega भायणेणं दुव्वाफलकुसुमजलमइओ । / 50 ॥ अग्यो भमाडिऊणं चिरेण आरत्तियं च वारतियं । पक्वित्तो पयपुरओ कओ पणायो य पंचंगो ॥ 51 ॥ थालपरिवेसयाओ आहाराओ (? रत्थालओ) सहत्येण । दिनो नियैच्छाए चउनिहो तेण आहारो॥52॥ भणियं च जोडिऊणं करजुयमज्जेव खलु कयत्यो हं । जाओ अज्जेव तहा बल्लाणपरंपराठाणं ॥ 53 ॥ जस्स मह अज्ज भवणं तुब्भेहिं फरसियं सचरणेहिं । ता अज्ज वीरनाहो मज्झ सयं आगौव्य गिहे ॥ 54 ॥ 'जेण जयसिंहरायं भणिऊणं तस्स मंडले syle। जिणमंदिरेसु कलमा चडाविया स (?) इरकणयपया । / धंधुद (?क) यसच्चतरप्पभीसु ठाणेसु अन्नतित्थीहिं । जिणसासणस्स पीडा कीरती रक्खिया जेन्न्॥ करावियं च तह तेसु चेव वा (?ठा) णेसु रहपरिब्भमणं । निविग्धं जयसिंह भणाविऊणं पुहैनाहं ॥ 57 / / कदापि यस्य दर्शनोत्कण्ठितमानसः स्वयमेव । आगच्छति वसतौ चिरकालं करोति संलापम् ॥ 48 ॥ अन्यस्मिन् दिनेऽभ्यर्थ्य नीत्वा निजे धवलगृहे । संमुखमुत्थाय जयसिंहनृपेण यस्य स्वयम् ॥ 46 ॥ ऊर्ध्वस्थितस्योल्लसितबहलपुलकेन काञ्चनमयेन । विपुलेन भाजनेन दूर्वाफ्ल्कुसुम्ज्ल्म्य्ः॥50॥ अर्को भ्रमयित्वा चिरेणारात्रिकं च वारत्रिकम् । प्रक्षिप्तः पदपुरतः कृतः प्रणामश्च पञ्चाङ्गः ॥ 51 ॥ स्थालपरिवेषकादाहारस्थालतः स्वहस्तेन । दत्तो निजेच्छया चतुर्विधो येनाहारः ॥ 52 ॥ भणितं च योजयित्वा करयुगमद्यैव खलु कृतार्थोऽहम् । जातोऽद्यैव तथा कल्याणपरम्परास्थानम् ॥ 53 ॥ यस्य ममाद्य भवनं युष्माभिः स्पृष्टं स्वचरणैः । तदद्य वीरनाथो मम स्वयमागत इव गृहे ॥ 54 ॥ येन जयसिंहराजं भणित्वा तस्य मण्डले सकले । जिनमन्दिरेषु कलशा आरोपितारुचिर्क्न्क्म्याः॥5॥ धन्धुक्यसत्यपुरप्रभृतिषु स्थानेष्वन्यतीर्थिभिः । जिनशासनस्य पीडा क्रियमाणा रक्षिता येन ॥ 56 ॥ कारितं च तथा तेष्वेव स्थानेषु रथपरिभ्रमणम् । निर्विघ्नं जयसिंहं भाणयित्वा पृथिवीनाथम् ॥ 57 ॥ 1 संवदति चैतद् विजयसिंह सूरेधर्मोपदेशमालाविवरणमपि ;-- "सकलनिजधरित्रीमध्यमध्यासितानां जिनपतिभवनानां तुड्गशृङ्गावलीषु । अनघयदुपदेशात् सिद्धराजेन राज्ञा स्फुरदविरलभासः स्थापिताः स्वर्णकुम्भाः ॥ 15 ॥ राजशेखर सूरेयायकन्दलीपञ्जिकापि;-- "प्रतिबोध्य सिद्धभूधवमुद्दण्डैः कनककल शदण्डैर्यः । उत्तंसितवान् परितः स्वदेशपरदेशचैत्यानि ॥ 9 ॥ सद्गुरुपद्धतिगाथापि;--- "जीवाण अभयदाणं चईयसिहरेसु हेमधयकलसा । देसणवयणाउ कयाई जम्स सिरिसिद्धराएण ॥ 6 ॥ 2 'साचोर' इति नाम्ना संप्रति श्रृयमाणम । / Page #27 -------------------------------------------------------------------------- ________________ कुनिओइएहिं तह जिणहरसु भजंतदेवदायाण । काराविया निवारा जयसिंहनरिंदपासाओ ॥ 58 / भंडारपविपि हु केचि ठाणेसु देवदायस्स । दध्वं जिणभवणेसुं पुणोवि अप्पाविय जेण ॥ 19 ॥ कि बहुणा भणिएणं जिगसासणपरिभाम्मि जायते । सव्यप्पणावि तुलियं जेण उपायंतरसहि ॥ 60 / जिणसासणकज्जाई विसेसा (? सेससंसा)हियाई इह जेण । अन्नस्स मणम्मिवि फु ( ? विष्फ) रंति नहु जाई कैयावि ॥ 61 / / लिंगावि(?व)सेप्शमित्तेवि जईजणे परिभविजमाणम्मि । नियसत्तीए तत्ती जे कया सव्वकालंपि ॥ 62 / अणहिदलवामनयराओ तित्थजत्ताए चलियसंघेण । अस(?भास्थिऊण नीओ सहप्पणा जो महामहिमो । / 63 ॥ सेज्जावलयलंगडिपमुहाणं जत्थ सगडरूवाण । एक्कारस उ सयाई संचलियाई (सपहियाइं ?) ॥ 6 ॥ हयकरहवसहवाहणपयचराणं तु नजइ न संखा । वामणथ लिनयरीए दिन्नावसाम्मि संघेण ॥ 65 वाडीविताणएहिं गुरुरखौखडेहिं ( ? ) गुलिणीहिं । वियडे विरयमाणे निवखंधावारमारिच्छे ॥ 66 ॥ कयकुंकुमंगरायं नियत्थपट्टसुयाइवरवत्थं । कंचण(वर)रयणादिभूमियं अंगवंगेसु ॥ 67 ॥ दऋस्ण सावयजणं जिणहरपरिहादणं पकुव्वंतं । खंगारस्स सुरट्टापहुणो जायं मण दुटुं ॥ 68 ॥ कुनियोगिकैस्तथा जिनगृहेषु भज्यमानदेवदायानाम् । कोरिता निवारा जयसिंहनरेन्द्रपार्थात् ॥ 5 ॥ भाण्डागारप्रविष्टमपि हि केषुचित्स्थानेषु देवदायस्य । द्रव्यं जिनभवनेषु पुनरप्यर्पितं येन ॥ 56 ॥ किंबहुना भणितेन जिनशासनपरिभवे जायमाने । सर्वात्मनापि तुलितं येनोपायान्तरशतैः ॥ 60 ॥ जिनशासनकार्याणि विशेषसंसाधितानीह येन । अन्यस्य मनस्यपि विस्फुरन्ति नहि यानि कदापि ॥ 61 ॥ लिङ्गावशेषमात्रेऽपि यतिजने परिभूयमाने । निजशक्त्या तत्परता येन कृता सर्वकालमपि ॥ 62 ॥ अणहिल्लपाटनगरातीर्थयात्रया चलितसंघेन । अभ्यर्थ्य नीतः सहात्मना यो महामहिमा ॥ 63 ॥ शय्यावलयलङ्गडिप्रमुखाणां यत्र शकटरूपाणाम् । एकादश तु शतानि संचलितानि समधिकानि ॥ 6 ॥ हयकरभवृषभवाहनपदचराणां तु ज्ञायते न संख्या । वामनस्थलीनगर्या दत्तावसथे संघेन ॥ 65 ॥ वाटीवितानकैर्गुरु.......... गुलिनीभिः । विकटे विराजमाने नृपस्काधावारसदृक्षे ॥ 66 ॥ कृतकुङ्कुमाङ्गरागं निवसितपट्टांशुकादिवरवस्त्रम् । काञ्चनवररत्नादिभूषितमङ्गोपाङ्गेषु ॥ 67 ॥ दृष्टा श्रावकजनं जिनगृहपरिधावनं प्रकुर्वन्तम् । खङ्गारस्य सुराष्ट्रप्रभोर्जातं मनो दुष्टम् ॥ 6 ॥ 1 एतद्दाथापचकोक्तोऽर्थः सामान्य विशेषरूपतो विजयसिंह सूरिणा धर्मोपदेशमालावृत्तिप्रशस्तावपि । zlA0 14-16 ) उक्तः । ( See Peterson's fifth report pages 89-90 ) 2 संप्रति 'वणथली' इति नाम्ना प्रसिद्धा । 3 प्रवर्तकश्रीकान्तिविजयानां पुस्तके 'गुड्डखौरवंडएहिं' इति पाठः । Page #28 -------------------------------------------------------------------------- ________________ अन्नेहिवि सो भणिओ सयमणहिलवामयस्स नयरस्स । चिहै लच्छी सव्या इहागया तुज्झ पुन्नहिं । / ता गिण्ह तुमं एयं, भंडारो होइ तुह जहा पोढो । संभाविजइ ठाणं एक्काए दव्यकोडीए ॥ 7 ॥ लोभेण सोवि सव्वं तं गहिउं वंछए पुणोवि परं । सवयणमज्जायालोवायभ (?वयस) भीओ नियत्तेइ !! इय अकयनिच्छओ सो गहणे मोक्खे य स्ण्सिय्चित्तो। चिंतू (? वित्तू )णं दिणमाणं संघ धारेइ तत्थेव । / भाणिज्जतोवि दिणो (? णे 2)वि सो संघसंतियजणस्स । नो देइ सणं, अन्नया य सयणो मओ तस्स । / तो दिक्खणयमिमेणं जेण मुणिदेण तत्थ गंतूण । पडिवोहिऊण एयं संघो मोयाविओ सव्यो ॥ 74 ॥ ता जैजयंतसत्तंजएसु तित्थेसु दोसुवि जिणिंदे । सिरिनेमिउसहनाहे बंदै संघो विभूईए । / 7 / / तत्थुजयंततित्थे पारुत्थयाद्धलक्खमुप्पन्न । सत्तुंजय म्मि तित्थे तीसभहस्सा समपन्ना । / 76 ॥ जेण पडिवोहिऊणं भवियजणो ठाविओ बहू धम्मे । जिणभणिए सम्मत्त देसे सव्वे य विरईए ॥ 77 ॥ पंजते सिंपि हु ( सा ) ठाणतरसंकमाइया नेया । आराहणा गुरूण व सत्तदिणा अणसण नवरं । / 78 ॥ नीहारणाइमहिमा देहस्स तहेव जाव सकारो । किन्तु सयमेव राया समागओ केत्तियंपि पहं ॥ 79 ॥ अन्यैरपि स भणितः स्वयमणहिल्लपाटकस्य नगरस्य । तिष्ठति लक्ष्मीः सर्वेहागता तव पुण्यैः ॥ 66 ॥ तस्माद् गृहाण त्वमेतां, भाण्डागारो भवेत्तव यथा प्रौढः । संभाव्यते स्थानमेकस्या द्रव्यकोटेः ॥ 7 ॥ लोभेन सोऽपि सर्व तद् ग्रहीतुं वाञ्छति पुनरपि परम् । स्ववचनमर्यादालोपापयशोभीतो निवर्त्तते ॥ 71 ॥ इत्यकृतनिश्चयः स ग्रहणे मोक्षे च संशयितचित्तः । गृहीत्वा दिनमानं संघ धारयति तत्रैव ॥ 72 ॥ भाण्यमानोऽपि दिने दिनेऽपि स संघसत्कजनस्य । नो ददाति दर्शनम्, अन्यदा च स्वजनो मृत्स्त्स्य्॥73॥ ततो दर्शनमिषेण येन मुनीन्द्रेण तत्र गत्वा । प्रतिबोध्यैनं संघो मोचितः सर्वः ॥ 7 ॥ तत उजयन्त-शत्रुअययोस्तिईर्थयोईयोरपि जिनेन्द्रौ । श्रीनेमिऋषभनाथौ वन्दते संघो विभूत्या ॥ 7 ॥ तत्रोजयन्ततीर्थे पारुस्तकालक्षमुत्पन्नम् । शत्रुञ्जये तीर्थे त्रिंशत्सहस्राः समुत्पन्नाः ॥ 76 ॥ येन प्रतिबोध्य भविकजनः स्थापितो बहुर्धर्मे । जिनभणिते सम्यक्त्वे देशे सर्वत्र च विरती ॥ 7 ॥ पर्यन्तेऽस्यापि हि सा स्थानान्तरसंक्रमादिका शेया । आराधना गुरूणामिव सप्तदिनादनशनं किन्तु ॥ 7 ॥ निस्सारणादिमहिमा देहस्य तथैव याव्त्स्ण्स्कार्ः। किन्तु स्वयमेव राजा समागतः किय तमपि प्न्थान्म्॥7॥ 1 उज्जयन्तः = गिरनारपर्वतः । / 2 अस्यापि = हेमचन्द्रसूरेरपि पर्यन्ताराधना गुरूणामिव = अभयदेवसूरीणामिव एकोनविंशगाथात आरभ्य सप्तविंशगाथापर्यन्तं प्रतिपादितप्रकारेण ज्ञेया ; तत्र प्राकारपश्चिमाट्टाल कस्थितेन राज्ञा गुरूणां शवनिर्याणमहोत्सवो दृष्टः ( गाथा 23 ), किन्त्वत्र स्वयं राजा ( जयसिंहः ) कियन्तमपि पन्थानं तन्महोत्सवे सह चलिन इति विशेष इत्यर्थः । एतेन पिटरसनमहोदयेन प्रस्तुतप्रशस्तिसारे ( In his fourth report text page9) asya हेमचन्द्रसूरेः यच्छत्रुञ्जये परलोकगमनमुक्तं, तदयुक्तम, सम्यक्पाठानवगमेन कल्पनामात्रोदभावितत्वादिति । Page #29 -------------------------------------------------------------------------- ________________ तेप्ति सीसो( ? सा )सिरिविजय सिंह-सिरिचंद-विबुहचंदत्ति । जाया तिन्नि गुण( ? गण )हरा सिरिसिरिचंदो तओ सूरी 180 ॥ देसेसु विहरमाणो कमेण धवलकय म्मि वरलयरे । संपत्तो तत्थ त ? टिओनरुययनामजिणभवणे उत्त ?त्तु) गम्मि विसाले ख्वगरमणिज्जमंडवसणाहे । सिरिमुणिसुव्वयजिणवरपडिमासमहिटिए र्म्मे॥82 सडढो अस्थि गुणड्ढो धवलो नामेण पोरुवाम्कुले। तेण जिणचंदसूरिप्पमुहो संघो स्म्ग्गोवि|8H मेले उं विन्नत्तो सिरिमुणिसुव्ययजिणिंदचरिस (?य) स्म । करणत्थं संघेणवि सिरिचंदोपणिओ सूरी सो त संघाएसं पडिवज्जेउं विणिग्गओ तत्तो । आसावल्लीपुरीए आगंतूणं ठिओ गेहे ॥ 85 ॥ सिरिमालकुलसमुभववरसावयसेटिनागिलसुगण । अंबह रिम्सालियसरणयपमुहाण सगुणाण ॥ 86 ॥ तत्थहिएण सिरिचंदमूरिणा विरइयं इमं चरियं । सिरिमुणिसुब्बयतित्थंकर स्स स्म्यान्नुसारेन्न्॥87 जं किंपि इह अजुत्तं उत्तं मैमोहओ मए अस्थि । तं सुपहरा कयकिवा मज्झ विसोहंतु सव्वंपि ॥ 88 / पट्टियपोत्थियलिहणे गणिणा कयमत्य पासवण । बहुसाहेज्ज उज्जमपरेण वरमैनिहाणेण ॥ 89 / / तेषां शिष्याः श्रीविजयसिंह-श्रीचन्द्र-विबुधचन्द्रा इति। जातात्रयोऽपि गणधराःश्रीश्रीचन्द्रस्ततः सूरिः|80 देशेषु विहरमाणः क्रमेण धवलक्के व्र्न्ग्रे। संप्राप्तस्तत्र ततो भृगुकच्छकनामजिनभवने ॥ 1 ॥ उत्तुङ्गे विशाले रूप्यकरमणीयमण्डपसनाथे । श्रीमुनिसुव्रतजिनवरप्रतिमासमधिष्ठिते रम्ये ॥ 2 ॥ श्राद्धोऽस्ति गुणाढ्यो धवलो नाम्ना पोख्वाडकुले । तेन जिनचन्द्रसूरिप्रमुखः संघः समग्रोऽपि ॥ 83 ॥ मेलयित्वा विज्ञप्तः श्रीमुनिसुव्रतजिनेन्द्रचरितस्य । करणार्थ संघेनापि श्रीचन्द्रः प्रभणितः सूरिः ॥ 8 ॥ स तं संघादेशं प्रतिपद्य विनिर्गतस्ततः । श्राशावल्लीपुर्यामागत्य स्थितो गेहे ॥ 5 ॥ श्रीमालकुलसमुद्भववरश्रावकवेष्ठिनागिलसुतानाम् । आम्रहरिभाण्डशालिकशरणकप्रमुखाणां सगुणानाम् त्र स्थितेन श्रीचन्द्रसूरिणा विरचितमिदं चरितम् । श्रीमुनिसुव्रततीर्थंकरस्य समयानुसारेण ॥ 87 ॥ पत्किमपीहायुक्तमुक्तं मतिमोहतो मयाऽस्ति । तत् श्रुतधराः कृतकृपा मयि विशोधयन्तु सर्वमपि ॥ 8 ॥ पट्टिकापुस्तिकालेखने गणिना कृतमत्र पार्श्वदेवेन । बहुसाहाय्यमुद्यमपरेण वरमतिनिधानेन ॥ 6 ॥ 1 संप्रति गूर्जरदेशे 'धोलका' इति नाम्ना ख्याते । तत्र भृगुकन्छनाम्नि जिनभवने, न तु पिटरसन्महाशयोक्ते मृगुकच्छे (Broach) नगरे ; तादृशस्यार्थस्यात्रालाभात्, अनन्वयात् ; मुनिसुव्रतस्वामिनः स्वसतासमये भृगुकच्छे नगरेऽश्वरक्षणाय संजातस्य गमनस्य शास्त्रप्रसिद्धत्वेन तत्प्रतिमाधिष्ठिते जिनभवनेऽपि गुकच्छनाम्नो व्यवहारम्यौपचारिकस्यादृष्ट्वात सांप्रतमपि ताराव्यवहारस्योन्यत्र बहशो दर्शनाच्न । | Page #30 -------------------------------------------------------------------------- ________________ ( 21 ) अबहरिसरणयाणं कणिट्ठभाया तहेव ज्स्राओ। साहेज्जकरो उच्छाहम्म (स्स) य जाओ रि (वि) सेसेण ॥ विकमका लाओ एवाससहस्से सए (य) सावणओ ( ? ताणत्रए ) | दारत (? वदि) सव्वादिणम्मि एयं परिसमत्तं ॥ 91 ॥ | " येषां द्वाराऽस्य ग्रन्थस्य निम्नोल्लिखितान्यादर्शपुस्तकानि मयाऽऽसादितानि यैश्च निजोपदेशद्वारामुद्रणार्थमर्थसाहाय्यं विहितम्, तेषामनवद्यवैदुष्यमाविभ्रतामहर्निशं परोपकारतमुद्वहतां प्रातः स्मरणीयमुनि राजश्रीराज विजयानामहमत्रातीव कृतज्ञोऽस्मि । आदर्शपुस्तकानि चेमानि - क -- प्रातःस्मरणीय प्रवर्तक श्रीकान्तिविजयानां संबन्धि, 198 पत्रात्मकम्, माचीनं, शुद्धप्रायम्, लेखनसमयोल्लेखविरहितम् । ख - - प्रातः स्मणीय शुनिराजश्रीराजविजयानाम्, 182 पत्रात्मकं, प्राचीनं, नातिशुद्धम्, लेखनसमयोल्लेखवर्जितम् । ग - प्रातःस्मरणीय - प्रवर्तक श्रीकान्तिविजयानाम्, 196 पत्रात्मकं नवीनं, नात्यशुद्धम्, प्रान्ते चैतदुल्लेखविभूषितम् " कृतिरियं मलधारिगच्छतिलक श्री हेमसूरिशिष्येन लखमणगणिना ॥ ॥ संवत् 1480 वर्षे शाके 1345 प्रवर्तमाने ज्येष्ठवदि 10 शुक्रे । बवकरणे मेदपाटदेशे । देवकुलपाटके । राजाधिराजराणामोकल श्राम्रहरिशरणकानां कनिष्ठभ्राता तथैव यशोराजः । साहाय्यकर उत्साहस्य च जातो विशेषेण ॥ 60 ॥ विक्रमकालादेकवर्षसहस्रे शते च त्रिनवते । तपोनन्तरवदिशर्वदिन एतत् परिसमाप्तम् ॥ 61 ॥ 1 अध्यापकपिटरसन्संबन्धिन पत्तनभाण्डागारीयसूची पुस्तके 'वीस' इति पाठः, यमुपजीव्य tena sarvatra ( Fourth report text page 7, fifth report Pages 43 and 74 ) etasya munisuvrata स्वाभिचरितस्य निर्माणकाला विक्रमात् 1921 वर्षे निर्दिष्टः सोऽयुक्तः, अस्य हस्तादर्शपुस्तके 'वास' इति पाठस्य स्पष्टं दर्शनात् भवभावना - विशेषावश्यकवृत्योरनुक्रमं विक्रमात् 1970 तमे वर्षे 1975 तमे संवत्सरे च निमिंतयोरत्र कृतस्योल्लेखस्यानुपपत्तेः (द्रष्टव्यमत्रैव 42 - 45 गाथयोरधोवर्ति टिप्पनम् ), जैनग्रन्थावल्यामपि प्रकृतग्रन्थस्य 1993 तमे वर्षे निर्माणस्योपदर्शितत्वाच्च ( द्रष्टव्यं पृष्ठ 242 ) 2 तपाः = मात्रमासः (a0 ci02, 67 ) तदनन्तरः फाल्गुनस्तस्य शर्वदिने महेश्वर दिवसे एकादश्यामित्यर्थः । * 3 एष उल्लेख यदादर्शपुस्तकमुपजीव्यैतत् पुस्तकं लिखितं तत्रस्थ एवं विभाव्यते, अन्यथा प्रस्तुपुस्तकस्य नवीनत्वेन घटनात । Page #31 -------------------------------------------------------------------------- ________________ विजयराज्ये । श्रीमद्वृहद्गच्छे । मड्डाहडीयभट्टारकश्रीहरिभद्रसूरिपरिवारभूषण paM0 भावचंद्रस्य शिष्यलेशेन । मुनि । हीराणंदेन लिलिखिरे । नंदे मुनौ युगे चंद्रे ज्येष्ठमासे सिते दले । दशम्यां लेखयामास शुभाय ग्रंथपुस्तकं ॥ 1 ॥ नंदमुनिवेदचंद्रे वर्षे श्रीविक्रमस्य ज्येष्ठाशते । अलिखत् सुपार्श्वचरित हीराणंदो मुनींद्रोयं ॥ 2 ॥ जाव य सग्ग सुरिंदो कणयगिरिंदो धराय धरणिंदो । चंदो तह य दिणिंदो तारगणो जाव गयण मि ॥ 3 ॥ गलगजि जलनिहिणो अ जिणधम्मो तिलोय विप्फुरै । ता जिणसुपासचरिओ पढिज्जमाणो उ चिर हौ । / होणाहिय जं किंचिवि वंजण मत्ताय अक्खर पयं व । लिहियं अयाणमाण मिच्छा मे दुक्कडं तस्स ॥ 5 ॥ इति श्रीसुपार्श्वजिनचरित्रे गाथा 8668 लिखिता ॥ छ ॥ श्रीः' ॥ " एतत् पुस्तकत्रयमवलम्ब्य विहिते ग्रन्थस्यास्योपयुक्तपाठभेदसहिते छायानुवादविभूपिते संपादने दत्तशुद्धिपत्रेऽपि याः काश्चन मतिमान्यप्रभवाः स्खलनाः स्थिता भवेयुः, सदयाः सहृदयास्ताः क्षमन्तामिति सानुनयं प्रार्थयमानो विरमामि । हरगोविन्दः । 1 इतः परमेतत्पुस्तकस्वामिनो गुर्वादिव्यावर्णनपरं श्लोकसप्तकं वर्तते, तच्चाधुनिकत्वेनानुपयोगित्वादनावश्यकमत्रोल्लेखितुमित्युपेक्षितम् । Page #32 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका Wo1 NW0 197 211 234 पूर्वभवद्वयस्य मनुष्य सुररूपस्य वर्णनम् जन्म-विवाह सांवत्सरिकदान-प्रमज्याग्रहणादिवर्णनम् विहारादारभ्य केवलज्ञानोत्पत्ति-समवसरणरचना-धर्मोपदेशोपक्रमादिवर्णनम् सम्यक्त्वविषये चम्पकमालाकथा शङ्कातिचारे आन्तरकथासहिता मणिसिंहकथा श्राकाङ्तातिचारे प्रान्तरकथाश्योपहिता सुन्दरमणिककथा विचिकित्सातिचारे आन्तरकथायुक्ता भास्करद्विजकथा पाखण्डिसंस्तवातिचारे भीमकुमारकथा पाखण्डिप्रशंसातिचारे आन्तरकथायुता मन्त्रितिलककथा स्थूलप्राणातिपातविरमणव्रतविषये विजयचन्द्रकुमारकथा दधातिचारे वन्धुराजकथा वधातिचारे श्रीवत्सविप्रकथा कविच्छेदातिचारे राहडमन्त्रिकथा अतिभारारोपणातिचारे सुलसश्रेष्ठिकथा भक्तपानव्यवच्छेदातिबारे सिंहमन्त्रिकथा स्थूलमृषावादविरमणव्रतविषये कमलश्रेष्ठिकथा सहसाभ्याख्यानातिचारे भवनपताकाकथा रहोऽभ्याख्यानातिचाने धरणाकथा स्वदारमन्त्रभेदातिचारे मदनकथा मृषोपदेशातिचारे पद्मावणिकथा कूटलेखातिचारे बन्धुदत्तकथा स्थूलादत्तादान (चौर्य) विरमणव्रतविषये देवयशःकथा स्तेनाहृतक्रयातिचारे नाहटकथा स्तेनप्रयोगातिचारे महनकथा विरुद्धराज्यातिकमातिचारे उदयनकथा कुटतुलामानातिचारे वरुणकथा वातिरू पदव्योपातिचा सागरचन्द्र कथा 275 285 304 334 343 348 354 W Page #33 -------------------------------------------------------------------------- ________________ पृष्ठांक 369 380 412 416 424 432 436 440 परदारगमनविरमण व्रतविषये वीरकुमारकथा इत्वरपरिगृहीतागमनातिचारे घज्रकथा अपरिगुहीतागमनातिचारे दुर्लभकथा अनङ्गक्रीडातिचारे धनदत्तकथा परविवाहातिचारे दुर्गकथा तीवाभिलाषातिचारे सुयशःकथा स्थूलपरिग्रहपरिमाणवतविषये श्रेष्ठिसेनकथा क्षेत्रवास्तुपरिमाणातिकमातिचा नवधनकथा रूप्यसुवर्णपरिमाणातिकमातिचारे भरतकथा धनधान्यपरिमाणातिकमातिचारे देशलकथा द्विपद-चतुष्पदपरिमाणातिकमातिचारे दुर्लभकथा कुष्यपरिमाणातिकमातिचारे मानदेवकथा दिक्परिमाणप्रतविषये पश्चातिचारविषयकान्तरकथासमन्विता मनोरथकथा भोगपरिभोगविरमणव्रतविषये पञ्चातिचारविषयकान्तरकथासंवद्धा विश्वसेनकथा मद्य-मांस-धूत-रात्रिभोजनविषयकान्तरकथासमाश्लिष्टा दत्तकथा अमर्थदण्डविरलगायतविषये विमल श्राद्ध कथा कन्दर्पोत्सर्पणवचनातिचारे मित्प्रसेनकथा कौकुख्यातिचारे सिंहयगिकथा मौखातिबारे पनकथा अधिकरणातिबारे दुर्लभकथा भोगाङ्गानिरेकानिचारे मूलदेवाणकथा सामायिकवतविषये नागदत्तकुमारकथा मनोदुष्प्रणिधानातिचारे मानकथा वचनदुष्प्रणिधानातिचारे यान्तरकथासहिता विसहकथा कायदुष्प्रणिधानातिन्दारे श्यामलकथा नवस्थानानिचार चान्तरकवासायगिना वरुण कथा स्मृतिविहीनतातिता प्रान्तरकोपनि वद्धा सोमकथा पेशायकाशिकवतविषये शाहकमारकथा शाजायनातिबारे नियम मा 466 507 120 Page #34 -------------------------------------------------------------------------- ________________ 33 23 13 पौषधव्रतविषये मलयकेतुनृपकथा अतिचारपश्च के वैश्रमणपुत्राणां कथा प्रतिथिसंविभागव्रतविषये शान्तिमतीकथा 11 $3 39 35 " ( 3 ) शब्दातिचारे मतिजलधिमन्त्रिकथा स्वरूपप्रदर्शनातिचारे कृष्णकथा पुगलक्षेपातिचारे सोमकथा संलेखनाविषये मलयचन्द्रकथा निर्वाणवर्णनम् प्रशस्तिः सचित्तनिक्षेपणा तिचारे लक्ष्मीकथा सवित्तपिधानातिचारे विजयश्रेष्ठिन्याः कथा कालातिक्रमणातिचारे देवचन्द्रश्राद्धकथा परव्यपदेशातिचारे स्थविराकथा मात्सर्यातिचारे नन्दकथा पृष्ठांक: 587 562 567 607 617 622 625 629 632 635 638 *** 6588 Page #35 -------------------------------------------------------------------------- ________________ Page #36 -------------------------------------------------------------------------- ________________ taha बीयगुणवयधारिणा ओ विदलं सगोरसं वज्ज । भोअणओ महुमंसं राइभत्तं च सव्वेहिं ॥ 1 ॥ जे उण राईभत्तं चयति दत्तोव्व मुणिवि मुणिवयणं । ते इह भवंतरेसुवि हवंति सुहिणो सयाकालं ॥ 2 ॥ तथाहि -- सुपयासओ सगोवो बहुवणसंडो सुव्च्छ्स्च्छाओ। अस्थि सुरट्टा देसो घोसोव्व सुतित्थकयसोहो ॥ 3 ॥ तत्थथि धणसमिद्धं गिरिनयरं नाम पट्टणं तम्मि । राया रिउवलमहणो महणो नामेण सुप्सिद्धो॥4॥ तह य महेसरदत्तो सिट्टी निवसिसु पुर्व्न्न्क्लिओ। ललिया तस्सत्थि पिया दत्तो नामेण ताण सुओ। दुल्ललियगोटिखित्तो पियरेहिं वियरए पिपुर्ण्पि। विलसइ वेसाण गिहे विविहविलासेहिं दुल्ल्लिओ||।6॥ पियै सुरं तह सरयं सुरयपसत्तो गमेइ दियहाई । अह अन्नया गओ सो उज्जाणीए सपरिवारो ॥ 7 ॥ महुमंडगमोयगमंडियाण इड्डरियगुंदवडयाणं । गुरुगड्डीओ भरि वडयकरंबाण य तहेव ॥ 8 ॥ वीणावेणुपवीणं सुपाउलं समगमेव आणेइ । तो गरुयगहिरसरसीतडम्मि दाऊणमावासं ॥ 9 ॥ जा गंतुं कयलिहरे पारद्धं पिच्छणं तहिं ताव । तन्नासाए पविटो कत्तोवि हु दुरहिमलगंधो ॥ 10 ॥ दत्तावहाणचित्तो जाव य पुच्छेई परियणं एसो । कत्तो समेइ गंधो समुद्धरो दुद्धरो धणियं ॥ 11 ॥ तो परियणमझाओ एगो गंधाणु सारओ तत्थ । जा गच्छइ वणमज्झे ता पिच्छइ मुणिवरं एक्क्ण्॥12॥ निप्पडिकम्मसरीरं निविट्ठदिहि दिणिदविवम्मि । कयौद्धबाहुजुयलेण देसयंतंव सिवमग्गं ॥ 13 ॥ घणरोमकूवउल्लसियसमलवहुसेयसलिलधाराहिं । पावमलंब झरते तवग्गितवियाउ देहाउ ॥ 14 ॥ तथा द्वितीयगुणवतधारिणा तु द्विदलं सगोरसं vaya'm । भोजनतो मधुमासं रात्रिभक्तं च सर्वैः ॥ 1 ॥ ये पुना रात्रिभक्त त्यजन्ति दत्तवज्ज्ञात्वा मुनिवचनम् । त इह भवान्तरेष्वपि भवन्ति सुखिनः स्दाकाल्म्॥ सुप्रजाशत; (सुपयआशकः) सगोपो बहुवनषण्डः सुवृक्ष ( सुवत्स ) सच्छायः । अस्ति सुराष्ट्रा देशो घोष इव सुतीर्थकृतशोभः ॥ 3 ॥ तत्रास्ति धनसमृद्धं गिरिनगरं नाम पत्तनं तस्मिन् । राजा रिपुबलमथनो मथनो नाम्ना सुप्रसिद्धः ॥ 4 ॥ तथा च महेश्वरदत्तः श्रेष्ठी न्यवसत्प्रचुरधनकलितः । ललिता तस्यास्ति प्रिया दत्तो नाम्ना तयोः सुतः ॥ 5 ॥ दुर्ललितगोष्ठीक्षिप्तः पितृभ्यां विचरति प्रतिपुरमपि । विलसति वेश्यानां गृहे विविधविलासैदुर्ललितः ॥ 6 ॥ पिबति सुरां तथा सरकं सुरतप्रसक्तो गमयति दिवसानि । अथान्यदा गतः स औद्यान्यां स्प्रिवार्ः॥7॥ मधुमण्डकमोदकमण्डितानामिद्दरिकगुन्द्रवटकानाम् । गुरुशकटानि भूत्वा वटककरम्बयोश्च तथैव ॥ 8 ॥ वीणावेणुप्रवीणं सुगायनवृन्द सममेवानयति । ततो गुरुगर्भ रसरसीतटे दत्त्वाऽऽवासम् ॥ 9 ॥ यावद् गत्वा कदलीगृहे प्रारब्धं प्रेक्षणं तत्र तावत् । तन्नासायां प्रविष्टः कुतोऽपि हि दुर्भिम्ल्ग्न्ध्ः॥10॥ दत्तावधानचित्तो यावच्च पृच्छति परिजनमेषः । कुतः समेति गन्धः समुधुरो दुर्धरो गाढम् ? ॥ 11 ॥ ततः परिजनमध्यादेको गन्धानुसारतस्तत्र । यावद् गच्छति वनमध्ये तावत्पश्यति मुनिवरमेकम् ॥ 12 ॥ निष्प्रतिकर्मशरीरं निविष्टदृष्टिं दिनेन्द्रबिम्वे । कृतोयबाहुयुगलेन देशयन्तमिव शिवमार्गम् ॥ 13 ॥ Page #37 -------------------------------------------------------------------------- ________________ 486 सुपासनाह-चरिअम्मिउक्कडगंधं उत्तत्तकणयवन्नं अणंगसमरूवं । तं दटुं विम्हइओ सो गंतुं कहै दत्तस्स ॥ 15 ॥ सव्वं तं वुत्तंतं तो सो तोसेण जाइ मुणिपासे । पासइ पसंतरूवं तं साहुं वंदै समित्तो ॥ 16 ॥ तेणवि झाणं मुत्तुं दाऊणं धम्मलाभमिय भ्न्निओ। किं दत्त ! दत्तहत्थो धम्मस्स भमेसि भ्य्र्हिओ?॥ यतः, "सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः । किन्तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥ लक्ष्मीलताकुठारस्य भोगाम्भोदनभस्वतः । शृङ्गारवनदावस्य को हि कालस्य विस्मृतः"? ॥ पवणपहल्लिरजलनिहितरंगरंगंतवेविरंगस्स । अणुहेरइ नवरि ससिणो जीयं तरलत्तणगुणेण ॥ 18 ॥ जरकोटसासहिक्कासिरवियणविसूइयाइरोगेहिं । आइढिजइ जीयं कयंतपासेहिंव सयावि ॥ 19 ॥ घडियामुहुत्तपहरद्धमासमासाइसाहिखंडेहिं । परिसडै जुन्नरुक्खुच्च देहिणो जीवियत्थंबो ॥ 20 ॥ इय एरिसम्मि जीए विलससि सिच्छाइ पियसि मज्जमहुं । जं दत्त ! तुमं तं तुह सुकुलुप्पन्नस्स न हु जुत्तं । / तह भुंजसि रयणीए खिल्लसि अयं रमेसि वेसाणं । धम्मस्स पुणो वत्तंपि नेय पुच्छेसि कियावि||।22॥ तो भणियं दत्तेणं को दोसो मज्जपाणयाईसु ? / कहसु पसिऊण जेणं चएमि, तो साहए साहू ॥ 23 ॥ भुवणोयरम्मि नित्थामयाए सव्वेवि जे अणायारा । ते मत्तवालयं अल्लियंति लहु एककालंपि ॥ 24 ॥ अणहिगयसरूंबाई कज्जाकजाई जेण नजंति । तं हीरै विन्नाणं मजेण, घिरत्थु मज्जस्स ॥ 25 ॥ इत्थत्थे दिटुंतं सुणेहि दो बंधुणो पुरे कम्मि । निवसिंसु, तओ जिट्ठो मओ य कालेण त्न्भ्ज्जा॥26॥ घनरोमकूपोल्लसितसमलबहुस्वेदसलिलधाराभिः । पापमलमिव झरन्तं तपोऽग्नितप्ताद् देहात् ॥ 14 ॥ उत्कटगन्धमुत्तप्तकनकवर्णमनङ्गसमरूपम् । तं दृष्ट्वा विस्मयितः स गत्वा कथयति दत्ताय ॥ 15 ॥ सर्व तं वृत्तान्तं ततः स तोषेण याति मुनिपार्थे । पश्यति प्रशान्तरूपं तं साधु वन्दते समित्रः ॥ 16 ॥ तेनापि ध्यानं मुक्त्वा दत्त्वा धर्मलाभमिति भणितः । किं दत्त ! दत्तहस्तो धर्म भ्रमसि भयरहितः । ॥ 17 ॥ पवनप्रचलितजलनिधितरङ्गरङ्गद्वेपित्रङ्गम् । अनुते केवलं शशिनं जीवितं तरलत्वगुणेन ॥ 18 ॥ जराकोष्ठश्वासहिक्काशिरोवेदनाविसूचिकादिरोगैः । आकृष्यते जीवितं कृतान्तपाशैरिव सदापि ॥ 19 ॥ घटिकामुहूर्तप्रहरार्धमासमासादिशाखिखण्डैः । परिशटति जीर्णवृक्षवद् देहिनो जीवितस्तम्बः ॥ 20 ॥ इतीदृशे जीविते विलससि स्वेच्छया पिबसि मद्यमधु । यद्दत्त ! त्वं तत्तव सुकुलोत्पन्नस्य न खलु युक्तम् ॥ तथा मुझे रजन्यां रमसे द्यूतं रमयसि वेश्याः । धर्मस्य पुनर्वार्तामपि नैव पृच्छसि कदापि ॥ 22 ॥ ततो भणितं दत्तेन को दोषो मद्यपानकादिषु ? / कथय प्रसद्य येन त्यजामि, ततः कथयति साधुः ॥ 23 ॥ भुवनादरे निःस्थामतया सर्वेऽपि येऽनाचाराः । ते मत्तबालमुपसर्पन्ति लघ्वेककालमपि ॥ 24 ॥ अनधिगतस्वरूपाणि कार्याकार्याणि येन ज्ञायन्तेन तद् हियते विज्ञानं मद्येन, धिगस्तु मद्यम् ॥ 25 ॥ मत्रार्थे दृष्टान्तं शृणु द्वौ बन्धू पुरे कस्मिन् । न्यवत्साता, ततो ज्येष्ठो मृतश्च, कालेन तद्भार्या ॥ 26 ॥ 1 क. ग. हवै । 2 क. ख. 'यपि अंधियाईयं । Page #38 -------------------------------------------------------------------------- ________________ द्त्त्खा। अणुरत्ता य कणिढे तं par3a जंपेइ मयणसरविहुरा । तं चिय सरणं देवर ! भंजसु भोए मए सद्धिं ॥ 27 ॥ तो तेणं पडिभणियं आ अम्मोसं तयं इमं पावं । गुरुबंधुणो य भज्जा जणणीतुल्ला जणे भणिया ॥ 28 ॥ ता मा सुमिणेवि तुमं पावं चिंतेसु एरिसं अव्वो ! / इहपरलोयविरुद्धं निद्धंधसचिट्ठियमणिलं ॥ 29 ॥ तं सौं सा काऊण गंगलिं गलियगुणलवा गेहे । कम्माई कुणै तीसे कयं च बहु मन्नए एसो ॥ 30 ॥ इय काले वचंते कयाइ कयकैयवा gihssNto। चिट्टै मंचयपडिया नय तत्तिं कुणै गेहस्स ॥ 31 ॥ तो बाहिराउ दियरो समागओ तं न पिच्छए त्त्तो। पुच्छइ गिहिणिं कह तुह न दीसए इत्थ जिवान्नी॥ तो सा साहै जं सा अपडुसरीरा सिरस्स वियणाए । चिट्ठइ गिहस्स मज्झे सुत्ता सिजाए दुक्खत्ता । तो संभंतो एसो करेइ सदं दुवारदेसम्मि । उग्घाडेसु कवाडे कुसलं तुह जेण पुच्छामि ॥ 34 ॥ उग्याडिऊण दारं मज्झपविट्ठस्स तस्स सा पुणवि । देइ दुवारं गाढं भुयग्गलं तह पयच्छेइ । / 35 ॥ थालीठइयपईवं पयडै पुव्वाणियं च सुरमंसं । ढोएइ तस्स पुरओ भणेइ मंसं च मज्जं च ॥ 36 ॥ एयाणं एगयरं उवभुंजसु नत्यि अन्नहा मोक्खो । तो संकडम्मि पडिओ एवं दियरो वियक्केइ ॥ 37 ॥ एसा जणणीतुल्ला जेणं जिट्ठस्स बंधुणो भज्जा । मंसस्सवि भक्खणयं न खमं एवं विसिट्ठाण ॥ 38 ॥ जओ, विलसावणयमभक्खं दुग्गंधिमलाविलं वसालिद्धं । जीववहसंकिलिटुं निसायरासेवियं मसं ॥ 39 ॥ जो असइ मंसपेसि करगहियं तोडिऊण दंतेहिं । सो सुणउव्व अछिप्पो कुलुग्गयाण, न उण पुरिसो॥ अनुरक्ता च कनिष्ठे तं प्रति जल्पति मदनशरविधुरा । त्वमेव शरणं देवर ! भुझ्व भोगान् मया सार्धम् । / ततस्तेन प्रतिभणितमा अमर्थ्य तदिदं पापम् । गुरुबन्धोश्च भार्या जननीतुल्या जने भाणता ॥ 28 ॥ तस्माद् मा स्वप्नेऽपि त्वं पापं चिन्तये दृशं हन्त ! / इहपरलोकविरुद्धं निष्ठुरचेष्टितमनिष्टम् ॥ 29 ॥ तत् श्रुत्वा सा कृत्वा तूष्णीं गलितगुणलवा गेहे । कर्माणि करोति तया कृतं च बहु मन्यत एषः ॥ 30 ॥ इति काले व्रजति कदाचित्कृतकैतवा गृहस्यान्तः । तिष्ठति मञ्चपतिता न च चिन्तां करोति गेह्स्य्॥31॥ ततो बहिष्टो देवरः समागतस्तां न पश्यति ततः । पृच्छति गृहिणीं कथं तव न दृश्यतेऽत्र ज्येष्ठा ? ॥ 32 ॥ ततः सा कथयति यत्साऽपटुशरीरा शिरसो वेद्न्या। तिष्ठति गृहस्य मध्ये सुप्ता शय्यायां दुःखाता ॥ 33 ॥ ततः संभ्रान्त एष करोति शब्द द्वारदेशे । उद्घाटय कपाटौ कुशलं तव येन पृच्छामि ॥ 34 ॥ उद्धाट्य द्वारं मध्यप्रविष्टे तस्मिन् सा पुनरपि । ददाति द्वारं गाढं भुजार्गला तथा प्रयच्छति ॥ 35 ॥ . स्थालीस्थगितप्रदीपं प्रकटयति पूर्वानीतं च सुरमांसम् । ढोकयति तस्य पुरतो भणति मांसं च मयं च ॥ 36 ॥ एतयोरेकतरमुपभुक्ष्व नास्त्यन्यथा मोक्षः । ततः संकटे पतित एवं देवरो वितर्कयति ॥ 37 ॥ एषा जननीतुल्या येन ज्येष्ठस्य बन्धोर्भार्या । मांसस्यापि भक्षणं न क्षममेतद् विशिष्टानाम् ॥ 38 ॥ यतः, विलासकमभक्ष्यं दुर्गन्धिमलाविलं वसाश्लिष्टम् । जीववधसंक्लिष्टं निशाचरासेवितं मांसम् । / 39 ॥ Page #39 -------------------------------------------------------------------------- ________________ 488 सुपासनाह-चरिअम्भि--- मज्ज पुण कसिणजलं कणकट्ठसमुभवं नदोसिल्लं । ता अवियप्पं पिज्जइ विउसेहिवि आरनालंव ॥ 41 ॥ इय चिंतिऊण भणियं पायसु मज्जं मयच्छि! लहुमेव । गच्छामि जेण लोओ भणिस्सइ किपि अलियंपि ॥ जणणीएवि हु सद्धिं रहम्मि जपतयस्स अववाओ । जायै, किं पुण मयभिभलाए तुमए समं नेय ? ॥ तो तीए उठेउं करे करेऊण करवियं समयं । तह पाइओ जहिच्छं मजं जह घुमिउं लग्गो ॥ 44 ॥ नय चेयै किंपि तओ रमिओ सो तीए पोढमहिलाए । असियं मंसपि तओ जाओऽणत्थाण प्त्थारी। ता दत्त ! देत्तदोसं मजं वज्जा अवज्जप्सयमूलं । जूयस्सवि दिद्रुत सुणसु तुम अवहिओ हौं ॥ इह कुसुमपुरे नयरे धणसेहिसुओ मुदंसणो आसि। सव्वकलापत्तहो ऐवसणी जूयविसयम्मि ॥ 47 ॥ नीहारियाओ कणयस्स दोनि कोडीओ पिउगिहा तेण । लच्छीपडिहत्थाई कयाई जूयारियगिहाई ॥ तो पिउणा कालेणं कालक्खरिओ तहावि तज्जणणी । सिट्ठिदिढि पवंचिवि अप्पइ से किंचि आह्र्न्न्॥ अह कहियं तं केणवि धणस्स तो तेण सा गिहे भिन्ने । निभच्छिऊण ठविया निव्वाहं किंपि दाउं च । / तो अन्नदिणे तणरण तेग बहु हारियं हयासेण । गाढं गहिओ जूयारिएहिं खित्तो य खड्डाए ॥ 51 ॥ कहियं तज्जगणीए केणवि एवं तओ य रुपमाणी । पत्ता ताण सगास गासपि अकाउमैवेगा ॥ 52 ॥ पुट्टो य तीए सहिओ कित्तियदव्वेण छुट्टए एसो? / तेणवि भणियं सिहिणि ! मुच्चै लक्खण knnyss। to तीए संलत्तं तं पइ दृरेण संपया पत्ता । सिटिगिहेवि न विज्जइ भोयणमित्तंपि तस्सेव ॥ 54 ॥ योऽश्नाति मांसपेशी करगृहीतां त्रोटायित्वा दन्तैः । स शुनक इवास्पृश्यः कुलोद्गतानां, न पुनः पुरुषः ॥ मद्यं पुनः कृष्णनलं कणकाष्ठसमुद्भवं न दोषवत् । तस्मादविकल्पं पीयते विद्वद्भिरप्यारनालमिव ॥ 41 ॥ इति चिन्तयित्वा भणितं पायय मद्यं मृगाक्षि ! लध्वेव । गच्छामि येन लोको भणिष्यति किम्प्य्लीक्म्पि॥ जनन्यापि हि साध रहसि जल्पतोऽपवादः । जायते,किं पुनर्मदविह्वलया त्वया समं नैव ? ॥ 43 ॥ ततस्तयोत्थाय करे कृत्वा करविकां समम् । तथा पायितो यथेच्छं मधं यथा घूर्णयितुं लग्नः ॥ 44 ॥ नच चेतति किमपि ततो रमितः स तया प्रौढमहिलया । अशितं मांसमपि ततो जातोऽनर्थानां प्रस्तरः ॥ तस्माद् दत्त ! दत्तदोषं मद्यं वर्ज यावद्यशतमूलम् । द्यूतस्यापि दृष्टान्तं शृणु त्वमवहितो भूत्वा ॥ 46 ॥ इह कुसुमपुर नगरे धनश्रेष्ठिसुतः सुदर्शन आसीत् । सर्वकलासुन्दरोऽतिव्यसनी द्यूतविषये ॥ 47 ॥ निर्णाशिते कनकाय द्वे कोटी पितृगृहात्तेन । लक्ष्मीपूर्णानि कृतानि द्यूतकारिगृहाणि ॥ 48 ॥ ततः पित्रा कालेनोपालब्धस्तथापि तज्जननी । श्रेष्ठिदृष्टिं प्रवच्यापयति तस्मै किञ्चिदाभरणम् ॥ 49 / / अथ कथितं तत्केनापि धनस्य ततस्तेन सा गृहे भिन्ने । निर्भय' स्थापिता निर्वाहं कमपि दत्त्वा च ॥ 50 ॥ ततोऽन्यदिने तनयेन तेन बहु हारितं हताशेन । गाढं गृहीतो द्यूतकांरिभिः क्षिप्तश्च गर्तायाम् ॥ 51 / / कथितं तज्जनन्याः केनाप्येतत्ततश्च रुदती । प्राप्ता तेषां सकाशं ग्रासमप्यकृत्वाऽतिवेगात् । / 52 ॥ पृष्टश्च तया पुरस्कृतः कियद्रव्येण च्छुट्यत एषः ? / तेनापि भणितं श्रेष्ठिनि ! मुच्यते लक्षण कनकस्य ॥ 1 ग. दिन्न । Page #40 -------------------------------------------------------------------------- ________________ दत्तकहा । तो मं उल्ले धरिऊण मुयह एयंति तीए संलते । सहिएणं सा गहिया मुक्को नीहारिडं पुत्तो ॥ 55 ॥ गच्छंतेणं आकरिसिऊण जणणीए साडिया तेण । गहिया, सहिएण तओ लज्जाए समप्पिया अन्ना ॥ तो सुदंसण पुण साडियं मिल्लिऊण खिल्लेइ । जूयं, जणणी पुण कुणै सहियगेहम्मि कमाई ॥ तो सो वृत्तो कहिओ सेट्ठिस्स केणवि सविवरो । तो सेट्ठी नियचित्ते परिभावा भावणं एवं ॥ जह पढमंषि हु माऊए जुव्वणं हेरइ नंदणो जाओ । नामकरणाइएसुं पिउणो लच्छिं च अवहरै । / 59 / / तणु परिवढमाणो हरेइ भोयणविलेवणप्पमुहं । जं जंपि सुहसरूवं परिगिण्हइ नंदणो तस्स ॥ 60 ॥ तारुण्णसमागमविष्फुरंतवम्महपरवसो तयणु । अच्छिंदर गयसंकं पिउणो विहवाइयं सव्वं ॥ 61 ॥ इय कारणेहिं पिणो दुहावहो सव्वहा हवै पुत्तो । जं तम्मिवि पडिबंधो कीरै तं पुण महच्छरियं ॥ अहवा को नाम दुहावहस्स तणयस्स जम्मसवणम्मि । हरिसिज्जा जै नवि होज्ज मोहमाहप्पसंपत्ती ? | तो नियमो मह संपइ पुत्तं पर, तम्मए पुणो हिययं । तीइ कए भज्जाए कह सा किल छुट्टिही वरई ? | हुं नायं तीइ सहोयराण साहेमि कस्सवि मुहेण । सिरिनयरे, ते जेणं दव्वं दाऊण छोडिंति ॥ 65 ॥ तो लिहिऊणं लेहं पुरिसो संपेसिओ पयत्तेण । पत्तो वदिहि ताणं सो अप्पए लेहं । / 66 / / तत्र चेदं लिखितम् ; 1 जलसलिलं मुणिणा महगिहदव्वं सुएण एक्कपए । नीसेसंपि हु गसियं जूयाइदुव्वसणतिसिएण ॥ * ततस्तया संलपितं तं प्रति दूरेण संपत् प्राप्ता । श्रेष्ठिगृहेऽपि न विद्यते भोजनमात्रमपि तस्यैव ॥ 54 ॥ ततो मामृणे धृत्वा मुञ्चतैतमिति तया संलपिते । पुरस्कृतेन सा गृहीता मुक्तो निःसार्य पुत्रः ॥ 55 ॥ गच्छताऽऽकृष्य जनन्याः शाटिका तेन । गृहीता, पुरस्कृतेन ततो लज्जया समर्पिताऽन्या ॥ 56 ॥ ततः सुदर्शनः पुनः शाटिकां मुक्त्वा रमते । द्यूतं, जननी पुनः करोति पुरस्कृतगेहे कर्माणि ॥17॥ तत एष वृत्तान्तः कथितः श्रेष्ठिनः केनापि सविवरः । ततः श्रेष्ठी निजचित्ते परिभावयति भावनामेवम् ॥ यथा प्रथममपि हि मातुर्यौवनं हरति नन्दनो जातः । नामकरणादिकेषु पितुलक्ष्मीं चापहरति ॥ 59 ॥ तदनु परिवर्धमानो हरति भोजनविलेपनप्रमुखम् । यद् यदपि सुखस्वरूपं परिगृह्णाति नन्दनस्तस्य ॥ 60 ॥ तारुण्यसमागमविस्फुरन्मन्मथपरवशस्तदनु । आच्छिनत्ति गतशङ्कं पितुर्विभवादिकं सर्वम् ॥ 61 ॥ इति कारणैः पितुर्दुःखावहः सर्वथा भवति पुत्रः । यत्तस्मिन्नपि प्रतिबन्धः क्रियते तत्पुनर्महाश्चर्यम् ॥ 62 ॥ अथवा को नाम दुःखावहस्य तनयस्य जन्मश्रवणे । हृष्येद् यदि नैव भवेद् मोहमाहात्म्यसंपत्तिः 1 ॥ 63 ॥ ततो नियमो मम संप्रति पुत्रं प्रति, ताम्यति पुनर्हृदयम् । तस्याः कृते भार्यायाः कथं सा किलच्छुटिष्यते वराकी । / ज्ञातं तस्याः सहोदरान्कथयामि कस्यापि मुखेन । श्रीनगरे, ते येन द्रव्यं दत्त्वा छोटयन्ति । / 65 / / ततो लिखित्वा लेखं पुरुषः संप्रेषितः प्रयत्नेन । प्राप्तः स्तोकदिनैस्तेभ्यः सोऽर्पयति लेखम् ॥ 66 ॥ जलधिसलिलमिव मुनिना मद्गृहद्रव्यं सुतेनैकपदे । निःशेषमपि हि ग्रसितं द्यूता दिदुर्व्यसनतृषितेन ॥ 67 ॥ 1 ग. हणइ । 486 Page #41 -------------------------------------------------------------------------- ________________ 460 सुपासनाह - चरिअम्मि तुम्ह भइणीवि उल्ले धरिया जूयारिएहिं तम्मुक्का । इगलक्खस्स करणं जं जाणह तं करिज्जासु ॥ इय बाइऊण बाहुल्ललोयणा बंधुणो परोप्परओ । जंपंति पणयसारं अहह अहो दारुणं दुक्ख ॥ / 69 ॥ संजय भइणी ता किं एएण दव्वजाएण । गयकन्नचंचलेणं, उवजुज्जर भइणिकज्जमि ॥ 70 ॥ को तुल्लो भइणीए हविज्ज सयणाण मज्झयारम्मि । जीए आसीवयणा दुरियपबंधा विलिज्जति ॥ सव्वेवि उच्छवा निच्छएण भइणीपुरस्सरा हुंति । ता धन्नाण गिहीणं भयणीओ हुति सीलड्ढा !! इच्चाइवासणावासिएहिं सव्र्व्वपि विक्कियं भंडं । किच्छेण तओ लक्खो संपत्तो, तं गहेऊण ॥ 73 ॥ जा पत्ता तम्मि पुरे सरस्स पालीए बंधुणो तत्थ । भरियंभकुंभनिव्भर भारोणयकंधरा भइणी ॥74 ॥ दिट्ठा सा तेहिं तओ पच्चभिनाया झडत्ति गंतूण । उत्तारिऊन कुंभो निसुंभिओ भूमिभागमि ॥ 75 ॥ भूनिहियमत्थएहिं पणया सा लज्जिया य ते दहु~ / नयणं सुसित्तनित्ताए जंपियं तीइ तो एवं ॥ 76 ॥ कुसल मह बंधूणं, अतक्कियं तुम्हदंसणं जायं । केण व पओयणेणं इहागया, इय निसामे ॥ 77 ॥ मन्नुभरभरियवयणेहिं तेहिं भणियं हयम्ह कुसलत्तं । जीवंताणवि जेसि भइणी घडचेडिया जाया ॥ 78 ॥ हा हा भइणि ! सुनयणे ! सहस्सलोयाण सांमिणी हुंता । इन्हिं दासिव्व जलं बहेसि रे सिं परेसिं च ॥ हीही अणज्जकज्जुज्जयस्त तुह दिव्व ! कित्तियं भणिमो । जीइ सिरं सुकुमारं भारं कुसुमाण न सहतं । / इन्हि जलभरियघडे व तंपि हु सुनिहुरं जायें । तुह दिव्व ! मणसरिच्छं सच्छंदपयारदुल्ललियं ॥ 81 ॥ इच्चाइ विलवमाणेर्हि तेहिमारोविया सुहासणए । नीया सहियस्स गिहे तेणवि गहिउ कणयलक्खं ॥ युष्मद्भगिन्यपि ऋणे धृता द्यूतकारिभिस्तन्मुक्ता । एकलक्षस्य कृते यज्जानीत तत् कुरुत ॥ 68 ॥ इति वाचयित्वा बाष्पवल्लोचना बन्धवः परस्परतः । जल्पन्ति प्रणयसार महह अहो दारुणं दुःखम् ॥ 69 ॥ संजातं भगिन्यास्तस्मात् किमेतेन द्रव्यजातेन । गजकर्णचञ्चलेन, उपयुज्यतां भगिनीकार्ये ॥ 70 ॥ कस्तुल्यो भगिन्या भवेत् स्वजनानां मध्ये । यत्या आशीर्वचनाद् दुरितप्रबन्धा विलीयन्ते ॥ 71 ॥ सर्वेऽप्युत्सवा निश्चयेन भगिनीपुरस्सरा भवन्ति । तस्माद् धन्यानां गृहिणां भगिन्यो भवन्ति शीलाढ्याः ॥ इत्यादिवासनावासितैः सर्वमपि विक्रीतं भाण्डम् । कृच्छ्रेण ततो लक्षः संप्राप्तः तं गृहीत्वा ॥ 73 ॥ यावत्प्राप्तास्तस्मिन् पुरे सरसः पाल्यां बन्धवस्तत्र । भृताम्भः कुम्भनिर्भरभारावनतकन्धरा भगिनी ॥74 ॥ दृष्टा सा तैस्ततः प्रत्यभिज्ञाता झटिति गत्वा । उत्तार्य कुम्भो निशुम्भतो भूमिभागे ॥ 75 ॥ भूनिहितमस्तकैः प्रणता सा लज्जिता च तान् दृष्ट्वा । नयनासिक्त नेत्रया जल्पितं तया तत एवम् ॥ 76 ॥ कुशलं मम बन्धूनां, अतर्कितं युष्मदर्शनं जातम् । केन वा प्रयोजनेनेहागताः, इति निशम्य ॥77 ॥ मन्युभरभृतवदनैस्तभणिंत हतमस्मत्कुशलत्वम् । जीवतामपि येषां भगिनी घटचेटिका जाता ॥ 78 ॥ हा हा भगिनि ! सुनयने ! सहस्रलोकानां स्वामिन्यभवः । इदानों दासीव जलं वहसि रे एषां परेषां च ॥ ही ही अनार्यकार्योद्यतस्य तव दैव ! कियद्भणामः । यस्याः शिरः सुकुमारं भारं कुसुमानां नासहत ॥80॥ इदानीं जलभृतघटान् वहति तदपि हि सुनिष्ठुरं जातम् । तव दैव ! मनःसदृशं स्वच्छन्द प्रकार दुर्ललितम् ॥ Page #42 -------------------------------------------------------------------------- ________________ दत्तकहा । 461 मुक्का तो सिट्ठिगि नया सा तेहि पणमिओ सेट्ठी । तस्सवि य किंपि दार्ज संपत्ता ते नियट्ठाणे ॥ 83 ॥ इत्तो य सुदसंणेणवि जूयपसाएण पावियं तत्थ । करचरणनासछेयं मरणंपि हु जुयवसणाओ ॥ 84॥ ता दत्त ! देतदुक्खं जूयं जूयंव चयसु दुक्खकरं । कुलसीलगुणेहिं समं हारिज्जइ जत्थ बहुदविणं ॥ 85 ॥ संप राई भोयणदासपत्रापि सुणसु जत्तेण । इहलोयपारलोइयदुहाण मूलं खु निसिभुत्तं ॥ 86 ॥ रयणीए रयणिचरा चरंति वोहंति अन्नमाईयं । विट्टालियमन्नं भुजंता हुंति तत्तुल्ला ॥ 87 ॥ तादिणयरकरपूयं सुपवित्तं अतिहिकप्पियविभागं । कुंथुपिवीलियर हियं सयावि दिवसम्मित्तव्वं ॥ तह सुमेयरजीवा हवंति संपाइमावि अन्नम्म । तो निसि भुंजंताणं ताणं खु विराहणा हवै ॥ 89 ॥ तएव गरुपावं तेण य संजायए भकभमणं । तम्मि य महंतदुक्खं तम्हा जीवा नियजियंव ॥ 90 ॥ रक्खेयव्वा ताणं पुण रक्खा हवै दिट्ठिविसयम्मि । दिट्ठिविसओ य दिवसे रयणीए न संभवै तम्हा ॥ दिणयरकरावदायं भत्तं पेहित्तु चक्खुणा सम्मं । जै रहियं जीवेर्हि तो भुंजइ इयरहा वज्जं ॥ 92 ॥ जे पुण अन्नाणंधा अवियाणियपुन्नपावस भावा । राईभोयणगिद्धा मुद्धा ते जंति कुमईसु ॥ 93 ॥ अविमुद्धं अपवित्तं पेउच्छिद्धं सयावि सावज्जं । विसमित्र सुविणासकरं निसिभत्तं वज्जयंति बुहा ॥ कालस्सद्धं हरई दिवायरो सव्वरीवि तस्सद्धं । जो उ न भुंजइ राओ सो उववासी तयद्धेन ॥ 95 ॥ अन्नं च; 1 इत्यादि विलपद्भिस्तैरारोपिता सुखासने । नीता पुरस्कृतस्य गृहे तेनापि गृहीत्वा कनकलक्षम् ॥ 82 ॥ मुक्ता ततः श्रेष्ठिगृहे नीता सा तैः प्रणतः श्रेष्ठी । तस्यापि च किमपि दत्त्वा संप्राप्तास्ते निजस्थाने ॥ 83 ॥ इतश्च सुदर्शनेनापि द्यूतप्रसादेन प्राप्तं तत्र । करचरणनासाच्छेदं मरणमपि हि द्यूतव्यसनात् ॥ 84 ॥ तस्माद् दत्त ! दत्तदुःखं द्यूतं यूकामिव त्यज दुःखकरम् । कुलशीलगुणैः समं नाश्यते यत्र बहुद्रविणम् ॥ संप्रति रात्रिभोजनदोषप्रवाहमपि शृणु यत्नेन । ऐहलोकिकपारलोकिकदुःखयोर्मूलं खलु nishaabhuktm॥86|| * रजन्यां रजनिचराश्चरन्त्युच्छिपन्त्यन्नादिकम् । तदुच्छिष्टमन्नं भुञ्जाना भवन्ति तत्तुल्याः ॥ 87 ॥ तस्माद् दिनकरकरपूतं सुपवित्रमतिथिकल्पितविभागम् । कुन्थुपिपीलिकार हितं सदापि दिवसे भोक्त्व्य्म्॥88॥ तथा सूक्ष्मेतरजीवा भवन्ति संपातिमानोऽप्यन्ने । ततो निशि भुञ्जानानां तेषां खलु विराधना भवति ॥ 89 ॥ तयापि गुरुपापं तेन च संजायते भवभ्रमणम् । तस्मिंश्च महादुःखं तस्माज्जीवा निजजीवितमिव ॥ 90 ॥ रक्षितव्यास्तेषां पुना रक्षा भवति दृष्टिविषये । दृष्टिविषयश्च दिवसे रजन्यां न संभवति तस्मात् ॥ 91 ॥ दिनकरकरावदातं भक्तं प्रेक्ष्य चक्षुषा सम्यक् । यदि राहतं जीवैस्ततो भुञ्जीततरथा वर्ज्यम् ॥ 92 ॥ ये पुनरज्ञानान्धा अविज्ञातपुण्यपापसद्भावाः । रात्रिभोजनगृद्धा मुग्धास्ते यान्ति कुगतिषु ॥ 93 ॥ अविशुद्धमपवित्रं प्रेतोच्छिष्टं सदापि सावद्यम् । विषमिव सुविनाशकरं निशाभक्तं वर्जयन्ति बुधाः ॥ 94 ॥ कालस्यार्थं हरति दिवाकरः शर्वर्यपि तस्यार्धम् । यस्तु न भुङ्क्ते रात्रौ स उपवासी तदर्धेन ॥ 95 ॥ 1 ग. दिन्न । Page #43 -------------------------------------------------------------------------- ________________ 462 सुपासनाह - चरिअम्मि- जो जीव वरिसस जीवो निसिभोयणं विवज्जतो । सो लहै नूण पन्नासवरिसविहिओववासफलं ॥ तेय सग्गमि सुरंगणाहिं सह सुक्खमनुहवेऊण । उप्पज्जइ मणुयभवे तम्मिवि पावेइ जिणदिक्वं ॥ ततो मोक्खं कम्मक्खण पालेइ जो वयं एयं । जो पुण गहिउं भुंजइ सो दुक्खं लहै सुलसोव्व ॥ तथाहि ; अस्थि अवंतीविसए उज्जेणी जोइणीपढमपीढं । तत्थत्थि सिद्धराओ जस्स समाई निसिदिणाई । / 99 / / दिवसे कीलै पमयाजणेण राओ उ जोइणिगणेण । न मुणै गयंपि कालं विलासकीलाहि दुल्ललिओ । रयणिचरियाए. कैया गओ वहिं भीसणे मसाणम्मि । पभणइ गरुयसरेण निब्भयचित्तो इमं वयणं ॥ भो भो भूयपिसाया रक्खा जक्खा व जोइणीनिवहा । निमुणेह मज्झ वयणं एगग्गमणा खर्ण ताव्॥ 102 ॥ सोहं सिद्धनरिंदो समागओ कउगेण सुणिऊण । तुम्ह पसिद्धि रिद्धिं ता पयडह अप्पणो रुवे ॥ 103 ॥ सुणिऊण इमं वयणं किलिकिलियं तेहिं भैरवसरेण । पयददुरेहिं पहया पुहईवि खणेण थरहरिया ॥ तह फिक्करंति पेया भूयाणिवि हुंकरंति घूयव्व । अट्टहास फुटं तदिसिप्पहा उट्ठिया रक्खा ॥ 105 ॥ ताण मज्झाउ भणियं असियक्खभिहाणजक्खराएण । अहह अहो को एसो सीहं सुत्तं पवोइ ? ॥ को नियजीहं कंडुयै सप्पतुंडीए कंडुहरणट्टा ? / को जमपुरीसमाणे समसाणे एवमुल्लवै ? ॥ 107 ॥ तो भणियं भूवणा मा गव्वं वहह एरिसं तुब्भे । जै अत्थि कावि सत्ती ता पयडह मह पुरो अज्ज ॥ तो अभियक्खो जक्खो उच्चत्तेणं दुजोयणपमाणं । काऊण नियसरीरं खिविडं नरमुंडमालं च ॥ 109 ॥ 1 अन्यच्च । यो जीवति वर्षशतं जीवो निशाभोजनं विवर्जयन् । स लभते नूनं पञ्चाशद्वर्षविहितोपवासफलम् ॥ 96 ॥ तेन च स्वर्गे सुराङ्गनाभिः सह सौख्यमनुभूय । उत्पद्यते मनुजभवे तस्मिन्नपि प्राप्नोति जिनदीक्षाम् ॥ 97 ॥ ततो मोक्षं कर्मक्षयेण पालयति यो व्रतमेतत् । यः पुनर्गृहीत्वा भुङ्क्ते स दुःखं लभते सुलस इव ॥ 98 ॥ अस्त्यवन्तीविषय उज्जयिनी योगिनीप्रथमपीठम् । तत्रास्ति सिद्धराजो यस्य समानि निशादिनानि ॥ दिवसे क्रीडति प्रमदाजनेन रात्रौ तु योगिनीगणेन । न जानाति गतमपि कालं विलासक्रीडाभिर्दुर्ललितः ॥ रजनिचर्यया कदा गतो बहिर्भीषणे श्मशाने । प्रभणति गुरुस्वरेण निर्भयचित्त इदं वचनम् ॥ 101 ॥ भो भो भूतपिशाचा रक्षांसि यक्षा वा योगिनीनिवहाः । शृणुत मम वचनमेकाग्रमनसः क्षणं तावत् ॥ 102 ॥ सोऽहं सिद्धनरेन्द्रः समागतः कौतुकेन श्रुत्वा । युष्माकं प्रसिद्धिमृद्धिं तस्मात्प्रकटयतात्मनो रूपाणि ॥ 103 ॥ श्रुत्वेदं वचनं किलकिलितं तैरेवस्वरेण । पादददुरैः प्रहता पृथिव्यपि क्षणेन कम्पिता ॥ 104 ॥ तथा फित्कुर्वन्ति प्रेता भूतान्यपि हुङ्कुर्वन्ति घूकवत् । अट्टाट्टहासस्फुटद्दिशाप्रमाण्युत्थितानि रक्षांसि ॥ 105 ॥ तेषां मध्याद् भणितमसिताक्षाभिधानयंक्षराजेन । अहह अहो ! क एष सिंहं सुप्तं प्रबोधयति ? ॥ 106 ॥ को निजजिह्वां कण्डूयति सर्पतुण्डेन कण्डूहरणार्थम् ? / को यमपुरीसमाने श्मशान एवमुलपति ? ॥ 107 ॥ ततो भणितं भूपतिना मा गर्व वहतेदृशं यूयम् । यद्यस्ति कापि शक्तिस्तदा प्रकटयत मम पुरोऽद्य ॥ 108 ॥ Page #44 -------------------------------------------------------------------------- ________________ 463 द्त्त्खा। गुरुमोग्गरगयहत्थो हस्थिव्य गहीरथणियभरियदिसो । हक्तो वगंतो समुट्ठिओ निवइणो smuhN॥110॥ to तं दट्टुं राया ऊससियमणो भणेइ तं एवं । कि साहावियख्वं उय कोववसेण कयमेवं ? ॥ 11 ॥ जै साहावियमेयं रूवं ता गच्छ रक्ख ! सट्टाणे । दिद्वं जं दट्ठव्वं देवा सुव्वंति रमणीया ॥ 112 ॥ उय कोवफुरियमेयं ता किं कोवस्स कारणं तुम्ह ? / अह भणसि मह मसाणे समागओ तेण मह कोवो॥ तंपि न जुत्तं जम्हा समुदपेरंतधरणिनाहो हं । तो सव्वं गिरिपुरकाणणाई मह संतिय एयं ॥ 114 ॥ जै इत्य निवसिउमणा तुम्भे ता देह मह करं इण्डिं । अन्नह मह पडिबद्धं भूमि सिग्यं परिचयह ॥ तं सुणि ते कुविया सव्वे भूयाइणो भणंतेवं । भो भूव ! सरणमहुणा अणुसरसु सरेसु इटुं च ॥ 116 ॥ तो असियक्खो जक्खो मुग्गरमुग्गीरिऊण जा चलिओ । तो सो सहसा थंभुय थंभिओ थ्ण्भ्विज्जाए। अह उडिओ य भूओ अचम्भुअडामरेहिं वयणेहिं । खोभंतो सो रन्ना बद्धो चोरुव्व मंतेण ॥ 118 ॥ तो तस्स परियणेणं भणिओ राया जहा इमं मुयह । ज किंपि मग्गसि करं तं तुह मिलिऊण दावामो । / तो भणियं भूवइणा जक्खो मह अंगरक्खओ हौ । रक्खो धरेउ छत्तं भूयपिसायाइया अन्ने ॥ 120 ॥ मह पुरओ पिच्छणयं कुणतु निच्चंपि इय निसामेउं । सव्वं तहत्ति तेहिवि पडिवन्नं विणयपणएहिं । / तो असियक्खं उत्थंभिऊण रयणीए चरिमसमयम्मि । नियमंदिरम्मि पत्तो नरनाहो तेहिं प्रिक्लिओ॥ ताव पडुपडहढक्काबुक्कासंखाइतूरपूरस्स । अत्तुच्छो उच्छलिओ गहिररवो तत्थ, इत्तो य ॥ 123 ॥ ततोऽसिताक्षो यक्ष उच्चत्वेन द्वियोजनप्रमाणम् । कृत्वा निजशरीरं क्षिप्त्वा नरमुण्डमालां च ॥ 109 ॥ गुरुमुद्गरगदाहस्तो हस्तीव गभीरस्तनितभृतदिक्कः । निषेधन वलगन् समुत्थितो नृपतेः संमुखम् ॥ 110 ॥ ततस्तं दृष्ट्वा राजोच्छसितमना भणति तमेवम् । किं स्वाभाविकरूपमुत कोपवशेन कृतमेवम् ? ॥ 111 ॥ यदि स्वाभाविकमेतद् रूपं तदा गच्छ रक्षः ! स्वस्थाने । दृष्टं यद् द्रष्टव्यं देवाः श्रूयन्ते र्म्न्नीयाः॥112॥ उत कोपस्फुरितमेतत् तदा किं कोपस्य कारणं तव ? / अथ भणसि मम श्मशाने समागतस्तेन मम कोपः ॥ तदपि न युक्तं यस्मात्समुद्रपर्यन्तधरणिनाथोऽहम् । ततः सर्व गिरिपुरकाननादि मम सम्बन्ध्येतत् ॥ 11 ॥ यद्यत्र निवस्तुमनसो यूयं तदा दत्त मम करमिदानीम् । अन्यथा मम प्रतिबद्धां भूमि शीघ्रं परित्यजत ॥ तत् श्रुत्वा ते कुपिताः सर्वे भूतादयो भणन्त्येवम् । भो भूप । शरणमधुनाऽनुसर स्मरेष्टं च ॥ 116 ॥ ततोऽसिताक्षो यक्षो मुद्गरमुद्गरीतुं यावच्चलितः । तावत्स सहसा स्तम्भवत्स्तम्भितः स्तम्भविद्यया ॥ 117 ॥ अथोत्थितश्च भूतोऽत्यद्भुतडामरैर्वचनैः । क्षोभयन् स राज्ञा बद्धश्चौर इव मन्त्रेण ॥ 118 ॥ ततस्तस्य परिजनेन भणितो राजा यथेमं मुञ्चत । यं कमपि मार्गयसि करं तं तुभ्यं मिलित्वा दापयामः !! ततो भणितं भूपतिना यक्षो ममाङ्गरक्षको भवतु । रक्षो धरतु च्छत्रं भूतपिशाचादिका अन्ये ॥ 120 ॥ मम पुरतः प्रेक्षणकं कुर्वन्तु नित्यमपीति निशम्य । सर्वं तथेति तैरपि प्रतिपन्नं विनयप्रणतैः । / 121 ॥ ततोऽसिताक्षमुत्तभ्य रजन्यां चरमसमये । निजमन्दिरे प्राप्तो नरनाथस्तैः परिकलितः ॥ 122 / / तावत्पटुपटहढक्काबुक्काशङ्खादितूर्यपूरस्य । अतुच्छ उच्छलितो गंभीररवस्तत्र, इतश्च ॥ 123 ॥ Page #45 -------------------------------------------------------------------------- ________________ 464 मुपासनाह-चरिअस्मि-- पच्चूसगयवरुम्मूलियाए उड्डीणससिविहंगाए । धवलाइं गलंति निसालयाए नक्खत्तकुसुमाइं ॥ 124 ॥ दिणमणिमऊहमंजरियदिसिबहूवयणकमलसोहिल्ले । paccUse to राया विहेवि आवस्सयं तत्तो ॥ 125 / उवविठ्ठो अस्थाणे परियरिओ तेहिं जक्वरक्खेहिं । वेउब्धियरूवेहिं पच्चक्ख मंसचक्खूणं ॥ 126 / / पारद्धं पिच्छणयं भूयपिसाएहिं विविहभंगीहिं । तुलचेलयकयहत्थो नच्चै एगो महारक्खो ॥ 127 ॥ कयवुड्ढवणियवेसो तो रन्ना पुच्छिओ इमं एसो । किं वुड्ढवणियवेसेण नच्चसे कह सु फुडमेयं ? ॥ 128 / तो रक्खेणं भणियं नच्चेमि वणं तओ य पयडिस्सं । नियचरिय उच्चरि सविसेसं निययजीहाए । तो पिकवणावसाणे जी निल्लालिऊण ऐदीहं । वणमेगं गयचेट्टो ठिओ तओ जंपए एवं ॥ 13 ॥ भो नरनाह ! निसामसु जेणं एवं अहं पणचामि । तो कहै जहा रसणादोसेणं पुवजम्मम्मि ॥ 131 लद्धणवि जिणधम्मं मणुयत्तं हारियंति, तो राया । पुच्छइ कहंति, तो सो पुव्वभवं साहिउं लग्गो ॥ ___ इह आसि पुग सिट्ठी ईसरनामा psiddhgunnklio। तब्भज्जा बंधुमई ताण सुओ सुलसनामोत्ति अह जोव्वणम्मि पत्तेण तेण सिच्छाए परिभमंतेण । कत्थवि दिट्ठो साहू बावीसपरीसहसहोत्ति ॥ 134 तं वंदिऊण साहुं निसुणै सदसणं मणभिरामं । पुव्वागयपरिसाए कहमाणं कहपबंधेण ॥ 135 ॥ राईभोयणविरईगुणदोसवियारण च पुव्वुत्तं । सुणि तेणवि गहिया विरई रयणीए भत्तस्स ॥ 136 ॥ भगभावगएणं न उणो सम्मत्तमाइगिहिधम्मो । तप्पिउणा उ पबन्नो सम्मत्ताईवि गिहिधम्मो ॥ 137 पुत्तगवेसणहेउं समागएणं मुणिस्स पासम्मि । तं नमिवि गिह पत्ता जहगहियवयाइं पालंता ॥ 138 ॥ प्रत्यूषगनवरोन्मूलिताया उड्डीनशशिविहङ्गायाः । धवलानि गलन्ति निशालताया नक्षत्रकुसुमानि ॥ 124 / दिनमणिमयूखमञ्जरितदिग्वधूवदनकमलशोभावति । प्रत्यूषे ततो राजा विधायावश्यकं ततः ॥ 12 ॥ उपविष्ट आस्थाने परिकरितस्तैर्यक्षरक्षोभिः । विकूर्वितरूपैः प्रत्यक्षं मांसचक्षुषाम् ॥ 126 ॥ प्रारब्धं प्रेक्षणकं भूतपिशाचौर्वविधभाङ्गिभिः । तूलचेलककृतहस्तं नृत्यत्येकं महारक्षः ॥ 127 ॥ कृतवृद्धवणिग्वेषस्ततो राज्ञा पृष्ट इदमेषः । किं वृद्धवणिग्वेषेण नृत्यसि कथय स्फुटमेतत् ? ॥ 128 / / ततो रक्षसा भणितं नृत्यामि क्षणं ततश्च प्रकटयिष्यामि । निनचरितमुच्चार्य सविशेषं निजजिया ॥ 129 ततः प्रेक्षणावसाने जिहां निलाल्यातिदीर्धाम् । क्षणमेकं गतचेष्टः स्थितस्ततो जल्पत्येवम् ॥ 130 ॥ भो नरनाथ ! निशमय यनैवमहं प्रनृत्यामि । ततः कथयति यथा रसनादोषेण पूर्वजन्मनि ॥ 131 ॥ लब्ध्वापि जिनधर्म मनुजत्वं हारितमिति, ततो राजा । पृच्छति कथमिति, ततः स पूर्वभवं कथयितुं लग्नः इहासीत्पुरा श्रेष्ठीश्वरनामा प्रसिद्धगुणकलितः । तद्भार्या बन्धुमती तयोः सुतः सुलसनामेति ॥ 133 अथ यौवनं प्राप्तेन तेन स्वेच्छया परिभ्रमता । कुत्रापि दृष्टः साधु-विंशातपरीपहसह इति ॥ 134 ॥ तं वन्दित्वा साधुं शृणोति सद्देशनां मनोभिरामाम् । पूर्वागतपरिषदि कथ्यमानां कथाप्रबन्धेन ॥ 135 ॥ रात्रिभोजनविरतिगुणदोषविचारणं च पूर्वोक्तम् । श्रुत्वा तेनापि गृहीता विरती रजन्यां भक्तस्य ॥ 136 ॥ भद्रकभावगतेन न पुनः सम्यवत्वादिगृहिधर्मः । तपित्रा तु प्रपन्नः सम्यक्त्वादिरपि गृहिधर्मः ॥ 137 ॥ Page #46 -------------------------------------------------------------------------- ________________ दत्तकहा । चिति सयावि मणिच्छियाई सुक्खाई अणुहवंता य । अह अन्नदिणे सुलसो मित्तण समं निसीहम्म ॥ विडचरियाए चरंतो चच्चरच उहट्टटिटसालासु । तो मित्तेणं तेणं आणेउं मंडयाईयं ॥ 140 ॥ भणिओ सुसो भुंज मंडयैडरियघोलवटयाई । सो आह अजुत्तमिणं नो कप्पइ रयणिभत्तं मे ॥ जम्हा गुरुसमी गहिओ नियमो निसार मुत्तव्वे । ता मा भणेसु बंधव ! इत्थत्थे मज्झ ते सवहो । उल्लंठेणं तेण भणियं रयणीए मुंजमाणाणं । किं कवलो कन्नंतो पविसर, नो वयणकुहरम्मि ? ॥ दीवयौज्जोएणं सुनिरिक्खेऊण मोयगाईयं । कुंथुपिपीलियरहिये जै भुज्जइ तत्थ को दोसो ? ॥ हा चिओ सबंध ! इत्तियकालं विसुद्धभुज्जस्स । जम्हा रयणीभत्तं कामकरं hor3a कामीण ॥ ता अज्ज ताव भुंजसु मह उवरोहा विलासिणीहिं समं । पच्छा जं ते रुच्चै तं कायव्वं वियारे ॥ 146 ॥ safe से वयणे मोयगखंडं बलावि पक्खित्तं । तस्सन्नियवेसाए सेसं सव्वं सयं भोत्तं ॥ 147 ॥ तो दिपि भुंजइ रमणीए मित्तविंद संजुत्तो । हट्टहे वच्चतो खप्परकयमंडयाईयं ॥ 148 ॥ पुट्ठि सुसरबीहि गायमाणीहि नच्चमाणीहि । विलसह विलासिणीसत्यपरिगओ जाव pccuussN॥149॥ tato वेसाण गिहे मठमंडवदेउलेसु वा सुयै । जाव दिनद्धं तो उहिऊण गच्छेइ पिउगेहे ॥ 150 ॥ तो पणा सो नाओ भणिओ रे स्यणिभत्तनियमोवि । भग्गो निव्भग्ग ! तर हा हा हा हारिओ जम्मो ॥ वरमरिगिहेतु कम्मं वर मरणं सुहडसरपहारेहिं । उल्लसियवहलजालो लिजडिले जलणे पवेसो वा । / 152 पुत्रगवेषणहेतोः समागतेन मुनेः पार्श्वे । तं नत्वा गृहं प्राप्तौ यथागृहीतव्रतानि पालयन्तौ ॥ 138 ॥ तिष्ठतः सदापि मनईप्सितानि सौख्यान्यनुभवन्तौ च । अथान्यदिने सुलसो मिल्त्रेण समं निशीथे ॥ 139 ॥ विटचर्यया चरंश्चत्वरचतुर्हद्यूतशालासु । ततो मित्त्रेण तेनानीय मण्डकादिकम् ॥ 140 ॥ भणितः सुलसो मुङ्क्ष्व मण्डकेड्डरिका घोलवटकादीन् । स आहायुक्तमिदं नो कल्पते रजनिभक्तं मे ॥ 149 ॥ यस्माद् गुरुसमीपे गृहीतो नियमो निशायां भोक्तव्ये । तस्मान्मा भण बान्धव ! अत्रार्थ मम ते शपथः ॥ उल्लुण्ठेन तेन भणितं रजन्यां भुञ्जानानाम् । किं कवलः कर्णान्तः प्रविशति, नो वदनकुहरे ? ॥ 143 ॥ दीपकोद्योतेन सुनिरीक्ष्य मोदकादिकम् । कुन्थुपिपीलिकारहितं यदि भुज्यते तत्र को दोषः ? ॥ 144 ॥ हा वञ्चितोऽसि बान्धव ! इयत्कालं विशुद्ध भोज्यात् । यस्माद्रजनिभक्तं कामकरं भवति कामिनाम् ॥ 145 ॥ तस्मादद्य तावद् भुङ्क्ष्व ममोपरोधाद् विलासिनीभिः समम् । पश्चाद् यत्ते रोचते तत्कर्तव्यं विचार्य ॥ 146 ॥ इति भणिते तस्य वदने मोदकखण्डं बलादपि प्रक्षिप्तम् । तत्संज्ञितवेश्यया शेषं सर्व स्वयं भुक्तम् ॥ 147 ॥ ततः प्रतिदिनमपि भुङ्क्ते रजन्यां मित्त्रवृन्दसंयुक्तः । हट्टपथे व्रजन् कर्परकृतमण्डकादिकम् ॥ 148 ॥ पृष्ठे सुस्वरश्वपचीभिर्गायन्तीभिर्नृत्यन्तीभिः । विलसति विलासिनीसार्थपरिगतो यावत्प्रत्यूषम् ॥ 149 ॥ ततो वेश्यानां गृहे मठमण्डपदेवकुलेषु वा स्वपितिं । यावद् दिनार्धं तत उत्थाय गच्छति पितृगेहे ॥ 150 ॥ ततः पित्रा स ज्ञातो भणितो रे रजनिभक्त नियमोऽपि । भग्नो निर्भाग्य ! त्वया हा हा हा हारितं जन्म ॥ चरमरिगृहेषु कर्म वरं मरणं सुभटशरप्रहारै: / उल्लसितबह लज्वालालिजटिले ज्वलने प्रवेशो वा ॥ 152 ॥ 465 Page #47 -------------------------------------------------------------------------- ________________ 466 सुपासनाह - चरिअम्मि I I तहवि न वयविग्धकरं राईए भुंजिउं हवै जुत्तं । वच्छ ! अपत्थं एयं पच्छायावं बहुं जणिही ॥ 15 ॥3 तो तेण इमं भणियं जयंपि भुंजेइ ताव रयणीए । मोत्तुं सावयलोयं ता तम्मग्गमि हं भग्गो ॥ 154 ॥ नव किंचिवि भणियव्वं तर ममं पइइमम्मि विसयम्मि । जो जेत्तियस्म जोग्गो सो लहै तत्तियं अत्थं । हरिओ तओ सो पिउणा हिरिवज्जिओ य रयणीए । भुंजेइ गिहे विडविंदपरिगओ भमै सच्छेदं । सावयवसुमित्तेणं अह अन्नया सह गओ विवाहम्मि । वालेमित्तोत्ति सो मह पत्तो रयणीए गामम्मि ॥ वाहिण भणियं कित्तियलोयस्स भोयणं पौणं । कुणिमो तेहिवि कहियं न कोवि अम्हचओ राओ । भुंजिस्सर, तो भणियं सुलसेण अहं तु भुंजैस्सामि । पौणं करेह क्रूरं ससकरं पायसं च तहा । / 159 / तेहिवि तहत्ति विहियं नवरं खीरे कढिज्जमाणम्मि । बहुधूमविहुरियंगो पडिओ लागो तर्हि एगो । / 160 / ऐउसितावतविओविलीणगत्तो खयं गओ तत्थ । तस्स परिवेसियं तं ससक्करं पाउमणुलग्गो । / 161 / पढमघुटम्म खलिया जीहा हत्थाउ निवडियं वट्टं । विहलंघलो य जाओ पडिओ तत्थेव ठाणम्मि ॥ धाहावियं च परिवेसियाए मिलिओ य तत्थ बहुलोओ । मित्तेण समं पत्तो जन्नत्ताए य परजणो ॥ दीवज्जोयं काउं जोइज्जइ जाव थालिया जीए । दुद्धं चिट्ठर्3a कढिये तो अहिणो खंड खंडाई ॥ 164 ॥ दीसंत सुसिन्नई, तम्मित्तेणं ससंभ्रमं भणियं । आणह मणिणो तह तंतवाइणो परमारुडिया ॥ 165 | तेहिंवि तहत्ति विहियं ओहलिउं मणिगणपि नीरेण । छङछङछङत्ति छंटे सो तओ सवणनयणेसु ॥ तथापि न व्रतविघ्नकरं रात्रौ भोक्तुं भवति युक्तम् । वत्स ! अपथ्यमेतत्पश्चात्तापं बहुं जनयिष्यति ॥ 153 ॥ ततस्तेनेदं भणितं जगदपि मुझे तावद् रजन्याम् । मुक्त्वा श्रावकलोकं तस्मात्तन्मार्गेऽहं भग्नः ॥ 154 ॥ न च किञ्चिदपि भणितव्यं त्वया मां प्रत्यस्मिन् विषये । यो यावतो योग्यः स लभते तावन्तमर्थम् ॥ 155 ॥ अवधीरितस्ततः स पित्रा ह्रीवर्जितश्च रजन्याम् । भुङ्गे गृहे विटवृन्दपरिगतो भ्रमति स्वच्छन्दम् ॥ 196 ॥ श्रावकवसुमित्त्रेणाथान्यदा सह गतो विवाहे । बालमित्त्रमिति स मम, प्राप्तो रजन्यां ग्रामे ॥ 157 ॥ वैवाहिकेन भणितं कियल्लोकस्य भोजनं प्रगुणम् । कुर्मस्तैरपि कथितं न कोऽप्यस्मदीयो रात्रौ ॥ 158 ॥ भोक्ष्यते, ततो भणितं सुलसेनाहं तु भोक्ष्ये । प्रगुणं कुरुत कूरं सशर्करं पायसं च तथा ॥ 159 ॥ तैरपि तथेति चिह्नितं किन्तु क्षीरे क्वथ्यमाने । बहुधूमविधुरिताङ्गः पतितो नागस्तत्रैकः ॥ 160 ॥ अत्युष्णतापतप्तो विलनिगात्रः क्षयं गतस्तत्र । तस्य परिवेषितं तत्सशर्करं पातुमनुलग्नः ॥ 161 ॥ प्रथम ने स्खलिता जिह्वा हस्तान्निपतितं पात्रम् । विह्वलाङ्गश्च जातः पतितस्तत्रैव स्थाने ॥ 962 ॥ आरटितं च परिवेषिकया मिलितश्च तत्र बहुलोकः । मित्त्रेण समं प्राप्तो जनतायाश्च प्रचुरजनः ॥ 163 ॥ दीपोतं कृत्वा दृश्यते यावत्स्थालिका यस्याम् । दुग्धं तिष्ठति क्वथितं ततोऽहे: खण्डखण्डानि ॥ 164 | दृश्यन्ते सुशीर्णानि, तन्मित्त्रेण ससंभ्रमं भणितम् । आनयत मणस्तथा तन्त्रवादिनः प्रवरगारुडिकान् ॥ तैरपि तथेति विहितमवघृञ्य मणिगणमपि नीरेण । छङछङछङेत्युक्षति स ततः श्रवणनयनेषु ॥ 166 ॥ 1 ख. ग. लवयंसो सो । Page #48 -------------------------------------------------------------------------- ________________ दत्तकहा । 467 तो उजंति य गारुडिया तंताई पज्जयंति जत्तेण । नय कोवि गुणो जाओ पिच्छंताणं मओ सहसा ॥ कूचइ सेमित्त हा हा हा मित्त ! मे निसिद्धोवि । गिद्धो रयणीभत्ते न टिओ तं भुंजिउं लग्गो ॥ तस्स सुमड्ढस्स ओ हौं गुरुदिन्ननियमकयभंगो । हा हारियनरजम्मो एमेव मओ सि रसगिद्धों ॥ इच्चाइ पलत्रमाणो मित्तो तहदाहमायरै । चइऊणं परिणयणं पुणो नियत्तो सिंह पत्तो ॥ 170 ॥ सोहं तस कुमित्तो मरिऊणं रक्खसो समुत्पन्नो । वसुमित्तं नियमित्तं दहुं भंडारियं तुम्ह ॥ 171 ॥ पुन्वभवने वसओ विभंगनाणेण अत्तणो चरियं । जाणे ते कहियं संपइ मह देह आएसं ॥ 172 ॥ तं सौं नरवणा वसुमित्तो पुच्छिओ जहा सच्चे । जं कहै इमो एयं, सो भणइ देव ! एवमिमं ॥ 173 ॥ तो जक्खरक्खसाई विसज्जिया नरवरेण भीएण । राईभोयणविरई गहिया तच्चरियमणुसौं ॥ 174 ॥ ता दत्त ! तुमं रयणी भोयणपि हु चइज्ज सावज्जं । लोइयसिर्द्धते सुवि निसिद्धमेयं जओ भणियं ॥ नेत्राहुई नवा न्हाणं न सद्धं देवयच्चणं । दाणं वा विहियं राओ भोयणं तु विसेसओ ॥ 176 ॥ तथा च स्मृति: "दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे । नक्तं तद्धि विजानीयाद् न नक्तं निशि भोजनम् ॥ दिवसं पक्षं मासं चातुर्मास्यायनं च अब्दं च । यस्तु न भुङ्क्ते रात्रौ कृतपुण्यः सोऽपि कृष्णमते ॥ नोदकमपि पातव्यं रात्रावत्र युधिष्ठिर ! | तपस्विना विशेषेण गृहिणापि विवेकिना ॥ सूत्रोदितेन विधिना कृत्वा रात्र्यशनवर्जनं प्रयतः । यदि म्रियते हि मनुष्यो अनशनफलमेवमाप्नोति ॥ जात्यकाञ्चनवर्णाभा उद्यद्रविसमप्रभाः । वैमानिकाः प्रजायन्ते रात्रीभोजनवर्जनात् ॥ " उण गहिऊण वयं इमं विराहिंति साइयारं वा । कुब्वंति हुतिं किव्विसिय सुरयणा किच्छ्वोहीया॥ 177 ॥ इय मुणिउं दत्तेणं राईभत्तस्स विरमणं विहियं । तम्हा सुसावरणं भोयणओ राइभत्तंपि ॥ 178 ॥ युञ्जन्ति य गारुडिकास्तन्त्राणि प्रयुञ्जते यत्नेन । न च कोऽपि गुणो जातः पश्यतां मृतः सहसा ॥ 167 ॥ ततो विलपति तस्य मित्त्रं हा हा हा मित्र ! मे निषिद्धोऽपि । गृद्धो रजनिभक्ते न स्थितस्त्वं भोक्तुं लग्नः ॥ तस्य सुश्राद्धस्य सुतो भूत्वा कृतगुरुदत्तनियमभङ्गः । हा हारितनरजन्मैवमेव मृतोऽसि र समृद्धः ॥ 169 ॥ इत्यादि प्रलपद् मित्त्रं तद्देहदाहमाचरति । त्यक्त्वा परिणयनं पुनर्निवृत्तो गृहं प्राप्तः ॥ 170 ॥ सोऽहं तस्य कुमित्वं मृत्वा राक्षसः समुत्पन्नः । वसुमित्त्रं निजमित्त्रं दृष्ट्रा भाण्डागारिकं तव ॥ 171 ॥ पूर्वभवस्नेहवशतो विभङ्गज्ञानेनात्मनश्चरितम् । ज्ञात्वा ते कथितं संप्रति मम दत्ताऽऽदेशम् ॥ 172 ॥ तत् श्रुत्वा नरपतिना वसुमित्त्रः पृष्टो यथा सत्यम् । यत्कथयत्ययमेतत् स भणति देव ! एवमिदम् ॥ ततो यक्षराक्षसादयो विसर्जिता नरवरेण भीतेन । रात्रिभोजनविरतिर्गृहीता तच्चरितमनुश्रुत्य ॥ 174 ॥ तस्माद्दत्त ! त्वं रजन्यां भोजनमपि हि त्यज सावद्यम् । लौकिक सिद्धान्तेष्वपि निषिद्धमेतद् यतो भणितम् ॥ नैवाहुतिर्नवा स्नानं न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्रौ भोजनं तु विशेषतः ॥ 176 ॥ ये पुनगृहीत्वा व्रतमिदं विराधयन्ति सातिचारं वा । कुर्वन्ति भवन्ति किल्विधिकसुरजनाः कृच्छ्रबोधिकाः ॥ Page #49 -------------------------------------------------------------------------- ________________ 498 सुपासनाह-चरिअम्मि वज्जेयव्वं तह कम्मओ य इंगालवणिजमाईयं । वीयगुणव्वयवइणा खरकम्माइंपि चिच्चाई ॥ 179 ॥ भोगुवभोगविरत्ता सत्ता सज्झायझाणकिरियासु । जे मुणिणो गुणमणिणो कसायसमिणो नमो ताण ॥ इय ऐयारविमुक्कं गुणव्वयं जे धरंति इह बीयं । सुरवरसिरीइ संभोयभायणं ते लहुं हुंति ॥ 18 ॥ ॥ इति भोजनतः कर्मतोऽपि सातिचारं द्वितीयं गुणवतं समाप्तम् । / इति ज्ञात्वा दत्तन रात्रिभक्तस्य विरमणं विहितम् । तस्मात् सुश्रावकेण भोजनतो रात्रिभक्तमपि ॥ 178 ॥ वर्जयितव्यं तथा कर्मतश्चाङ्गारवाणिज्यादिकम् । द्वितीयगुणवतपतिना खरकर्माण्यपि त्याज्यानि ॥ 179 ॥ भोगोपभोगविरक्ताः सक्ताः स्वाध्यायध्यानक्रियासु । ये मुनयो गुणमणयः कषायशमिनो नमस्तेभ्यः ॥ इत्यति चारविमुक्तं गुणवतं ये धरन्तीह द्वितीयम् । सुरवरश्रियाः संभोगभाजनं ते लघु भवन्ति ॥ 181 ॥ Page #50 -------------------------------------------------------------------------- ________________ सत्थग्गिमुसलवत्थूण दावणं वियरणं च जमणट्ठा । तमणत्थदंडनामं गुणव्ययं तैयमिह भणियं । / 1 / / जो जिणत्रयणपसत्तो पालै ऐयारवज्जियं एयं । सो सग्गमोक्खसोक्खाई पावर विमलसड्ढोव्व । / 2 / / tathAhi;naMdaNavaNaM व सुमणोवभासियं बहुविलाससोहिल्लं । सुविसालसालकलियं कुसत्थलं अस्थि इह नयरं । / तत्थवि य पवरसिट्ठी कुवलयचंदोत्ति कुवलयाणंदो । आणंदसिरी भज्जा ताण सुया vimlshdevaa॥4॥ पढमो गुणनिलओ तबिवरीओ य बंधवो ल्हुओ। तहवि य अवरोप्परओ ताणं वुडिंढ गया पीई । / 5 ॥ समग रमंति समग पढंति समगं कुणंति वाणिज्ज । अह रहमारुहिऊणं पत्ता ते काणणे तत्थ ॥ 6 ॥ कुसुमफलाणुच्चिणणं कुणंति जा ताव चूयतरुमूले । सिरिनंदणंव रैविरहकरिसियं ते नियंति मुन्नि॥7॥ तं दटुं हिट्ठमणा नमंति तच्चरणकयं पयो । तेणवि झाणसमत्तीए भासिओ धम्मलाभोत्ति ॥ 8 ॥ पारद्धा धम्मकहा मुणिणा जा ताण समुचिया जम्हा । मुग्गरसजुग्णयाणं अहिउच्चिय मोय्गाहारो॥9॥ तथाहि;---- धम्मो दयापहाणो देवो दोनवगदोसपरिहीणो । तत्तकुसलो य सुगुरू sivamaggo rynntiyminnmo||10|| sabvatthavi निसुणिज्जइ जण नामक्खराइं धम्मोत्ति । ताण पुणो परमत्थं सकयत्थो कोवि परिकलै । / सव्वंपि सत्तवग्गं दुग्गइपुरपत्थियं धरै जम्हा । सुहठाणम्मि य तह धारए य धम्मो तओ भ्न्निओ॥12॥ सग्गापवश्गपभवाण परमसोक्खाण कारणं पौणं । जीवाण समायरणं जं तं धम्म भणंति बुहा ॥ 13 ॥ तं समयभेयभिन्न भणंति बहुभंगियाहिं दंसणिणो । पुवावराविरुद्धो सुहमइणा स पुण घिय्व्यो॥14॥ शस्त्राग्निमुशलवस्तूनां दापनं वितरणं च यदनार्थम् । तदनर्थदण्डनाम गुणवतं तृतीयमिह भ्न्नित्म्॥1॥ यो जिनवचनप्रसक्तः पालयत्यतिचारवर्जितमेतत् । स स्वर्गमोक्षसौख्यानि प्राप्नोति विमलश्राद्ध इव ॥ 2 ॥ नन्दनवनमिव सुमनोऽवभासितं बहुविलासशोभावत् । सुविशालशालकलितं कुंशस्थलमस्तीह नगरम् ॥ 3 ॥ तत्रापि च प्रवरश्रेष्ठी कुवलयचन्द्र इति कुवलयानन्दः । आनन्दश्रीर्भार्या तयोः सुतौ विमलसहदेवौ ॥ 4 ॥ प्रथमो गुणनिलयस्तद्विपरीतश्च बान्धवो लघुः । तथापि च परस्परतस्तयोवृद्धि गता प्रीतिः ॥ 5 ॥ सम रमेते समं पठतः समं कुरुतो वाणिज्यम् । अथ रथमारुह्य प्राप्तौ तौ कानने तत्र ॥ 6 ॥ कुसुमफलानामुच्चयनं कुरुतो यावत्तावञ्चूततरुमूले । श्रीनन्दनमिव गतिविरहकर्षितं तौ पश्यतो मुनिम् ॥ 7 ॥ तं दृष्ट्वा हृष्टमनसौ नमतस्तच्चरणपङ्कजं पदतः । तेनापि ध्यानसमाप्त्या भाषितो धर्मलाभ इति ॥ 8 ॥ प्रारब्धा धर्मकथा मुनिना यावत्तयोः समुचिता यस्मात् । मुद्गरसयोग्यानामहित एव मोदकाहारः ॥ 9 ॥ धर्मो दयाप्रधानो देवो द्विनवकदोषपरिहीणः । तत्त्वकुशलश्च सुगुरुः शिवमार्गो रत्नत्रिकमिदम् ॥ 10 ॥ सर्वत्रापि श्रूयते जनेन नामाक्षराणि धर्म इति । तेषां पुनः परमार्थ स्वकृतार्थः कोऽपि परिकलयति ॥ 11 ॥ सर्वमपि सत्त्ववर्ग दुर्गतिपुरपस्थितं धरति यस्मात् । शुभस्थाने च तथा धारयति च धर्मस्ततो भणितः ॥ 12 ॥ स्वर्गापवर्गप्रभवाणां परमसौख्यानां कारणं प्रगुणम् । जीवानां समाचरणं यत्तं धर्म भणन्ति बुधाः ॥ 13 ॥ Page #51 -------------------------------------------------------------------------- ________________ 500 सुपासनाह-चरिअम्मि--- विविहपहेसु पुरिसो गिण्हइ पुरपावगं जहा सुपहं । कुसलो सिवपुरहेउ बहूसु धम्मेसु तह धम्मं ॥ 15 ॥ जह मुद्धमओ मायण्डियाए तिसिओ करेइ जलबुद्धिं । तह निधिवेयपुरिसो कुणै अधम्मेवि धम्ममई । / जो उण विवेयांजणगयतमनयणो नरो हवै सम्म । पुव्यावर परियालोयणेण सो गिण्हए धम्मं ॥ 17 ॥ जह जीववज्जियाणं जीवाण न कज्जसाहगो देहो । संपज्जइ तह धम्मो करुणाए पराए प्रिहीन्नो॥18॥ सा पुण जिणधम्मेच्चिय, इस नाऊणं तमेव आयरह । तह चेव सरूवमिमं साहिप्पंतं निसामेह ॥ 19 ॥ रागदोससमुन्भवसमग्गभवदोससंगमविमुक्को । सो होइ देवदेवो व उतीसाइप्सयसंपन्नो ॥ 20 ॥ गारवतिगम्मि विमुहो तिगुत्तिगुत्तो जींदिओ अममो । विहिविहियविहारकमो गीयत्यो तहय म्झ्ण्त्यो। इय एवमाइनिम्मलगुणगामविहूसिओ महासत्तो । होइ सुगुरू गरिहो भवजनिहितारणतरंडो ॥ 22 ॥ इय मुणिवयणं सौं रयणतिगं परिणय मणे ताण । दुक्क्म्म्विग्म्निम्म्विय्विम्ल्प्रिन्नाम्जुत्तान्न्||।23॥ तत्तो सम्मत्ताई गहिओ धम्मो दुवालसविहोवि । असमत्थेहिं तेहिं दुद्धरजैधम्मधुरधरणे ॥ 24 ॥ सविसेसं तैयगुणव्वयं तु तप्पुच्छिओ कहै मूरी । चउभेयंपि तओ ते नाउं पत्ता सगेहम्मि ॥ 25 ॥ अट्टज्झाणं वज्जति तह य मज्जाइपणविहामायं । अप्पंति न तह सत्थं सावज नोवएसंति ॥ 26 ॥ विमलो विमलसहावो सहएवो पुण सहावओ चवलो । धम्मे पमायबहुलो सयावि केलीकिलत्तणओ ॥ ते अन्नया य गहिऊण पररभंडाई पुव्वदेसम्मि । संचलिया तो पुट्ठो केणवि पहिएण अद्धपहे ॥ 28 ॥ तं समयभेदभिन्न भणन्ति बहुभङ्गिभिर्दर्शनिनः । पूर्वापराविरुद्धः शुभमतिना स पुनर्ग्रहीतव्यः ॥ 14 ॥ विविधपथेषु पुरुषो गृह्णाति पुरप्रापकं यथा सुपथम् । कुशलः शिवपुरहेतुं बहुषु धर्मेषु तथा धर्मम् ॥ 15 ॥ यथा मुग्धमृगो मृगतृष्णिकायां तृषितः करोति जलबुद्धिम् । तथा निर्विवेकपुरुषः करोत्यधर्मेऽपि धर्मबुद्धिम् । यः पुनर्विवेकाञ्जनगततमोनयनो नरो भवति सम्यक् । पूर्वापरपर्यालोचनेन स गृह्णाति धर्मम् । / 17 ॥ यथा जीववर्जितानां जीवानां न कार्यसाधको देहः । संपद्यते तथा धर्मः करुणया परया परिहीणः ॥ 18 ॥ सा पुनर्जिनधर्म एव, इति ज्ञात्वा तमेवाचरत । तथैव स्वरूपमिदं कथ्यमानं निशमयत ॥ 19 ॥ रागद्वेषसमुद्भवसमग्रभवदोषसंगमविमुक्तः । स भवति देवदेवश्चतुस्त्रिंशदतिशयसंपन्नः ॥ 20 ॥ गौरवत्रिके विमुख स्त्रिगुप्तिगुप्तो जितेन्द्रियोऽममः । विधिविहितविहारक्रमो गीतार्थस्तथाच मध्यस्थः ॥ 21 ॥ इत्येवमादिनिर्मलगुणग्रामविभूषितो महासत्त्वः । भवति सुगुरुर्गरिष्ठो भवजलनिधितारणतरण्डः ॥ 22 ॥ इति मुनिवचनं श्रुत्वा रत्नत्रिकं परिणतं मनसि तयोः । दुष्कर्म विगमनिर्मितविमलपरिणाम युक्तयोः ॥ 23 ॥ ततः सम्यक्त्वादिगृहीतो धर्मों द्वादशविधोऽपि । असमर्थाभ्यां ताभ्यां दुर्धरयतिधर्मधुराधरणे ॥ 24 ॥ साविशेषं तृतीयगुणवतं तु तत्पृष्टः कथयाति सूरिः । चतुर्भेदमपि ततस्तो ज्ञात्वा प्राप्तौ स्वगेहे ॥ 25 ॥ आर्तध्यानं वर्जयतस्तथा च मद्यादिपञ्चविधप्रमादम् । अर्पयतो न तथा शस्त्रं सावधं नोपदिशतः ॥ 26 ॥ विमलो विमलस्वभावः सहदेवः पुनः स्वभावतश्चपलः । धर्मे प्रमादबहुलः सदापि केलिकिलत्वतः ॥ 27 ॥ तावन्यदा च गृहीत्वा प्रवरभाण्डानि पुर्वदेशे । संचलितो ततः पृष्टः केनापि पथिकेनार्धपथे । / 28 / / Page #52 -------------------------------------------------------------------------- ________________ द्त्त्खा। विमलो पंजलमग्गं नीरिंधणनीरणाइसंजुत्तं । विमलेण विमलमइणा तो भणियमहं न याणामि ॥ 29 ॥ पहिएण पुणो भणियं तुब्भेहि सिटि ! कम्मि नयरमि । गंतव्यं, सो साहै पणियं अग्घिस्सए जत्थ । / पहिएण पुणो पुढे नियनयरं कहह मह जहिं वससि । सो भणइ रायहाणीए नत्यि मह संतियं नयरं ॥ तो भणियं पहिएणं अहंपि समगं समागमिस्सामि । तो विमलेणं भणियं कि भणिमो वयमिय वयंता ॥ 32 ॥ पत्ता पुरस्स बाहिं तत्य य आवासिया मलयमझे । धनस्त रंगणहा अग्गी संधुक्किओ जाव ॥ 33 ॥ पाइक्केहि केहि वि जलंपिकिट आणियंतओ फिओ। विमलं मग्गइ अग्गि सो तेण तओ इमं भणिओ ॥ पहिय ! ऐ अम्ह पासे मुंजह नो कप्पए जलगदाणं । जलणाईदाणाई जेण निसिहाई स्म्य्म्मिः॥35॥ तद्यथा;-- "न ग्राह्याणि न देयानि पञ्च द्रव्याणि पण्डितैः । अग्निर्विषं तथा शस्त्रं मद्यं मांसं च पञ्चमम् ॥ " तो कुविओव्य स जंपइ तं पइ रे चिट्ठ दुधम्मिट्ट ! / कि कुव्वंतो कूडुत्तराई तं मह पुरो मुद्ध ! ॥ 36 ॥ नो लज्जसि न निविज्जसि इय भगिउं सो पड्ढि लागो । तह जह भीयं पिव तस्स किंचिउच्चं गयं गयणं । / तं दटुं सब्वेवि हु नहा तो विमलपालबै फिओ। भो अप्पह मह जलणं जै कज्जंतुह जीएण ॥ 38 ॥ जेणित्थ मणुयमंसं पैउ झुंजेंमि मुक्खिओ वाई । विमलो भणेइ ज तुह पडिहाइ करेसु तं ज्म्हा॥39॥ जाएण जीवलोए मरियव्वं ताव निच्छओ एस । नियमम्मि पुण विणटे धम्मविणासो धुवं होइ ॥ 40 ॥ तम्मि विणटेऽणिट्ठाई हुंति दुक्खाइं bhvshssesu। नियमसहियस्स मरणे मणयंपि havei nahu dukkh||41|| to जं जरणसु तं कुणसु न उण भंग करेमि नियमस्स । तो संहरिय तणुं सो सुररूवं काउमाह तयं ॥ 42 ॥ . विमल: प्राञ्जलमार्ग नीरेन्धननीरणादिसंयुक्तम् । विमलेन विमलमतिना ततो भणितमहं न जानामि ॥ 29 ॥ पथिकेन पुनर्भणितं युष्माभिः श्रेष्ठिन् ! क्स्मिन्न्ग्रे। गन्तव्यं, स कथयति पण्यमर्घिष्यते यत्र ॥ 30 ॥ पथिकेन पुनः पृष्टं निजनगरं कथयत मम यत्र वससि । स भगाते राजधान्यां नास्ति मम संवन्धि नगरम् ॥ ततो भणितं पथिकेनाहमपि समं समागमिष्यामि । तता विमलेन भणितं किं भणामो वयमिति व्रजन्तः ॥ 32 ॥ प्राप्ताः पुराद बहिस्तत्र चावासिता मलयमध्ये । धान्यस्य पचनार्थमग्निः संदीपितो यावत् ॥ 33 ॥ पदातिभिः कैरपि जलमपि किलानीतं ततः पथिकः । विमलं मार्गयत्यग्नि स तेन तत इदं भणितः ॥ 34 ॥ पथिक ! अयि मम पार्श्वे भुक्ष्व नो कल्पते ज्वलनदानम् । ज्वलनादिदानानि येन निषिद्धानि समये । / 35 / / ततः कुपित इव स जल्पति तं प्रति रे धृष्ट दुष्टधर्मिष्ठ ! / किं कुर्वन् कूटोत्तराणि त्वं मम पुरो मुग्ध ! ॥ 36 ॥ नो लज्जसे न निर्वियंस इति भणित्वा स प्रवधितुं लग्नः । तथा यथा भीतमिव तस्मात्किञ्चिदुचं गतं गगनम् ॥ तद् दृष्ट्वा सर्वेऽपि हि नष्टा ततो विमलमालपति पथिकः । भो अपयत मम ज्वलन यदि कार्य तव जोवितेन ॥ येनात्र मनुजमांसं पक्त्वा भुञ्जीय बुभुक्षितो बाढम् । विमलो भणीत यत्तव प्रतिभाति कुरुष्व त्द्य्स्मात्॥39॥ जातेन जीवलोके मर्तव्यं तावद् निश्चय एषः । नियमे पुनर्विनष्टे धर्मविनाशो ध्रुवं भवति ॥ 40 ॥ तस्मिन् विनष्टेऽनिष्टानि भवन्ति दुःखानि भवसहस्र । नियमसहितस्य गरणे मनागपि भवति नहि दुःखम् 41 Page #53 -------------------------------------------------------------------------- ________________ 502 सुपासनाह-चरिअम्मिधन्नो सि तुमं सावय ! तुज्झ सुलद्धं च माणुसं जम्मं । जो थुब्बसि सुरपहुणा सुराण मज्झम्मि एवपहो । देवो व दाणवो वा नय सक्को कोवि खोभिउं भरहे । विमलं सड्ढे गाढं तैयाउ गुणब्धयाहिंतो ॥ 44 ॥ सं सौं असहंतो समागओ तुज्झ खोहणनिमित्तं । सावज्जवयणमग्गेवि नो गओ तं च पुट्ठोवि ॥ 45 ॥ तो तुट्टो हं मग्गसु मणस्स जं किंचि तुज्झ प्द्दिहाइ। तो विमलेणं भणियं सव्वं चिय मे तए दिन्नं ॥ 46 ॥ नियदेहं पयईतेण नियमकसवट्टयं वहतेणं । तहवि इमं पत्थिजसि धम्मम्मि समुज्जम कुणतु ॥ 47 ॥ किञ्च । तप्पंति तवमणेगे जति मंते तहा सुविज्जाओ। वियरंति सण पुण देवा केसिंचि विरलाण ॥ 48 ॥ मो देवो भणइ तुमं जैवि निरीहो तहावि मणिमेगं । पसिऊण इमं गिण्हसु सपविसुक्छेयणपवीण ॥ सोणिच्छतस्सवि तस्स उत्तरीयम्मि बंधिऊण मणिं । सग्गं गओ सुरो सो साहै सव्वं सुरिण्द्स्स्॥50॥ विमलोवि कुणै सदं सहदेवाईण तेवि तं सुणिउं । संपत्ता तप्पासे पुच्छंति य पहियवुत्तंतं ॥ 51 ॥ सोवि हु साहै सव्वं सवित्थरं ताण हरिसिया सव्वे । तो वंदति जिणिंदे तत्थेव ठिया सुभ्त्तीए॥52॥ अवलोयणं मुणीणं काउं भुजंति परियणसमेया । भुत्तुत्तरम्मि पुरपरिसराओ मज्झम्मि स्ण्च्लिया॥53॥ पत्ता नयर दुवारे सुगंति हट्टेसु खडहडारावं । उत्तालतालयाणं वणिएहिं दिज्जमाणाणं ॥ 54 ॥ पेक्वंति य पक्वरिए तुरंगमे सुहडसोहियरहे य । तह गुडियगयघडाओ इओ तओ परिभमंतीओ ॥ तह तलवरं च सन्नहियसुहडसहियं भमंतमित्तो य । विमलेणं कोवि नरो पुट्ठो भो कहसु ख्मित्थ्॥56। ततो यन्जानीयास्तत् कुर्या न पुनर्भङ्गं करोमि नियमस्य । ततः संहृत्य तनुं स सुररूपं कृत्वाऽऽह त्म्॥42॥ धन्योऽसि त्वं श्रावक ! तव सुलब्धं च मानुषं जन्म । यः स्तूयसे सुरप्रभुणा सुराणां मध्य एव्म्हो॥43॥ देवो वा दानवो वा नच शक्तः कोऽपि क्षोभयितुं भरते । विमलं श्राद्धं गाढं तृतीयाद् गुणवतात् ॥ 44 ॥ तत् श्रुत्वाऽश्रद्दधत् समागतम्तव क्षोभणनिमित्तम् । सावधवचनमार्गेऽपि नो गतस्त्वं च पृष्टोऽपि ॥ 45 ॥ ततस्तुष्टोऽहं मार्गय मनसो यत्किश्चित्तव प्रतिभाति । ततो विमलेन भणितं सर्वमेव मे त्वया दत्तम् ॥ 46 ॥ निजदेहं प्रकटयता नियमकषपढें वहता । तथापीदं प्रार्थ्यसे धर्मे समुद्यमं कुरु ॥ 47 ॥ तप्यन्ते तपोऽने के जपन्ति मन्त्रांस्तथा सुविद्याः । वितरन्ति दर्शनं पुनर्देवा: केषांचिद्विरलानाम् ॥ 48 ॥ ततो देवो भणति त्वं यद्यपि निरीहस्तथापि मणिमेकम् । प्रसयमं गृहाण सर्पविषोच्छेदनप्रवीणम् ॥ 49 ॥ ततोऽनिच्छतोऽपि तस्योत्तरीये बदध्वा मणिम् । स्वर्ग गतः सुरः स कथयति संर्व सुरेन्द्रस्य ॥ 50 ॥ विमलोऽपि करोति शब्दं सहदेवादीनां तेऽपि तं श्रुत्वा । संप्राप्तास्तत्पाश्र्वे पृच्छन्ति चं पथिकवृत्तान्तम् ॥ सोऽपि हि कथयति सर्वं सविस्तरं तेषां हर्षिताः सर्वे । ततो वन्दन्ते जिनेन्द्रास्तत्रैव स्थिताः सुभक्त्या ॥ अवलोकनं मुनीनां कृत्वा भुजते परिजनसमेताः । भुक्तोत्तरे पुरपरिसराद् मध्ये संचलिताः ॥ 53 ॥ प्राप्ता नगरद्वारे शृण्वन्ति हट्टेषु. खटखटारावम् । उत्तालतालकानां वणिग्भिईयमानानाम् ॥ 54 ॥ प्रेक्षन्ते च संनद्धांस्तुरंगमान मुभटशोभितरांश्च । तथा गुडितगजघटा इतस्ततः परिभ्रमन्तीः ॥ 96 / / Page #54 -------------------------------------------------------------------------- ________________ दत्तकहा । 503 खुद्ध सव्वजो परिभमै पुरम्म गौरदुवारे । दिज्जंति कवाडाई कुटुवरि भडा ठविज्जति ॥ किं परचक्काउ भयं सचक्कओ वा दुहावि भयमहवा । नरवइणो वा किंचिवि जायं अहिमरकयमणि ? ॥ तो तेणं परिकहियं सवणदुवारम्मि तरस जह इत्थ । निवसइ राया पुरिसोत्तमोत्ति भुवणत्तयपसिद्धो ॥ एक्कुच्चि तस्स ओ अरिमल्लो नाम मयणसमरूवो । सो सुत्तो वामहरे अहिणा दुट्टेण दट्ठोत्ति ॥ 60 ॥ तो तस पियमा पुरिए धात्रिओ परियणोवि । जाव पलोयै सव्वं ता सप्पो कत्थवि पलाणो ॥ इय कुमरवैयरं निसुणिऊण रायावि तत्थ संपत्तो । दीहरनिदपसुत्तंव पिच्छिउं नियसुयं सहसा ॥62 ॥ मुच्छानिमीलियच्छो लुढिओ पुढवीए गाढकुंदौन् । नियसुयपाणवहारिस्स पिट्टिणुधावणनिमित्तं ॥ अवरोहकामिणीओ निवस कुमरस्स उवरि पडियाओ । रोयंति य ऐकरुणं पुरपौर जणोवि सव्वत्तो ॥ हकारिज्जति नदिदिविदारगा अमचेहि । तेवि नियमतत्ते आगंतुं संपउज्जेति ॥ 65 ॥ यथेओवि विसेसो विसस्स निग्घायणे हवै कोवि । रायावि कहवि सत्थों जाओ जलवाउदाणेण ॥ सचिवाइजणं जै कहवि विरूवयं कुमारस्स । संपज्जिस्सैवस्सं तो चियकट्टेण पढमेण ॥67॥ होरते मए, अणुमन्नह एस निच्छओ मज्झ । इय सौं पौरजणो संभंतो एवमायर ॥ 68 ॥ अह रायावि हु पण इमं घोसावए नयरे । जो जीवावए कुमरं तस्सद्धं देमि रज्जस्स । / 69 / / सौं सहदेव विमलं पभणेइ कुणसु उवयारं । मणिमोहलिउं छंटसु कुमरं, उज्जीवए जेण ॥ 70 ॥ तथा पुरारक्षकं च संनद्धसुभटसहितं भ्रमन्तमितश्च । विमलेन कोऽपि नरः पृष्टो भोः कथय कथमत्र ॥ 56 ॥ क्षुब्धः सर्वोऽपि जनः परिभ्रमति पुरे गोपुरद्वारे । दीयन्ते कपाटानि दुर्गोपरि भटाः स्थाप्यन्ते ? ॥ 57 ॥ किं परचक्राद् भयं स्वचक्रतो वा द्विधापि भयमथवा । नरपतर्वा किञ्चिदपि जातमभिमरकृतमनिष्टम् 1 ॥ 18 ॥ ततस्तेन परिकथितं श्रवणद्वारे तस्य यथाऽत्र । निवसति राजा पुरुषोत्तम इति भुवनत्रयप्रसिद्धः ॥19॥ एक एव तस्य सुतोऽरिमल्लो नाम मदनसमरूपः । स सुप्तो वासगृहेऽहिना दुष्टेन दष्ट इति ॥ 60 ॥ ततस्तस्य प्रियतमया पूत्कृते धावित: परिजनोऽपि । यावत्प्रलोकते सर्वं तावत्सर्पः क्वापि पलायितः ॥ 61 ॥ इति कुमारव्यतिकरं श्रुत्वा राजापि तत्र संप्राप्तः । दीर्घनिद्राप्रसुतामिव दृष्ट्रा निजसुतं सहसा ॥ 62 ॥ मूर्च्छानिमीलिताक्षो लुठितः पृथिव्यां गाढानुगत इव । निजसुतप्राणापहारिणः पृष्ठेऽनुधावननिमित्तम् ॥ अवरोधकामिन्यो नृपस्य कुमारस्योपरि पतिताः । रुदन्ति चातिकरुणं पुरप्रचुरजनोऽपि सर्वतः ॥ 64 ॥ हक्कार्यन्ते नरेन्द्रवृन्दवृन्दारका अमात्यैः । तेऽपि निजमन्त्रतन्त्राण्यागत्य संप्रयुञ्जते ॥ 65 ॥ न च स्तोकोऽपि विशेषो विषस्य निर्घातने भवति कोऽपि । राजापि कथमपि स्वस्थ जातो जलवायुदानेन ॥ प्रमणति सचिवादिजनं यदि कथमपि विरूपं कुमारस्य । संपत्स्यतेऽवश्यं ततश्चिता काष्ठेन प्रथमेन ॥ 67 ॥ भवितव्यमस्य मया, अनुमन्यध्वमेष निश्चयो मम । इति श्रुत्वा पइअउरजनः संभ्रान्त एवमाचरति ॥ 68 ॥ अथ राजापि हि पटहमुखेन घोषयतींद नगरे । यो जीवयति कुमारं तस्मा अर्ध ददामि राज्यस्य ॥ 69 ॥ 1 ख. कुविउ । Page #55 -------------------------------------------------------------------------- ________________ सुपासनाह-रिजम्मि--- अहिगरणमिण बंधव! महप्यमाणं न होइ कायव्वं । किं रज्जेण कज्जे सज्जो सावज्जमूलेण ? ॥ 71 ॥ इय विमलवणमायन्निऊण जंपेइ सो तओ एवं । उच्छिद्रह दालिद अम्हकुलस्सावि पसिऊण ॥ 72 ॥ जीवावसु रामसुयं मणिमाहप्पंपि पिच्छिमता । तह धम्मंषि पवज्जइ जै कहवि हु जीवए एसो ॥ इच्चा त भणिरे पिलो नो किंपि उत्तरं देइ । जा ताव तेण सहसा वत्थाओ छोडिओ गंठी ॥ गहिओ मणी तओ लहं छित्तो पडहो पट्टचित्तेण । नीओ कुमरसमी सो निवपुरिसेहिं तो तेण ॥ ओहलिऊण मणि सो नीरेण झडत्ति छंटिओ कुमरो । सुत्तविद्वेणव तेण तो दिसाओ नियंते ॥ 76 ॥ fast सहदेव नरवईवि संतेउरो पुरजणो य । तो पुच्छिया सजणणी कि अम्मो ! एस मेलावो? ॥ 77 ॥ हरिससित नित्ताए तीए कहिये सवित्थरं सवी । तो रन्ना सहदेवो नियंतिओ अद्धरज्जेण ॥ 78 ॥ तेण भणियं नरेसर ! महत्थि बंधू सहोपरो विमलो । तस्स पभावो एसो कुमरस्सुज्जीवणे जाओ ॥ 79 ॥ सो वो चिट्ठए सपरिवारो । सदाविऊण सिग्यं तस्स पसायं कुणौ देवो ॥ 80 ॥ तो तत्थं स गच्छ सह सहदेवेण करिवरारूहो । राया विमलं अवगृहिवि पभणए एवं ॥ 81 ॥ भो म पा दिन्ना तुमए सुदीणहिययस्स । तो पसिऊण संपइ आगच्छसु तं मह गिहम्मि ॥ जह जह उल्लवै नियो पुणो पुणो पणयसारवयणाई । तह तह विमलस्स मणे सल्लै वयविसयाइयारो ॥ तोले सनये राये पर जंपियं जहा देव ! | सहदेवविलसियमणं ता किज्जौ जमुचिय मिस्स ॥ 504 तत् श्रुत्वा सहदेवो विमलं प्रभणति कुरुवोपचारम् । मणिमववृष्योक्ष कुमारं, उज्जीवति येन ॥ 70 ॥ अधिकरणमिदं बान्धव ! महाप्रमाणं न भवति कर्तव्यम् । किं राज्येन कार्य सद्यः सावद्यमूलेन ? ॥ 71 ॥ इति विमलवचनमाकर्य जल्पति स तत एवम् । उच्छिन्त दारिद्र्यमस्मत्कुलस्यापि प्रसद्य ॥ 72 / / जीव राजसुतं मणिमाहात्म्यमपि पश्यामस्तावत् । तथा धर्ममपि प्रपद्यते यदि कथमपि हि जीवत्येषः ॥ 73 ॥ इत्यादि तस्मिन् भणितरि विमलो नो किमप्युत्तरं ददाति । यावत्तावत्तेन सहसा वस्त्राच्छादितो ग्रन्थिः ॥ 74 ॥ गृहीतो भणिस्ततो लघु स्पृष्टः पटहः प्रहृष्टचित्तेन । नीतः कुमारसमीपं स नृपपुरुषस्ततस्तेन ॥ 75 ॥ अवकृष्यमाणं स नीरेण झटित्युक्षितः कुमारः । सुतविद्धेनेव तेन ततो दिशः पश्यता ॥ 76 ॥ दृष्टः सहदेवो नरपतिरपि सान्तः पुरः पुरजनश्च । ततः पृष्टा स्वजननी किमम्ब ! एष मेलकः ? ॥77॥ हर्षाश्रुसिक्तनेत्रया तया कथितं सविस्तरं सर्वम् । ततो राज्ञा सहदेवो निमन्त्रितोऽर्घराज्येन ॥ 78 ॥ तेन भणितं नरेश्वर ! ममास्ति बन्धुः सहोदरो विनलः । तस्य प्रभाव एप कुमारस्योज्जीवने जातः ॥ 79 ॥ चतुर्हके सो खल्वुपविष्टास्तिष्ठति सपरिवारः । शब्दयित्वा शीघ्रं तस्मै प्रसादं करोतु देवः ॥80॥ ततस्तत्र स्वयं गच्छति सह सहदेवेन करिवरारूढः । राजा विमलं दृष्ट्राऽवगुह्य प्रभवम् ॥ 81 ॥ भो मम प्राणभिक्षा दत्ता त्वया सुदीनहृदयस्य । ततः प्रसद्य संप्रत्यागच्छ त्वं मम गृहे ॥ 82 ॥ यथा यथोल्लपति नृपः पुनः पुनः प्रणयसारवचनानि । तथा तथा विमलस्य मनसि शल्यति व्रतविषयातिचारः ॥ तो विमलेन समयं राजानं प्रति जल्पितं यथा देव ! | सहदेवविलसितमिदं तस्मात्क्रियतां यदुचितमस्य ॥ Page #56 -------------------------------------------------------------------------- ________________ दत्तकहा । तो धरिवि करेण करं करेणुयारोविओय सो रन्ना । नीओ गिम्मि काशविओ य सो मज्जणाईयं ॥ सहिओ सहदेवेण भणिओ भुत्तत्तरम्मि सो रन्ना । रज्जस्सद्धं गिण्हसु उवणीयं निययपुन्नेहिं ॥ 86 ॥ तो भणिय~ त्रिमले मा देसु नरिंद ! सामणं एयं । रज्जलवोवि न कप्पइ किमंग ! अद्धं समिद्धपि ॥ एकं ता खरकम्मं वयं अगलच्छिपरिभोगो । पंचमवयाइयारो ता कज्जं नेय रज्जेण ॥ 88 ॥ तो सजिगीसं नाउं सहदेवं par3a पयंवियं रन्ना । पच्चासन्नुवयारी अम्हाणं तं चिय त य ॥ 89 ॥ गिण्हणिं तं रज्जं जहभणियं तो भणे सो एवं । नियवायापडिवन्तं वियरिज्जौ तेण तो दिन्नं ॥ 90 ॥ धवलहरं रहतुरए करिवराभिई विभवं सव्वं । निलो पुग सिट्टिए संविओणिच्छमाणोवि ॥ नियजणबाईलोओ समाणिओ तेहि तत्थ तो विमलो । सावयधम्मं सम्मं पालतो गमै बहुकाल ॥ 92 ॥ इयरो रज्जे रहे विसयहे मोहिओ महागिद्धो । निर्द्धधसो य जाओ निरविक्खो विरैमा लिन्ने ॥ 93 ॥ नियगामभूरिभूमि पडियं खेडावए लहु करेण । देइ धाडीउ बहुहा हणेइ गामाइ अन्नाणं ॥ 94 ॥ fares पागर तस्स नरिदस्त जह इमो लोओ । ल्हूसिज्जौ धणकलिओ विउलकरो किज्जड इयरो ॥ इच्चाइ चरंतो सो मणिओ विमलेणणत्थदंडवयं । ऐयरसि किं सयं चिय गहिऊणं जेण मनुयभवे ॥ गत्तो विगराला मत्ता वधीव घुरुघुरायंती । जररक्खसी पयंडा उत्थरै तणुम्मि जीवाण ॥ 97 ॥ अन्नत्तो वाहीओ दारुणरूवाउ किल किलंतीओ । देहे ठियाउ निच्चं नच्चतिय डाइणी उच्च ॥98 ॥ इंताणं जंताणं तह य सुयंताण भुंजमाणाणं । जंतूणं नियै छलं मरणमहारक्खसो रुहो ॥19॥ ततो धृत्वा करेण करं करेणुकारोपितश्च स राज्ञा । नीतो गृहे कारितश्च स मज्जनादिकम् ॥85॥ सहितः सहदेवेन भणितो भुक्तोत्तरे स राज्ञा । राज्यस्यार्थं गृहाणोपनीतं निजपुण्यैः ॥ 86 ॥ ततो भणितं विमलेनमा देहि नरेन्द्र ! शासनमेतत् । राज्यलवोऽपि न कल्पते किमङ्ग ! अर्ध समृद्धमपि ॥ एकं तावत्खरकर्म द्वितीयमतिरेकलक्ष्मीपरिभोगः । पञ्चमव्रता तिचारस्तस्मात् कार्यं नैव राज्येन ॥88॥ ततः सजिगीषं ज्ञात्वा सहदेवं प्रति प्रजल्पितं राज्ञा । प्रत्यासन्नोपकार्यस्माकं त्वमेव ततश्च ॥ 89 ॥ गृहाणेदं त्वं राज्यं यथाभणितं ततो भगति स एवम् । निजवाक्प्रतिपन्नं वितीर्यतां तेन ततो दत्तम् ॥10॥ धवलगृहं रथतुरगान् करिवररथप्रभृति विभज्य सर्वम् । विमलः पुनः श्रेष्ठिपदे संस्थापितोऽनिच्छन्नपि ॥ 91 ॥ निजजनकादिलोकः समानतिस्तैस्तत्र ततो विमलः । श्रावकधर्म सम्यक्पालयन् गमयति बहुकालम् ॥ 92 ॥ इतरो राज्ये राष्ट्रे विषयसुखे मोहितो महागृद्धः । निष्ठुरश्च जातो निरपेक्षों व्रतमालिन्ये ॥ 93 ॥ निजग्रामभूरिभूमिं पतितां कर्षयति लघु करेण । ददाति घाटीर्बहुधा हन्ति ग्रामाद्यन्येषाम् ॥ 94 ॥ वितरतेइं पापोपदेशांस्तस्मै नरेन्द्राय यथाऽयं लोकः । लुण्ट्यतां धनकलितो विपुलकरः क्रियतामितरः ॥ 95 ॥ इत्यादि चरन् स भणितो विमलेनानर्थदण्डव्रतम् । अतिचरसि किं स्वयमेव गृहीत्वा येन मनुजभवे ॥ 96 ॥ एकतो विकराला मत्ता व्याघ्रीव घुघुरायमाणा । जराराक्षसी प्रचण्डाऽऽक्रामति तनुं जीवानाम् ॥97॥ अन्यतो व्यात्रयो दारुणरूपाः किल क्रीडन्तः । देहे स्थिता नित्यं नृत्यन्ति च डाकिन्य इव ॥ 98 ॥ 1 Page #57 -------------------------------------------------------------------------- ________________ 506 सुपासनाह-चरिअम्मिअन्नेवि एवमाई जीवियधणवंधुनासणसमत्था । जीवाण अदूरत्था उवदवा संति सयकालं ॥ 100 / / ताणत्थदंडविरई मा बंधव ! ऐयरेसु ऐदुलहं । पिच्चभवे परमसुहं जै महसि तुमंति किं बहुणा । / इय सुणिउं सो जंपइ जै हं एवंविहं उवैसेमि । नो नरवइणो ता मह अपसाओ havai niymnn॥102|| भरियघडस्सव नीरं वाहि लोट्टंति तुज्झ उवएसा । तो विमलेणं मोणं पडिवन्नं तस्स विस्म्मि॥103॥ तो सो विवन्नविरई विगयरई जिगमयम्मि स्ण्जाओ। ऐघणाणत्थदंडं कुणै तहा कारवेई य । / 104 ॥ अह अन्नया कयाई निरत्थयं कोवि बहुं कयत्थेउं । मुक्को दव्वं गहिउं तेण पौटेण सो एसो ॥ 105 ॥ अहिमरपओगपुव्वं पंचत्तं पाविओ अकयधम्मो । पढमपुढवीए पत्तो तत्तो उव्वट्टिओ संतो ॥ 106 ॥ भमिऊग भवे कैवि हु सुतिक्खदुक्खाइं अन्नुह्वेऊन्न्। सिज्झिस्सइ धुयकम्मो पावियचरणो स्माहीए। विमलो पुण विमलमई अक्खलियं पालिऊण गिहिधम्म । विहिणाराहिवि परलोयमग्गमह सो गओ स्ग्ग्॥ ता जह एवं विमलेण पालियं निरईयारवयमेयं । तह अन्नेहिवि भव्वेहि पालेयव्वं सयाकालं ॥ 109 ॥ ॥ इति तृतीयाणुव्रतपरिपालने विमलदृष्टान्तः समाप्तः ॥ आयतां यातां तथा च स्वपतां भुजानानाम् । जन्तूनां पश्यति च्छलं मरणमहाराक्षसो रौद्रः ॥ 99 ॥ अन्येऽप्येवमादयो जीवितधनबन्धुनाशनसमर्थाः । जीवानामदूरस्था उपद्रवाः सन्ति सदाकालम् ॥ 10 ॥ तस्मादनर्थदण्डविरति मा बान्धव ! अतिचरातिदुर्लभाम् । प्रेत्यभवे परमसुखं यदि काससि त्वमिति किं बहुना ? इति श्रुत्वा स जल्पति यद्यहमेवंविधमुपदिशामि । नो नरपतये तदा ममाप्रसादो भवति नियमेन ॥ 102 ॥ भृतघटस्येव नीरं बहिर्लोठयान्त तवोपदेशाः । ततो विमलेन मौनं प्रतिपन्नं तस्य विषये ॥ 10 ॥ ततः स विपन्नविरतिर्विगतरतिजिनमते संजातः । अतिघनानर्थदण्डं करोति तथा कारयति च ॥ 104 ॥ अथान्यदा कदाचिन्निरर्थकं कोऽपि बहु कदयित्वा । मुक्तो द्रव्यं गृहीत्वा तेन प्रक्रुष्टेन स एषः । / 105 ॥ अभिमरप्रयोगपूर्व पञ्चत्वं प्रापितोऽकृतधर्मः । प्रथमपृथिव्यां प्राप्तस्तत उद्वृत्तः सन् ॥ 106 ॥ भ्रमित्वा भवे कत्यपि हि सुतीक्ष्णदुःखान्यनुभूय । सेत्स्यति धुतकर्मा प्राप्तचरणः समाधिना ॥ 107 ॥ विमलः पुनर्विमलमतिरस्खलितं पालयित्वा गृहिधर्मम् । विधिनाऽऽराध्य परलोकमार्गमथ स गतः स्वर्गम् ॥ तस्माद् यथैवं विमलेन पालितं निरतिचारव्रतमेतत् । तथान्यैरपि भव्यैः पालयितव्यं सदाकालम् ॥ 109 ॥ Page #58 -------------------------------------------------------------------------- ________________ कंदपदण्पसपणाई वयणाई जंपए जो सो । तैयगुणव्वयधारी भमै भवे मित्तसेणुव्व ॥ 1 ॥ तथाहि; - / बहुभवपव्वकलिया जणमणपरहायणी रसप्पवरा । उच्छूलट्ठिन्त्र पुरी अस्थि औज्झत्ति नामेण ॥ 2 ॥ इक्खा गर्वस संभूयभूरिभूमीसराण सम्मि । जाओ तत्थ नरिंदो जयचन्दो चंदकुंदजसो ॥ 3 ॥ तस्स अगमसि पयदंसणनामिया अमियसीला । ताणं च सुओ चंदो मंदो सद्धम्मकज्जमि ॥4॥ सेनपुरोहितएण मित्तणेण सह वसंतम्मि । संपत्तो उज्जाणे सो कुमरो मारसमरूवो ॥5॥ कीलासेलसिलाए एलावणारिगयाए गयसंगो । एगो महातवस्सी तदंसणगोयरे पत्तो ॥ 6 ॥ अरिहोत्ति कलिय पणओ तणवि सद्धम्मलाभपुव्वं तु । संभासिऊण भणिया निसुणह हियमप्पणो भद्दा ! ॥ जह कमलसरं मरुमंडलम्मि रयणंव रोरगेहम्मि । तह नरजम्मं जिणधम्मरम्ममिह दुल्लहं लोए । / 8 / / सो दुवि भणिओ जिहिं जियर दोसमोहेहिं । जैगिहिभेएण तहा दसवारसभेअओ चेव ॥9॥ अमत्येहिं पढमस्स तेहिं गहिओ गिहीण सद्धम्मो । समगं कुणंति दुन्निवि, अहन्नया मित्तणेण ॥ 10 ॥ भणिओ रहम्मि कुमरो अपुत्र किंपि तुज्झ विन्नाणं । पयडेमि जै तुहाणा हवेइ तो पभणए कुमरो ॥ 11 ॥ पडेसु निव्वियप्पं तो तेणं स्यणिमज्झयारम्मि । जंबुयसरेण लवियं तं सुणिउं जंबुहि बहि ॥ 12 ॥ तह लवियं उच्चुच्चं ताण सरेणं जहा समग्गोवि । निद्दापरव्वसोवि हु समुट्ठिओ तक्खणेण जो ॥ 13 ॥ तत्तो कुक्कुडरसियं कुणै तओ तेवि तह रसंति जहा । तरलियनिदो लोओ मुणै निसीहेवि निसिविरमं ॥ 1 कन्दर्पदर्पोत्सर्पणानि वचनानि जल्पति यः सः । तृतीयगुणत्रतधारी भ्रमति भवे मित्रसेन इव ॥ 1 ॥ बहुभव्यपर्वकलिता जनमनःप्रल्हादनी रसप्रवरा । इक्षुयष्टिरिव पर्यस्त्ययोध्येति नाम्ना ॥ 2 ॥ इक्ष्वाकुवंशसंभूतभूरिभूमीश्वराणां वंशे । जातस्तत्र नरेन्द्रो जयचन्द्रश्चन्द्रकुन्दयशाः ॥ 3 ॥ तस्यास्त्यग्रमहिषी प्रियदर्शननामिकाऽमृतशीला । तयोश्च सुतश्चन्द्रो मन्दः सद्धर्मकायें ॥ . सेनपुरोहिततनयेन मित्रसेनेन सह वसन्ते । संप्राप्त उद्याने स कुमारो मारसमरूपः ॥ 5 ॥ क्रीडाशैलशिलायामेलावनपरिगतायां गतसङ्गः । एको महातपस्वी तद्दर्शनगोचरे प्राप्तः ॥ 6 ॥ अर्ह इति कलायत्वा प्रणतस्तेनापि सद्धर्मलाभपूर्व तु । संभाष्य भणितौ शृणुतं हितमात्मनो भद्रौ ! ॥ 7 ॥ यथा कमलप्सरो मरुमण्डले रत्नमिव रोरगेहे । तथा नरजन्म जिनधर्मरम्यामिह दुर्लभं लोके ॥ 8 ॥ सद्विविकल्प भणितो जिनैर्जितरागद्वेषमोहैः । यतिगृहिभेदेन तथा दशद्वादशभेदतश्चैव ॥ 9 ॥ . असमर्थाभ्यां प्रथमस्य ताभ्यां गृहीतो गृहिणां सद्धर्मः । समं कुरुतो द्वापि, अथान्यदा मित्त्रसेनेन ॥ 10 ॥ भणितो रहसि कुमारोऽपूर्वं किमपि तव विज्ञानम् । प्रकटयामि यदि तवाज्ञा भवति ततः प्रभणति कुमारः ॥ 11 ॥ प्रकटय निर्विकल्पं ततस्तेन रजनिमध्ये । जम्बुकस्वरेण लपितं तत् श्रुत्वा जम्बुकैर्बहिः ॥ 12 ॥ तथा लपितमुच्चोच्चं तेषां स्वरेण यथा समग्रोऽपि । निद्रापरवशोऽपि हि समुत्थितस्तत्सुणेन जनः ॥ 13 ॥ 'ततः कुर्कुटरसितं करोति ततस्तेऽपि तथा रसन्ति यथा । तरलितनिदो लोको जानाति निशीथेऽपि nishaaviraamm॥ || Page #59 -------------------------------------------------------------------------- ________________ 508 सुपासनाह तरिअम्मि--- तह पारेवयरसियं कुणै तहामुदियं लहुं जेण । दिहसीलाउवि नारीउ हुति कंदप्पवसगाओ ॥ 15 ॥ तो कुमरेणं भणियं तयभिमुहं मा करेसु तुममेवं । तैयगुणब्धयपढमो ऐयारो एस जं भणिओ ॥ 16 ॥ तं सौं सो कंदणभावजओ नेय कहवि उवरमई । केलीरसियत्तणओ कुप्ररेण उबेहिओ तत्तो ॥ 17 ॥ कस्सवि भडस्स भजं पौत्थवैयं अहन्नया दट्टुं । तह कहवि कुणै सो सुरयकूरियं तप्पुरो जेण ॥ 18 ॥ कंदप्पपीडिया सा सहसा तस्सेव विलैया कंठे । तो तदियरो दटुं रुटो तज्जेइ तं एवं ॥ 19 ॥ रे धिट्ट ! तर एसा कंदप्पारवसा कया मुद्धा । सुस्सीलावि वराई तो सो तं बंधए धणियं ॥ 20 ॥ भणइ य कुमारभित्तं तासि जओ तो हणेमि नो सहसा । तं सोऊणं कुमरो मोयावै तस्स पासाओ । आणई य गिह बंधेहि पीडियं तं भणेइ तो कुमरो । बंधव ! इहंपि पत्तं वयाइयरणतरुकुसुमं ॥ 22 ॥ फलमणुहविसि तं पुण परत्त ऐतिक्खदुक्खसंजणयं । जं वारिओवि तैया नोवरओ इयियाराओ|)23॥ ता अजवि तं सुपरसु अरिहं देवो गुरू य नाणधरा । आलोयसु दुचरियं तह खामसु पान्निस्ण्घाय्॥24॥ तेणवि कुमरो भणिओ बंधव ! बंधेहिं पीडिओ gaaddhN। na saremi अहं किंचिवि ता किंचिवि कुणसु प्द्दियार्ण्॥ इय पभणंतो मरिटं उववन्नो करिवरो स विझम्मि । तत्तो भवम्मि भमिउं भवट्टगं तो स सिज्झिहिही । / कुमरोवि निरइयारं सावगधम्मं चिरंपि पालेउं । विहिणा पवनचरणो सासयसोक्खं गओ मोक्ख्||।27॥ ॥ इति तृतीयगुणवते प्रथमातिचारविपाके मित्रसेनकथानकं समाप्तम् ॥ तथा पारापतरासितं करोति तथामुद्रितं लघु येन । दृढशीला अपि नार्यों भवन्ति कन्दपवशाः ॥ 15 ॥ ततः कुमारेण भणितं तदभिमुखं मा कुरुष्व त्वमेवम् । तृतीयगुणवतप्रथमोऽतिचार एष यद् भणितः ॥ 16 ॥ तत् श्रुत्वा स कन्दर्पभावतो नैव कथमप्युपरमति । केलीरसिकत्वतः कुमारेणोपेक्षितस्ततः । / 17 / / कस्यापि भटस्य भार्यां प्रोषितपतिकामथान्यदा दृष्ट्वा । तथा कथमपि करोति स सुरतकूजितं तत्पुरो येन । / कन्दर्पपीडिता सा सहसा तस्यैव विलगिता कण्ठे । ततस्तद्देवरो दृष्ट्वा रुष्टस्त यति तमेवम् ॥ 19 ॥ रे धृष्ट ! त्वयैषा कन्दर्पपरवशा कृता मुग्धा । सुशीलापि वराकी ततः स तं बध्नाति गाढम् ॥ 20 ॥ भणति च कुमारमित्त्रं त्वमसि यतस्ततो हन्मि नो सहसा । तत् श्रुत्वा कुमारो मोचयति तस्य पाश्र्वात् । 21, आनयति च गृहं बन्धैः पीडितं तं भणति ततः कुमारः । बान्धव ! इहापि प्राप्तं व्रतातिचरणतरुकुसुमम् ॥ फलमनुभविष्यसि त्वं पुनः परत्रातितीक्ष्णदुःखसंजनकम् । यद् वारितोऽपि तदा नोपरत इत्य्तिचारात्॥23॥ तस्मादद्यापि त्वं स्मराहन्तं देवं गुरूंश्च ज्ञानधरान् । आलोचय दुश्चरितं तथा क्षमय प्राणिसंघातम् ॥ 24 ॥ तेनापि कुमारो भाणतो बान्धव ! बन्दैः पीडितो गाढम् । न स्मराम्यहं किञ्चिदपि तस्मात्कञ्चिदपि कुरु प्र्तिकार्म्॥ इति प्रभणन् मृत्वापपन्नः करिवरः स विन्ध्ये । ततो भवे भ्रमित्वा भवाष्टकं ततः स सेस्यति ॥ 26 ॥ कुमारोऽपि निरतिचारं श्रावकधर्म चिरमपि पालयित्वा । विधिना प्रपन्नचरणः शाश्वतसौख्यं गतो मोक्षम ॥ 27 ॥ Page #60 -------------------------------------------------------------------------- ________________ भंडाईणव नयणाइयाण सवियारकरणमिह भणिय । कुक्कुइयं, तं कुणई जो सो सीहोव्व लहै दुई ॥ 1 ॥ tathAhi;bahupattapattasohaM ससिरीयं रायहं सकयसोहं । पउमंव पोयणपुरं भरहे पुरमत्थि सुपसिद्ध ॥ 2 ॥ तत्थथि धणयसिट्ठी वणव्य पिया य तस्स सोमसिरी । ताण तणओ सीहो मित्तो तस्सत्थिं सहदेवो । सहपं मुकीलिओ कीलणत्थयह अन्नया य तत्थेव । रैसागराभिहाणे उज्जाणे तेण सह पत्तो ॥ 4 ॥ कीलै विविहेविलासेहिं जाव ता तत्थ सुणै महुरझुणि । तो तयणुमारओ सो वच्चंतो पिच्छए सूरिं ॥ बहुमुणिवणपरियरियं छणससिबिंब तारयसणाई । धम्मंव मुत्तिमंतं देसतं भूरिभव्वाण ॥ 6 ॥ सग्गापवग्गमगं, तो तं नमिऊण तत्थ उवविहो । पुच्छइ सिंहो मूरि भयवं! मे संसय हरसु । / 7 / / किं धम्मपि कुणतो लच्छिन्भंस लहेइ कोवि न्रो?| लाभतरायवसओ लहइच्चिय भणइ तत्थ गुरू ॥ 8 ॥ तो सीहेणं भणियं लच्छिन्भंस लहेइ धम्मीवि । जै पहु ! ता पज्जतं धम्मेण किलेसमूलेणं ॥ 9 ॥ तो भगइ मुणिवरिंदो जैवि हु धम्मतरायदोसेणं । होइ विहवस्स नासो पुणोवि धम्माउ पावेइ ॥ 10 ॥ सविसेसं धणलाभं निच्छयसारं करेइ जै धम्मं । दिटुंतो इह सिट्ठी मुणिदासो, सुणसु उवुत्तो॥11॥ tathAhi;devaviNimmiyagurusubbhathUbhasobhAe महुरनयरीए । आसि मुणिदाससिट्टी अमुणियविहवपरिमाणो ॥ 12 ॥ अविचलसम्मत्तधरो कम्मवसा तस्स अन्नया विहवो । सव्वोवि परिभट्ठो अवमाणपयं तओ जाओ ॥ लोयाणं बंधूणं नरवइणो नियसुयाण भजाए । किं बहुणा, पडिवयणपि तस्स नो देइ कोवि तहिं ॥ 14 ॥ विटादानामिव नयनादिकानां सविकारकरणमिह भणितम् । कौकुच्यं, तत्करोति यः स सिंहवल्लभते दुःखम् । / बहुपा(प)त्रप्राप्तशोभं सश्रीकं राजहंसकृतशोभम् । पद्ममिव पोतनपुर भरते पुरमस्ति सुप्रसिद्धम् ॥ 2 ॥ तत्रास्ति धनदश्रेष्ठी धनद इव प्रिया च तस्य सोमश्रीः । तयोस्तनयः सिंहो मित्त्रं तस्यास्ति सहदेवः ॥ 3 ॥ सहपांशुक्रीडितः क्रीडनार्थमथान्यदा च तत्रैव । रतिसागराभिधान उद्याने तेन सह प्राप्तः ॥ 4 ॥ क्रीडति विविधविलासर्यावत्तावत्तत्र शृणोति मधुरध्वनिम् । ततस्तदनुसारतः स वजन् पश्यति सूरिम् ॥ 5 ॥ बहुमुनिगणपरिकरितं क्षणशशिबिम्बमिव तारकासनाथम् । धर्ममिव मूर्तिमन्तं दिशन्तं भूरिभव्येभ्यः ॥ 6 ॥ स्वर्गापवर्गमार्ग, ततस्तं नत्वा तत्रोपविष्टः । पृच्छति सिंहः सूरिं भगवन् ! मे संशयं हर ॥ 7 ॥ किं धर्ममपि kurvalla~kSmIbhraMzaM लभते कोऽपि नरः ? / लाभान्तरायवशतो लभत एव भणति तत्र गुरुः ॥ 8 ॥ ततः सिंहेन भणितं लक्ष्मीभ्रंशं लभते धर्म्यपि । यदि प्रभो ! तदा पर्याप्तं धर्मेण क्लेशमूलेन ॥ 9 ॥ ततो भणति मुनिवरेन्द्रो यद्यपि धर्मान्तरायदोषेण । भवति विभवस्य नाशः पुनरपि धर्मात्प्राप्नोति ॥ 10 ॥ सविशषं धनलाभ निश्चयसारं करोति यदि धर्मम् । दृष्टान्त इह श्रेष्ठी मुनिदासः, शृणूपयुक्तः ॥ 11 ॥ देवविनिर्मितगुरुशुभ्रस्तूपशोभायां मथुरानगर्याम् । आसीन्मुनिदासश्रेष्ठ्यज्ञातनिजविभवपरिमाणः ॥ 12 ॥ अविचलसम्यक्त्वधरः कर्मवशात्तस्यान्यदा विभवः । सर्वोऽपि परिभ्रष्टोऽपमानपदं ततो जातः ॥ 13 ॥ Page #61 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मिसो उण अविसन्नमणो तिकालं कुणै भावओ पूयं । सैकारियजिणमंदिरजिगपडिमाए जहासत्तिं ॥ 15 ॥ तत्तणया तो सिद्धि सीयंत विनि विरम पूयाए । एत्तियकालं हटे जै तं चिढेइ वणिजकए ॥ 16 ॥ तो नहु खूणं जायै भोयणओ, वत्थमाइयं सव्वं । अम्हे उण परगेहे कम्मं काऊणुवन्जिस्सं ॥ 17 ॥ इहलोइच्चिय दिढें पूयाइ फलं जिणिदविवाणं । तहवि न विरमसि एईए नूण मूढो सि तं बूढ ! / / 18 / / तो ताणं पइ जंपइ मा मेवं वयह धम्मचाएणं । जम्हा न कजसिद्धी जायै जीवाण कैयावि । / 19 / / जं पुण दारिददुहं समागयं अम्ह एत्य जम्मम्मि । तं पुव्वजम्मयावस्स विलसियं जेणिमं भणियं ॥ 20 ॥ सुंदरधम्मरयाणवि विसमं विहिविलसियं समावडै । जं तत्थ कारणमिणं अन्नभवे खंडिओ धम्मो ॥ तो जाउ सिरी विडंतु बंधवा हौ लोयावमाणं । तहवि न जिणिदपयं वजिस्समहं जओ भणियं ॥ पूयाए जिणिदाणं फलमिह सग्गापवग्गसोक्खाई । तम्हा तुम्हेवि हु इत्थ आयरं कुणह इय भणिए ॥ तयभिमुहं भणइ जणो जह जह जिणपूयगं तुमं कुणसि । तह तह दालिदतरू सुफलफलं फलै तुह गेहे ॥ इय मुणिउं जणवायं धमक्खिसत्ति मन्नमाणो सो । चइऊण पुरं पत्तो पञ्चासन्नम्मि गामम्मि ॥ 25 ॥ तत्थवि गिहपडिमाए तिकालं कुणै पूयमणवज । अह चउमासगदिवसे सो पत्तो महुरनयरीए ॥ 26 ॥ जिणमंदिररस दारे तो मालाकारिणी भणइ सिटिं । चउसर मेगं कुसुमाण गिण्ह पूएसु जिविवं । / तो गिण्हइ नो सिट्ठी दयाभावा भणेइ सा एवं । तुज्झ पसाएण इमेलंकारा अम्ह देहम्मि ॥ 28 ॥ लोकानां बन्धूनां नरपतेनिजसुतानां भार्यायाः । किं बहुना, प्रतिवचनमपि तस्य नो ददाति कोऽपि तत्र ॥ 14 ॥ स पुनरविषण्णमनास्त्रिकालं करोति भावतः पूजाम् । स्वकारितजिनमन्दिरजिनप्रतिमाया यथाशक्ति ॥ 16 ॥ तत्तनयास्ततः श्रेष्ठिनं सीदन्तं वन्ति विरम पूजायाः । इयत्कालं हट्टे यदि त्वं तिष्ठसि वाणिज्यकृते ॥ ततो न खलु क्षणं जायते भोजनतः, वस्त्रादिकं सर्वम् । वयं पुनः परगेहे कर्म कृत्वोपार्जयिष्यामः ॥ 17 ॥ इहलोक एव दृष्टं पूजायाः फलं जिनेन्द्रबिम्बानाम् । तथापि न विरमस्येतस्या नूनं मूढोऽसि त्वं वृद्ध ! ॥ 18 ॥ ततस्तान् प्रति जल्पति मा मैवं वदत धर्मत्यागेन । यस्मान्न कार्यसिद्धिर्जायते जीवानां कदापि ॥ 19 ॥ यत्पुनर्दारिद्रयदुःख समागतं ममात्र जन्मनि । तत्पूर्वजन्मपापस्य विलसितं येनेदं भणितम् ॥ 20 ॥ सुन्दरधर्मरतानामपि विषमं विधिविलासितं समापतति । यत्तत्र कारणमिदमन्यभवे खण्डितो धर्मः ॥ 21 ॥ ततो यातु श्रीविघटन्तां बान्धवा भवतु लोकापमानः । तथापि न जिनेन्द्रपूजां वर्जयिष्याम्यहं यतो भणितम् । पूजाया जिनेन्द्राणां फलामिह स्वर्गापवर्गसौख्यानि । तस्माद् यूयमपि खल्वत्रादरं कुरुतेति भणिते ॥ 23 ॥ तदभिमुखं भणति जनो यथा यथा जिनपूजनं त्वं करोपि । तथा तथा दारिद्रयतरुः सुफलफलं फलति तव गेहे। इति ज्ञात्वा जनवादं धर्महेलेति मन्यमानः सः । त्यक्त्वा पुरं प्राप्तः प्रत्यासन्ने ग्रामे ॥ 25 ॥ तत्रापि गृहप्रतिमायास्त्रिकालं करोति पूजामनवद्याम् । अथ चतुर्मासदिवसे स प्राप्तो मथुरानगर्याम् ॥ 26 ॥ जिनमन्दिरस्य द्वारे ततो मालाकारिणी भणति श्रेष्ठिनम् । चतुर्मालामेकां कुसुमानां गृहाण पुजय जिनबिम्बम् । 1 क. ख. फलिही तुमति य गेम्मि । Page #62 -------------------------------------------------------------------------- ________________ सीह्खा। चारकरण तुमए कुसुमाई गिण्हियाई सयकालं । ता गिण्हसु एयाई पुण्णं तुम्हाण मे दिन्नं ॥ 29 ॥ पूयसु जिणिंदविंबं तो सिट्टी कुणै ताई नियहत्थे । निस्सीहियं भणेउं पविसइ विहिणा जिणसमीवे । / भत्तिभरनिभरुभिन्नबहलरोमंचकंचुइज्जतो । पूयै जिणिदबिंब इय भावंतो पणे सिट्ठी ॥ 31 ॥ धन्नो हं जेण मए अणोरपारम्मि भवसमुदम्मि । भवसयसहस्सदुलहं लद्धं सद्धम्मजाणंति । / 32 ॥ एयस्स पभावेणं पालिजंतस्स सह पयत्तेण । जम्मंतरेवि जीवा पावंति न दुक्खदोहग्गं ॥ 33 ॥ चिंतामणी औव्यो एस औव्वो य कप्परुक्खोति । एसो परमो मंतो एयं परमामयं इत्थ ॥ 34 ॥ तेसिं नमो तेसिं नमो भावेण पुणो पुणोवि तेसिं नमो । अणुवकयपरहियरया जीवाण कर्हिति जे ध्म्म्। सुलहो विमाणवासो एगच्छत्तावि मेइणी सुलहा । लोगम्मि नवरि दुलहो जणेण जिणदेसिओ धम्मो । / ता दुल्लंभो लद्धो धम्मो सव्वन्नुपयणाईओ । अन्नण मे न कज्जं इय चिंतिवि वंदए देवे ॥ 37 ॥ जिणवंदणावसाणे पिच्छइ वक्खाणमंडवे सूरिं । वागरमाणं धम्म सम्म भव्वाण तो सिट्ठी ॥ 38 ॥ वंदै दूरटिओ तं सूरीवि हु सायरं गुरुगिराए । दाऊणं धम्मलाभं तप्पुरओ साहए एवं ॥ 39 ॥ जलहिवडियंव रयणं दुलहं मणुयत्तमित्थ संसारे । ता लणं एवं जइयव्वं सुगैमग्गम्मि ॥ 40 ॥ स चायम् :-- पूया जिणिदेसु रई वएसु जत्तो य सामाइयपोसहेसु । दाणं सुपत्ते सवणं सुतित्थे सुसाहुसेवा सुमईइ मग्गो ॥ 41 ॥ ततो गृह्णाति नो श्रेष्ठी द्रव्याभावाद्भणति सैवम् । तव प्रसादनमेऽलङ्कारा मम देहे ॥ 28 ॥ इच्छाक्रयण त्वया कुसुमानि गृहीतानि सदाकालम् । तस्माद् गृहाणैतानि पुण्यं युष्मभ्यं मया दत्तम् ॥ 29 ॥ पूजय जिनेन्द्रबिम्बं, ततः श्रेष्ठी करोति तानि निजहस्ते । नैषेधिकी भणित्वा प्रविशति विधिना जिनसमीपे । भक्तिभरानिर्भराद्भिन्नबहलरोमाञ्चकञ्चुकायमानः । पूजयति जिनेन्द्रबिम्बमिति भावयन्मनसि श्रेष्ठी ॥ 31 ॥ धन्योऽहं येन मयाऽनादिपारे भवसमुद्रे । भवशतसहस्रदुर्लभं लब्धं सद्धर्मयानामिति ॥ 32 ॥ एतस्य प्रभावेण पाल्यमानस्य सदा प्रयत्नेन । जन्मान्तरेऽपि जीवाः प्राप्नुवन्ति न दुःखदौर्भाग्यम् ॥ 33 ॥ चिन्तामणिरपूर्व एषोऽपूर्वश्च कल्पवृक्ष इति । एष परमो मन्त्र एतत् परमामृतमत्र ॥ 34 ॥ तेभ्यो नमस्तेभ्यो नमो भावेन पुनः पुनरपि तेभ्यो नमः । अनुपकृतपरहितरता जीवानां कथयन्ति ये धर्मम् ॥ सुलभो विमानवास एकच्छत्रापि मेदिनी सुलभा । लोके केवलं दुर्लभो जनेन जिनदेशितो धर्मः ॥ 36 / / तस्माद् दुर्लभो लब्धो धर्मः सर्वज्ञपूजनादिकः । अन्येन मे न कार्यमिति चिन्तयित्वा वन्दते देवान् ॥ 37 ॥ गिनवन्दनावसाने पश्यति व्याख्यानमण्डपे सूरिम् । व्याकुर्वन्तं धर्म सम्यग् भव्येभ्यः, ततः श्रेष्ठी ॥ 38 ॥ वन्दते दूरस्थितस्तं सूरिरपि हि सादरं गुरुगिरा । दत्त्वा धर्मलाभं तत्पुरतः कथयत्येवम् ॥ 39 ॥ जलधिपतितमिव रत्नं दुर्लभं मनुजत्वमत्र संसारे । तस्माल्लब्ध्वैतद् यतितव्यं सुगतिमार्गे ॥ 40 ॥ पूजा जिनेन्द्रेषु रतिव्रतेषु यत्नश्च सामायिकपौषधेषु । Page #63 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मि 1 इच्चावित्यरेण कहियाए देसणाए सुरीहिं । सिट्टी जंकि संवेगनिन्भरं सूरिसमुहमिणं ॥ 42 ॥ तुज्झ पसाएण महं निचं निव्वहर नाह ! जिणपूया । किंपुण पहु ! अंगरुहा कुणंति अपत्तियं बहुयं ॥ जयंति तहा विज्जइ न किंपि घूयाए तुह फलं ताय ! / पुण्वज्जियाचि लच्छी नवरं नीहरै ढाओ ॥ मा अर्त् एवं धम्मेण धर्ण इमस्स हारवियं । मम पुण मणयंपि न किंपि माणसे फुरै तव्ववणं ॥ ता थिरकरणोवाओ हविज्ज जै कोवि ताणवि मुणिंद ! / तो निव्वहिज धम्मो सुहेण मह नाह ! इय वोतु ॥ मोणेण ठिओ सिट्ठी उवयारं जाणिऊण सूरीवि । उवइसइ तस्स मंतं निरवज्जं पढियसिद्धं च ॥ 47 ॥ कसिणच उदसिरयणीए अद्धरत्तम्मि पेयत्रणमज्झे । काउस्सग्गेण ठिओ सुमरिज्जतु तं इमं मतं ॥ 48 ॥ तो पच्चक्खो होही कबड्डजक्खो मुहुत्तमित्तेण । मणिही सो तुह समुहं अभिरुइयं मग्गसु वरंति ॥49 ॥ तो तुमए सो एवं एवं वत्तव्यओत्ति भणिऊण । सूरीवि विहारेणं अन्नत्थ गओ तओ सिट्टी ॥ 50 ॥ भवसम्म पत्तो मसाणभूमीए कहियविहिपुत्रं । काउस्सग्गम्मि टिओ तो पुन्पुत्तं समम्गंपि ॥ तह जाये जह भणियं जक्खाभिमु भै तो सिट्ठी । चउमासदिणे पूया जा विहिया चउसरेण मए । ती फलेण पसायं कुणसु तुमं अस्थि तुज्झ जै सत्ती । इ सुणिउंसो जक्खो उनओगे देइ अवहीए । / उल्लवियं तो तेण तीए फलं वियरिउ असतो है । जम्हा जिणस्स पूयाए एक्कसि भावविहियाए ॥ सग्गसिरीवि हु लब्भइ ऐवित्थिन्ना ममं च सा नत्थि । वंतरजाईओ है ता अन्नं भणसु तं किंपि ॥ 512 दानं सुपात्रे श्रवणं सुतीर्थे सुसाधुसेवा सुगतेर्मार्गः ॥ 41 ॥ इत्यादिविस्तरेण कार्थतायां देशनायां सूरिभिः । श्रेष्ठी जल्पति संवेगनिर्भरं सूरिसम्मुखमिदम् ॥42 ॥ तव प्रसादेन मम नित्यं निर्वहति नाथ ! जिनपूजा । किन्तु प्रभो ! अङ्गरुहाः कुर्वन्त्यप्रत्ययं बहुम् ॥43॥ जल्पन्ति तथा विद्यते न किमपि पूजायास्तव फलं तात ! / पूर्वार्जितापि लक्ष्मीः किन्तु निस्सरति गेहात् ॥44 ॥ लोकोऽपि भणत्येवं धर्मेण धनमस्य नाशितम् । मम पुनर्मनागरि न किमपि मानसे स्फुरति तद्वचनम् ॥ 45 ॥ तस्मात्स्थिर करणोपायो भवेद्यदि कोऽपि तेषामपि मुनीन्द्र ! / ततो निर्वहेद् धर्मः सुखेन मम नाथ ! इत्युक्त्वा ॥ मौनेन स्थितः श्रेष्ठ्युपकारं ज्ञात्वा सूरिरपि । उपदिशति तस्य मन्त्रं निरवद्यं पठितसिद्धं च ॥ 47 ॥ कृष्ण चर्तुदशीरंजन्यामर्धरात्रे प्रेतवनमध्ये । कायोत्सर्गेण स्थितः स्मरेस्त्वमिमं मन्त्रम् ॥ 48 ॥ ततः प्रत्यक्षो भविष्यति कपर्दियक्षो मुहूर्तमात्रेण । मणिष्यति स तब संमुखमभिरुचितं मार्गय वरमिति ॥ 49 ॥ ततस्त्वया स एवमेवं वक्तव्य इति भणित्वा । सूरिरपि विहारेणान्यत्र गतस्ततः श्रेष्ठी ॥ 50 ॥ भणितदिवसे प्राप्तः श्मशान भूमौ कथितविधिपूर्वम् । कायोत्सर्गे स्थितस्ततः पूर्वोक्तं समग्रमपि ॥ 51 ॥ तथा जातं यथा भणितं यक्षाभिमुखं भणति ततः श्रेष्ठी । चतुर्मासदिने पूजा या विहिता चतुर्मालेन मया ॥ 52 ॥ तस्याः फलेन प्रसादं कुरुष्व त्वमस्ति तव यदि शक्तिः । इति श्रुत्वा स यक्ष उपयोगं ददात्यवधेः । ,53 ॥ उल्लपितं ततस्तेन तस्याः फलं वितरीतुमशक्तोऽहम् । यस्माज्जिनस्य पूजयैकया भावविहितया ॥ 54 ॥ स्वर्गश्रीरपि हि लभ्यतेऽतिविस्तीर्णा मम च सा नास्ति । व्यन्तरजातीयोऽहं तस्मादन्यद्भण त्वं किमपि ॥ 55 ॥ 1 Page #64 -------------------------------------------------------------------------- ________________ मीह्खा। सा भणइ जक्ख ! तुह दसणेण तुट्टो अहं वयसु ठाणं । जिणधम्मपभावेणं किं मह तं जं न होहित्ति ? ॥ तो तं पइ सो जपइ ससत्तिओ तुह करेमि वच्छल्लं । साहम्मिउत्ति काउं तेणाणुपए भणइ जक्खो । तुह गेहे चउसुवि कोणएसु चिट्ठति गुरुनिहान्नाई। गिण्हेयव्वाई तए इयत्रोत्तुपदसणं पत्तो ॥ 58 ॥ पच्छिमनिसाए सिट्ठी पत्तो गेहम्मि भणइ नियतणए । जै धम्मे कुणा मई तो इह जम्मेवि तुम्हाणं । / दंसेमि फलमुयारं, तो ते जंपति जै इमं कुणसि । तो निउणतरं धम्मं तुज्झ सयासाउ पकरेमो ॥ 60 ॥ दाऊण ताण सवहं तिक्कालं जिणगिहस्त गमणम्मि । पूयाईकरणम्मि य पयंसिओ तो निहीं एगो॥61॥ da8 महप्पमाणं पडिपुण्णं टंकयाण तं हिट्ठा । सव्वं चिय तव्ययणं कुणंति भावेण पैदियह ॥ 62 ॥ तत्तो कमेण निहिणो सेसावि पयंसिया गिहस्संतो । अह अन्नया य पत्तो सोच्चिय मुरी तहि, तत्तो । नियसबसुएहि समं महंतरिद्धीए ताण नमणत्थं । सिट्ठी पत्तो अन्नोवि पुरजणो विहियसिंगारो ॥ 64 ॥ ति पयाहिणीकरेउं नमिउं सुरिं न याइदरम्मि । उवविठ्ठा सच्चेवि हु तो सिट्ठी भणइ स्म्य्म्मि॥65॥ भयवं ! मज्झ सुयाणं सम्मत्ताई गिहत्थसद्धम्मो । उबैसिऊणं दिजौ मुरीवि तहेव तं कुणै ॥ 66 ॥ इय सोऊणं भणियं सीहेणं नाह ! मज्झवि कहेह । विस्थरओ गिहिधम्मं जेणाहं तं पवज्जेमि ॥ 67 ॥ . तो कहै गुरू तस्सवि अन्नेसिपि हु तओ य केणावि । सम्मत्तं पडिवन्नं तह केणविणुव्वयाईणि ॥ 68 ॥ सहदेवेण समं पुण सीहो गिण्हेइणत्थदंडवयं । सम्मत्तजुअं साहै तस्स सरूवं गुरूवि इमं ॥ 69 ॥ पाचोवएसहिंसप्पयाणओ अट्टझाणकरणाओ । मज्जाइपमायाओ अणत्थदंडो भवे चौहा ॥ 70 ॥ स भणति यक्ष ! तव दर्शनेन तुष्टोऽहं व्रज स्थानम् । जिनधर्मप्रभावेण किं मम तद्यन्न भविष्यतीति ? ॥ 56 ॥ ततस्तं प्रति स जल्पति स्वशक्तितस्तव करोमि वात्सल्यम् । साधर्मिक इति कृत्वा तेनानुमते भणति यक्षः ॥ तव गेहे चतुर्वपि कोणेषु तिष्ठन्ति गुरुनिधानानि । ग्रहीतव्यानि त्वयेत्युक्त्वाऽदर्शनं प्राप्तः ॥ 58 ॥ पश्चिमनिशायां श्रेष्ठी प्राप्तो गेहे भणति निजतनयान् । यदि धर्म कुरुत मतिं तत इह जन्मन्यपि युष्माकम् । / दर्शयामि फलमुदारं, ततस्ते जल्पन्ति यदीदं करोधि । ततो द्विगुणतरं धर्म तव सकाशात्प्रकुर्मः ॥ 6 ॥ दत्त्वा तेषां शपथं त्रिकालं जिनगृहस्य गमने । पूजादिकरणे च प्रदर्शितस्ततो निधिरेकः ॥ 61 / / दृष्ट्वा महाप्रमाणं परिपूर्ण टङ्ककानां तं हृष्टाः । सर्वमेव तद्वचनं कुर्वन्ति भावेन प्रतिदिवसम् ॥ 62 ॥ ततः क्रमेण निधयः शेषा अपि प्रदर्शिता गृह स्यान्तः । अथान्यदा च प्राप्तः स एव सूरिस्तत्र, ततः ॥ 63 ॥ निजसर्वसुतैः समं महद्धर्या तेषां नमनार्थम् । श्रेष्ठी प्राप्तोऽन्योऽपि पुरजनो विहितशृङ्गारः ॥ 64 ॥ त्रिः प्रदक्षिणीकृत्य नत्वा सूरिं न चातिदूरे । उपविष्टाः सर्वेऽपि हि ततः श्रेष्ठी भणति समये ॥ 65 ॥ भगवन् ! मम सुतानां सम्यक्त्वादिर्गृहस्थसद्धर्मः । उपदिश्य दीयतां सूरिरपि तथैव तत्करोति ॥ 66 ॥ इति श्रुत्वा भणितं सिंहेन नाथ ! ममापि कथयन । विस्तरतो गृहिधर्म येनाहं तं प्रपद्ये ॥ 67 / / ततः कथयति गुरुस्तस्याप्यन्येषामपि हि ततश्च केनापि । सम्यक्त्वं प्रतिपन्नं तथा केनाप्यणुव्रतादीनि ॥ 68 ॥ सहदेवेन समं पुनः सिंहो गृह्णात्यनर्थदण्डवतम् । सम्यक्त्वयुतं कथयति तस्य स्वरूपं गुरुरपीदम् ॥ 19 ॥ Page #65 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मिअहिगरणपौणकरणं भोगुवभोगाण अहियकरणं च । अणवरयं मोहरियं कंदप्पं तह य कुक्कुइयं ॥ 7 ॥ वज्जेयव्यं गिहिणा अणत्थदंडव्वयं धरतेण । इय निसमिऊण समगं भत्तीए सीहसहदेवा ॥ 72 ॥ तत्तो नमिऊण गुरुं गिहम्मि पत्ता कुणंति जिणधम्मं । अह अन्नया य सीहो हट्टे क्वहरै जा ताव । / रायसुहासियभासी भंडो पत्तो भणेइ तयभिमुहं । कड्ढेसु वैणिय ! कोडिं वैहियावट्ठाण दड्ढाण । / 74 / / तो तह करेइ सीहो सोवि हु अप्पेइ विंटयं तस्स । मुल्लं ठविऊण तओ फालावै कन्नमूलम्मि ॥ 75 / / सव्वेवि वैहियवहे भणइ य न कयावि सवणविवरेसु । मज्झ पविट्ठो एसो चरचरसद्दो सवणसुहओ ॥ तो हसइ सीहवणिओ सह वणिउत्तेहिं मिल्लए मोल्लं । ताणं तंबोलाई दाऊण विसज्जए भंड ॥ 77॥ तो पैदिणम्मि भंडो आगच्छइ सीहासम्मि अक्ख्लिओ। कुगै विविहे वियारे तह भूभ्ण्गाइरिहासे॥ तह विडविज्ज पयडै हसति सीहाइया जहा सव्वे । मुत्तूणं सहदेवं सीहो तो दूरहयहियओ ॥ 79 / / मुहनयणाइवियारे अणवरयं कुणै तस्स पास्त्थिओ। किं बहुणा सो जाओ तओवि गरुओ महामंडो । / सहदेवो उण वारै अणवरयं सो न विरमै तहावि । रमणीमणआणंदं करेइ विविहाहि चिट्ठाहिं ॥ 81 ॥ 'मुद्धत्ताउ न याणइ ऐयारमिमं सुमित्तकहियपि । हासरसाउलहियओ हसावए सव्यमवि लोयं ॥ 82 ॥ कबडयरायउत्तस्स भारिया कप्पडस्स किणणत्थं । अह कझ्यावि हु हट्टे पत्ता सीहस्स पासम्मि ॥ 83 ॥ वत्थं हत्थे अप्पइ तीए नयणाइएहिं विक्किरियं । कुणै जह भोलिया सा मुल्लं बहुयं पयच्छेइ । / 84 ॥ पापोपदेशहिंस्रप्रदानत आर्तध्यानकरणात् । मद्यादिप्रमादादनर्थदण्डो भवेच्चतुर्धा ॥ 70 ॥ अधिकरणप्रगुणकरणं भोगोपभोगानामधिककरणं च । अनवरतं मौखर्य कन्दर्पस्तथा च कौकुच्यम् ॥ 71 / / वर्जयितव्यं गृहिणाऽनर्थदण्डवतं धरता । इति निशम्य समं भक्त्या सिंहसहदेवौ ॥ 72 ॥ ततो नत्वा गुरुं गृहे प्राप्तौ कुरुतो जिनधर्मम् । अथान्यदा च सिंहो हट्टे व्यवहरति यावत्तावत् ॥ 73 ॥ रागसुभाषितभाषी विटः प्राप्तो भणति तदभिमुखम् । कर्ष वणिक् ! कोटिं वहिकावृत्तानां दग्धानाम् ॥ 7 ॥ ततस्तथा करोति सिंहः सोऽपि खल्वर्पयति पोट्टलं तस्य । मूल्यं स्थापयित्वा ततः स्फालयति कर्षमूले ॥ सर्वानपि वहिकावृत्तान् भणति च न कदापि श्रवणविवरेषु । मम प्रविष्ट एष चरचरशब्दः श्रवणसुखदः । / ततो हसति सिंहवणिक् सह वणिक्पुत्रैर्मुञ्चति मूल्यम् । तेषां ताम्बूलादीन् दत्त्वा विसृजति विटम् ॥ 77 / / ततः प्रतिदिनं विट आगच्छति सिंहपार्श्वेऽस्खलितः । करोति विविधान्विकारांस्तथा भ्रभङ्गादिपरिहासान् । / तथा विटविद्यां प्रकटयति हसन्ति सिंहादिका यथा सर्वे । मुक्त्वा सहदेवं, सिंहस्ततो दूरहतहृदयः ॥ 79 ॥ mukhanayanAdivikArAna'navarataM करोनि तस्य पार्श्वस्थितः । किं बहुना स जातस्ततोऽपि गुरुमहाविटः ॥ 8 ॥ सहदेवः पुनर्वारयत्यनवरतं स न विरमति तथापि । रमणीमनआनन्दं करोति विविधाभिश्चेष्टाभिः ॥ 81 ॥ मुग्धत्वान्न जानात्यतिचारमिमं सुमित्रकथितमपि । हास्यरसाकुलहृदयो हासयति सर्वमपि लोकम् ॥ 82 ॥ कर्णाटकराजपुत्रस्य भार्या कपटस्य क्रयणार्थम् । अथ कदापि हि हट्टे प्राप्ता सिंहस्य पार्थे । 83 ॥ 1 ग. धणयकोदेग् 12 क. विहि । Page #66 -------------------------------------------------------------------------- ________________ सोहकहा । 1515 इत्तो भत्तारो पत्तो पुट्टीए पिच्छए सव्वं । तव्त्रिक्किरियं तत्तो कुविओ सो गुरुचवेडाए ॥85॥ हणइ कवोलपए से भणइय रे रे अणज्ज ! वणिओवि । भंडाणवि अहिओ तं जो मह महिलापुरो एवं । / कुर्णा विविवियारे इय भगिउ~ जान निहणिही ताव । वणिउत्तेहिं सहसा घरिओ बाहाए भणिओ य । / खसु महास ! इह खमापहाणा य हुंति सप्पुरिसा । इच्चाइ पयंपेउं कोवो उत्तारिओ तस्स ॥ 88 ॥ सीहोचवेघाएण पीडिओ मुच्छिओ य खणमिक्कं । खुडिएक्कनयणगोलो उवयरिओ चंदणाईहिं ॥ ओ घरम्प नय किंपि चेयए वेयणाए विदविओ । अणुसासिओ य बहुयं सीहो सहदेव मित्तेण ॥ सत्तमदिणमि तत्तोणालोइयदुक्कडो गओ निहणं । नागकुमारो जाओ भमिही दुहिओ भवे घोरे ॥ 91 ॥ सहदेवो सयकालं कलंकमुकव्वयं चरेऊण । पज्जंतकयाणसणो विहिणा पाणे परिच्चइउं ॥ 92॥ सोहम्मे उववन्न तत्तो चविउ~ महाविदेहम्मि । सिज्झिस्सइ घुयकम्मो पावियचरणो समाहीए ॥ 93 ॥ ॥ इति तृतीयगुणवते द्वितीयातिचारविपाके सिंहवणिक्कथानकं समाप्तम् ॥ 1 I वस्त्रं हस्तेऽर्पयति तस्या नयनादिकैर्विक्रियाम् । करोति यथा भद्रिका सा मूल्यं बहु प्रयच्छति ॥ 84 ॥ इतस्तद्भर्त्ता प्राप्तः पृष्ठे पश्यति सर्वाम् । तद्विक्रियां ततः कुपितः स गुरुचपेटया ॥ 85 ॥ हन्ति कपोलप्रदेशे भणति च रे रेऽनार्य ! वणिगपि । विटेभ्योऽप्यधिकस्त्वं यो मन्महिलापुर एवम् ॥ 86 ॥ करोषि विविधान्विकारानिति भणित्वा यावन्निहनिष्यति तावत् । वणिक्पुत्रैः सहसा धृतो बाहुना भणितश्च ॥ क्षमय महायशः ! इदानीं क्षमाप्रधानाश्च भवन्ति सत्पुरुषाः । इत्यादि प्रजल्प्य कोप उत्तारितस्तस्य ॥ 88 ॥ सिंहचपेटाघातेन पीडितो मूच्छितश्च क्षणमेकम् । खण्डितैकनयनगोलक उपचरितश्चन्दनादिभिः ॥ 89 ॥ नीतो गृहे नच किमपि चेतति वेदनया विद्रुतः । अनुशासितश्च बहु सिंहः सहदेवमित्रेण ॥ 90 ॥ सप्तमदिने ततोऽनालोचितदुष्कृतो गतो निधनम् । नागकुमारो जातो भ्रमिष्यति दुःखितो भवे घोरे ॥ 91 ॥ सहदेवः सदाकालं कलङ्कमुक्तव्रतं चरित्वा । पर्यन्तकृतावसानो विधिना प्राणान् परित्यज्य ॥ 92 ॥ सौधर्म उपपन्नस्ततश्च्युत्वा महाविदेहे । सेत्स्यति धुतकर्मा प्राप्तचरणः समाधिना ॥ 93 ॥ Page #67 -------------------------------------------------------------------------- ________________ आलप्पायं मोहरियभावओ जो पलप्पए सड्ढो । तैयगुणव्ययधारी दुहाई सो लहै पउमोव्व । / 1 ॥ tathAhi;puramatthi पुरिमतालं तं पालै पत्थिवो विजयपालो । तस्सस्थि पिया रंभा भव्य वियंभियसुभोया ॥ 2 ॥ अह अन्नया नरिंदो करिंदखंधग्गओ सपरिवारो । रायवडियाइ गच्छइ तो पिच्छइ वणिगिहे कम्मि । पढमुल्लसंतजोव्वणरसाउलं लच्छिनामियं कन्नं । गयरूवं, तो तदुवरि तस्सणुराओ कहवि जाओ ॥ 4 ॥ तज्जणयाई मग्गाविऊण परिणेइ तं सहत्थेण । अंतेउरम्मि खिविउं तीइ समं विलसइ नरिंदो ॥ 5 ॥ न कुणै कस्सविं तत्ति पुरस्स अतेउरस्म रज्जस्स । तीइ परिभोगरसिओ राओदिवसंपि तीइ गिहे ॥ 6 ॥ चिट्ठइ पडिओ नडिओ तीए सिणेहेण हारियविवेओ । परिहरि यसव्वकज्जो भणिओ तो मंतिणा एव्ण्॥ इयरोवि जणो रागस्स वसगओ बहु विगुपए नृणं । किं पुण पुहईवइणो अंतररिउछक्कमकंता? ॥ 8 ॥ धम्म अत्थं कायं नीईए निसेवयंति नरवइणो । जे ताण पुरिसत्था दिति फलं निष्फला इहरा ॥ 9 ॥ किञ्च । दूरं नासंति गुणा दूरं चिय वीसरंति सत्थत्था । दुरं गुरूबएसा रागंधाणं नराण तओ ॥ 10 ॥ वडंतरम्मि भुल्लो देवो चइऊण रज्जरटुं च । धम्मं च ज इमीए आसत्तो चिट्ठइ सयावि ॥ 11 ॥ तो भणियं नरवइणा सचिव! तुमं मा भणेसु मह समुहं । किंचिवि जमिम रज्जं तुह दिन्नं पालसु त्मेव्॥ जावेसा मिगनयणा महनयणपहे पयट्टै सयावि । तावच्चिय मह जीयं किं कज्ज रज्जमाईहिं ? ॥ 13 ॥ पिच्छ कह एस राया रागेण विडंबिओ न चेएइ । अप्पाणं गयलज्जो इय सचिवो चिंतए जाव ॥ 14 ॥ आलप्रायं भौखर्यभावतो यः प्रलपति श्राद्धः । तृतीयगुणव्रतधारी दुःखानि स लभते पद्म इव ॥ 1 ॥ पुरमस्ति पुरिमतालं तत्पालयाति पार्थिवो विजयपालः । तस्यास्ति प्रिया रम्भा रम्भेव viz2आम्भितसुभोगा । / अथान्यदा नरेन्द्रः करीन्द्रस्कन्धगतः सपरिवारः । राजवाटिकायां गच्छति ततः पश्यति वणिग्गृहे क्स्मिन्॥ प्रथमोल्लसद्यौवनरसाकुलां लक्ष्मीनामिकां कन्याम् । गतरूपां, ततस्तदुपरि तस्यानुरागः कथमपि जातः । / तज्जनकादीन्मार्गयित्वा परिणयति तां स्वहस्तेन । अन्तःपुरे क्षिप्त्वा तया समं विलसति नरेन्द्रः ॥ 5 ॥ न करोति कस्यापि चिन्तां पुरस्यान्तःपुरस्य राज्यस्य । तस्यां परिभोगरसिको रात्रिदिवसमपि तस्या गृहे । / तिष्ठति पतितो नटितस्तस्य स्नेहेन हारितविवेकः । परिहृतसर्वकार्यो भणितस्ततो मन्त्रिणेवम् ॥ 7 ॥ इतरोऽपि जनो रागस्य वशगतो बहु विगुप्यते नूनम् । किं पुनः पृथिवीपतय आन्तररिपुषट्काक्रान्ताः ? / / धर्ममर्थ कामं नीत्या निषेवन्ते नरपतयः । ये तेषां पुरुषार्था ददति फलं निष्फला इतरथा ॥ 9 ॥ दूर नश्यन्ति गुणा दूरमेव विस्मयन्ते शास्त्रार्थाः । दुरं गुरूपदेशा रागान्धानां नराणां ततः ॥ 10 ॥ महान्तरे भ्रष्टो देवस्त्यक्त्वा राज्यराष्ट्रं च । धर्म च यदस्यामासक्तस्तिष्ठति सदापि ॥ 11 ॥ . ततो भणितं नरपतिना सचिव! त्वं मा भण मम संमुखम् । किञ्चिदपि यदिदं राज्यं तव दत्तं पालय त्व्मेव्॥ यावदेषा मृगनयना मम नयनपथे प्रवर्तते सदापि । तावदेव मम जीवितं किं कार्य राज्यादिभिः ? ॥ 13 ॥ Page #68 -------------------------------------------------------------------------- ________________ पुम्खा। ता तीइ चरिमजामे वासियवमणं कहंपि संजायं । तो राया संखुद्धो विज्जे वाहगि तेवि तओ ॥ 15॥ छड्डावणाई विविहाई जाव पति ताव सहसावि । सा मुक्का पाणेहि मिहिरस्स समुग्गमे तत्तो । / मुच्छानिमीलियच्छो राया धरणीए निबडिओ दह्र । गयपाणं पाणपिय ठिओ य कव निचिट्ठो ॥ चंदणरसेण सित्तो पवीइओ तालविंटएण नियो । पत्ते चेयणभावे विलवै गुरुमुक्कपुकारो ॥ 18 ॥ हा लच्छि मयच्छि सुदच्छि किमिह पुच्छंतयस्स पडिवयणा न हु देसि मज्झ छणससिवयणे रुटासि किं सुयणु इच्चाइ पलवमाणो न मुथै पासं करेइ नय गासं । नय देई अवगासं कस्सवि तो पभणए मंती ॥ 20 ॥ देव ! मयच्चिय एसा मुंचसु पास करेमि सक्कारं । एईए जेणाहं कुंविओ तो नरवई भणइ ॥ 21 ॥ सक्कारह नियदेहं पुत्तपपुत्ताइएहिं सह तुमय । मह पाणपिया दैया जीविस्सइ कोडिवासाई ॥ 22 ॥ मह कन्नकडुयश्यणं अमंगलं जो भणिस्सइ इमीए । सो निच्छएग मरिही तो वंचेऊण तदिहि ॥ 23 ॥ मंती कम्मयराओ सक्कारावै कडेवरं तीसे । उम्मुक्कगठ्यपुको तमपेच्छतो नरवरोवि ॥ 24 ॥ विलाइ भणेइ एवं भुंजिस्समहं पियाए दिहाए । जेणवहरिया देवी जमगेहम्मि य गए तम्मि ॥ 25 ॥ एवं कयप्पइन्नो दिणदसगं गमै नरवरी तत्तो । सिक्खविउ सचिवेणं तप्पासे पेसिओ पुरिसो॥26॥ तेण भणियं नराहिव ! वद्धाविज्जह पियाए सुद्धीए । सो भणइ साहसु कहिं उबलद्धा तीइ सुद्धित्ति ॥ सो आह नाह ! देवी संपइ सग्गम्मि सुरवैसमीवे । चिट्ठइ सुहेण तीए तुह पासे पेसिओ अहयं ॥ 28 ॥ पश्य कथमेष राजा रागेण विडम्बितो न चेतति । आत्मानं गतलज्ज इति सचिवश्चिन्तयति यावत् ॥ 14 ॥ तावत्तस्याश्चरमयामे वासितवमनं कथमपि संजातम् । ततो राजा संक्षुब्धो वैद्यानाह्वयति तेऽपि ततः ॥ 15 ॥ मोचनानि विविधानि यावत्प्रयुञ्जते तावत्सहसापि । सा मुक्ता प्राणैमिहिरस्य समुद्गमे ततः ॥ 16 ॥ मूर्छानिमीलितासो राजा धरण्यां निपतितो दृष्ट्वा । गतप्राणां प्राणप्रियां स्थितश्च काष्ठमिव निश्चेष्टः । / चन्दनरसेन सिक्तः प्रवीजितस्तालवृन्तेन नृपः । प्राप्ते चेतनभावे विलपति मुक्तगुरुपुत्कारः । / 18 / / हा लक्ष्मि मृगाक्षि सुदक्षे किमिह पृच्छतः प्रतिवचनम् । न हि ददासि मम क्षणशशिवदने रुष्टासि किं सुत्नु॥ इत्यादि प्रलपन्न मुञ्चति पाचं करोति नच ग्रासम् । नच ददात्यवकाशं कस्यापि ततः प्रभणति मन्त्री ॥ देव ! मृतेवैषा मुञ्च पाश्र्वं करोमि संस्कारम् । एतस्या येनाहं, कुपितस्ततो नरपतिर्भणति ॥ 21 ॥ संस्कुरुत निजदेहं पुत्रप्रपुत्रादिकैः सह त्वम् । मम प्राणप्रिया दयिता जीविष्यति कोटिवर्षाणि ॥ 22 ॥ मम कर्णकटुकवचनममङ्गलं यो भणिष्यत्यम्याः । स निश्चयेन मरिष्यति ततो वञ्चित्वा तद्दृष्टिम् ॥ 23 ॥ मन्त्री कर्मकरासंस्कारयति कलेवरं तस्याः । उन्मुक्तगुरुपूत्कारस्तामपश्यन्नरबरोऽपि ॥ 24 ॥ विलपति भणत्येवं भोक्ष्येऽहं प्रियायां दृष्टायाम् । येनापहृता देवी यमगृहे च गते तस्मिन् ॥ 25 ॥ एवं कृतप्रतिज्ञो दिनदशकं गमयति नरवरस्ततः । शिक्षयित्वा सचिवेन तत्पावें प्रेषितः पुरुषः ॥ 26 ॥ तेन भणितं नराधिप ! वयध्वे प्रियायाः शुद्धया । स भणति कथय कुत्रोपलब्धा तस्याः शुद्धिरित ॥ 27 ॥ स आह नाथ ! देवी संप्रति स्वर्गे सुरपतिसमीपे । तिष्ठति सुखेन तया तव पावें प्रेषितोऽहम् ॥ 28 ॥ Page #69 -------------------------------------------------------------------------- ________________ 518 सुपासनाह - चरिअम्मि तह संदिट्ठे एयं तुम्हाणं नाह ! एत्यवत्थाणं । न हु जुत्त जेणेसो मणुस्सलोओ ऐदुगंधी ॥29॥ वाहिजरादुहकलिओ, सग्गो उण एयविरहिओ रम्मो । तह जै मएवि कज्जं ता सिग्धं एज्ज इह नाही ! ॥ तो भणियं नरवइणा दंसह सग्गस्स वत्तणी मज्झ । पिच्छामि पिययमाए जेणाहं विमलमुहकमलं ॥31॥ तेण भणियं नराहिव ! भुंजसु मज्जेसु कुणसु सिंगारं । रज्जं रहूं कोसं संभालसु रमसु धम्मम्मि ॥ जाव अहं देवीए गंतुं साहेमि तुम्ह आगमणं । तो तव्वयणेण निवो भोयणमाई कुणै सव्वं ॥33॥ यतः, farai बुद्धिकलिओ इनहोत्र हौ दक्खोव । गुरुरागगहगहिओ अलियंपिं वियाणए सच्चे । देवीविरहक्कतो पैदिमलोयए पुरिसमगं । सोवि हु चिरकालाओ समागओ निवासम्म ॥35॥ अप्पेवि कप्पपायवफलोत्रमे सक्करुक्कररसड्ढे । नारंगफले नमिऊण नरवरो तो इमं भणिओ । / 36 / / देवीए पेसियाई देव ! फलाई इमाई सग्गाओ । तुह भणियं तं कहियं तह संदिट्ठे च मह जोगं ॥37। मग्गेयव्वो देवो आहरणं जेण अमररमणीणं । मज्झे सोहामि अहं सालंकारा विसेसेण ॥38॥ तो तख सचिवेपणइ राया इमस्स पुरिसस्स । देवीए जमाइटुं लहु आहरणं तमप्पेह ॥39॥ तीताविति नियंतस्स तयणु भंडारे । पक्खिविडं सो पुरिसो निगूहिओ कैयदिणाई ॥ पुणरचि एइ वएइ य गहिउ~ आहरणमाइयं किचि । तो केणवि धुत्तेणं नाओ इय वैयरो कवि ॥ 41 | तो तेण कणयपत्तं भुज्जव कराविऊण उक्किरिया । तत्थक्खराउ भरिया सुयंधकत्थूरियर सेण ॥ 42 ॥ 1 तथा संदिष्टमेतद् युष्माकं नाथ ! अत्रावस्थानम् । न खलु युक्तं येनैष मनुष्यलोकोऽतिदुर्गन्धः ॥ 29 ॥ व्याधिजरादुःखकलितः, स्वर्गः पुनरेतद्विरहितो रम्यः । तथा यदि ममापि कार्यं तदा शीघ्रमेया इह नाथ ! ततो भणितं नरपतिना दर्शय स्वर्गस्य वर्तनीं मम । पश्यामि प्रियतमाया येनाहं विमलमुखकमलम् ॥ 31 ॥ तेन भणितं नराधिप ! भुङ्क्ष्व मज्ज कुरु शृङ्गारम् । राज्य राष्ट्र कोशं संभालय रमस्व धर्मे ॥32॥ यावदहं देवीं गत्वा कथयामि तवागमनम् । ततस्तद्वचनेन नृपो भोजनादि करोति सर्वम् ॥33॥ विभव्यपि बुद्धिकलितोऽपि पृथिवीनाथोऽपि भूत्वा दक्षोऽपि । गुरुरागग्रहगृहीतोऽलीकमपि विजानाति सत्यम् देवीविरहाक्रान्तः प्रतिदिनमवलोकते पुरुषमार्गम् । सोऽपि खलु चिरकालात्समागतो नृपतिपार्श्वे ॥ 35 ॥ अर्पयित्वा कल्पपादपफलोपमानि शर्करोत्कररसाढ्यानि । नारङ्गफलानि नत्वा नरवरस्तंत इदं भणितः ॥ देव्या प्रेषितानि देव ! फलानीमानि स्वर्गात् । तव भणितं तत्कथितं तथा संदिष्टं च मम योग्यम् ॥ 37 ॥ मार्गयितव्यो देव आभरणं येनामररमणीनाम् । मध्ये शोभेऽहं सालङ्कारा विशेषेण ॥ 38 ॥ ततस्तत्क्षणेन सचिवान् प्रभणति राजाऽस्य पुरुषस्य । देव्या यदादिष्टं लध्वाभरणं तदर्पयत ॥ 39 ॥ मन्त्रिभिस्तथाविहितं तस्य पश्यतस्तदनु भाण्डागारे । प्रक्षिप्य स पुरुषो निगूहितः कतिपयदिनानि ॥ पुनरप्येति व्रजति गृहीत्वाऽऽभरणादिकं किञ्चित् । ततः केनापि धूर्तेन ज्ञात इति व्यतिकरः कथमपि ॥ ततस्तेन कनकपात्रं भूजमिव कारयित्वोत्कीर्णानि । तत्राक्षराणि भृतानि सुगन्धकस्तूरिकारसेन ॥ 42 ॥ I Page #70 -------------------------------------------------------------------------- ________________ पुम्खा। संवट्टिवि लेह पिव तं पत्तो सो निवस्स पासम्मि । भणइ य देवीए अहं पट्ठविओ लेहवाहोत्ति ॥ 43 ॥ तो हरिसिओ नरिंदो लेहं गहिऊण चिंतए नूणं । सग्गभुजं खु एयं मसीवि न हु मच्चलोईया ॥ 44 ॥ कुसलं देवीए tao so puriso kahai pucchio sNto| to छोडिऊण लेहं वायै राया इमं तत्थ ॥ 45 ॥ तद्यथा-स्वस्तिश्रीपुरिमताले महाराजाधिराजश्रीविजयपालपादान श्रीस्वर्गाद महाराज्ञी लक्ष्मीनामा सस्नेहं सोत्कण्ठं प्रणम्य विज्ञपयति यथा, कुशलमत्र, कार्य चेदम् ;निच्च हिययगएणं देव ! तए गरुयभारभरियव्य । उकंठियावि दूरं न चएमि अहं समागमिउं ॥ 46 ॥ ता काऊण पसायं नियंगलग्गं समग्गमाभरणं । नियतणुफरिसपवित्तं अप्पेयव्वं महनिमित्तं ॥ 47 ॥ किञ्च । सुरसुंदरीण मज्झे लज्जिज्जइ तुह्प्साय्विर्हेन्न्-| तह निमंछण महई सजायै मञ्झ ता इत्थ ॥ 48 ॥ पक्खतो मासंतो पेसिज्जसु जब तंव वत्थाई । इह बुड्ढपुरिमहत्थे नियतणुकुसलं च पसिऊण ॥ 49 / / तो रन्ना मंतियणो भणिओ जह मज्झ सारमाभरणं । वरवत्थकुंकुमाई पेसह एयरस पासम्मि ॥ 50 ॥ यतः, संदेसगस्स लक्खं मुल्लं लेहस्स होइ धणकोडी । दिट्ठीए कोडिसयं पियस्स वयणं पुण अमोल्ल ॥ 52 ॥ मंतीहिबि पडिवन्नं तव्वयणं चिंतिउं जह विणटुं । कज्जमिणं, तो मंतिवि तेहिंवि एवं नियो भ्न्निओ॥ कह गमिही सग्गमिमो निवेण भणियं जहागओ, तेहिं । भणियं देविषभावा समागओ तो निवो भ्न्नि॥ पुचिल्लो जह पगओ तह एसोवि हु गमिस्सए तत्थ । मंतीहिं तो भणियं सिहिदड्ढो सो गओ सग्गे ॥ संवर्त्य लेखमिव तत्प्राप्तः स नृपस्य पार्थे । भणति च देव्याहं प्रस्थापितो लेखवाह इति ॥ 43 ॥ ततो हर्षितो नरेन्द्रो लेखं गृहीत्वा चिन्तयति नूनम् । स्वर्गभूर्ज खल्वेतद् मष्यपि न खलु मर्त्यलोकीया ॥ कुशलं देव्यास्ततः स पुरुषः कथयति पृष्टः सन् । ततश्छोटयित्वा ले व वाचयति राजेदं तत्र ॥ 45 ॥ नित्यं हृदयगतेन देव ! त्वया गुरुभारभृतेव । उत्कण्ठितापि दूरं न शक्नोम्यहं समागन्तुम् ॥ 46 ॥ तस्मात्कृत्वा प्रसादं निजाङ्गलग्नं समग्रमाभरणम् । निजतनुम्पर्शपवित्रमपयितव्यं मन्निमित्तम् ॥ 47 ॥ सुरसुन्दरीणां मध्ये लज्ज्यते त्वत्प्रसादविरहेण । तथा निर्भत्सना महती संजायते मम तस्मादत्र ॥ 48 ॥ पक्षान्तो मासान्तः प्रेषयेर्यद्वा तद्वा वस्त्रादि । इह वृद्धपुरुषहस्ते निजतनुकुशलं प्रसद्य ॥ 49 ॥ ततो राज्ञा मन्त्रिजनो भणितो यथा मम सारमाभरणम् । वरवस्त्र कुङ्कमादि प्रेषयततस्य पावें ॥ 50 ॥ संदेशकस्य लक्षं मूल्यं लेखस्य भवति धनकोटिः । दृष्टेः कोटिशतं प्रियस्य वचनं पुनरमूल्यम् ॥ 51 ॥ मन्त्रिभिरपि प्रतिपन्नं तद्वचनं चिन्तयित्वा यथा विनष्टम् । कार्यमिदं, ततो मन्त्रयित्वा तैरप्येवं नृपो भ्न्नित्ः॥ कथं गमिष्यति स्वर्गमयं नृपेण भणितं यथागतः, तैः । भणितं देवीप्रभावात्समागतस्ततो नृपो भणति ॥ 53 ॥ पूर्वीयो यथा प्रगतस्तथषोऽपि हि गमिष्यति तत्र । मन्त्रिभिस्ततो भणितं शिखिदग्धः स गतः स्व्र्ग्म्॥54॥ 1 क. ओहावण, ख, उम्भावण । Page #71 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मिएयस्सवि तह किज्जौ निवेण इय जंपियम्मि मंतीहिं । पज्जलियचियाभिमुहं सो निजतो कहवि दिहो। तत्थ विय वसंतेण पउमभिहाणेण मोहरियभावा । बारसवयजुत्तेणवि, तो भणियं तेण निवभिमुहं ॥ 56 ॥ देव ! इमो ऐबूढो बहुसंदेसेहिं भारिओ धणियं । न हु सकिस्सइ गंतुं ता पेमसु कवि तरुणनरं ॥ मंतीहिं तओ भणियं देव ! इमोच्चिय सदुत्तरो तरुणो । मुहरो सिग्धगई तो पहावसु देविषासम्मि । / रना भणियं एवं करेह तो तक्खणेण मंतीहिं । बंधाविऊण बाहिं निजइ सो विलवमाणोवि ॥ 59 / / तो से सयणा पुच्छति केण दोसेण बंधिओ भाय ! / सो भणइ समुहदोसेण कोचि नन्नो कओ दोसो॥ तो तुब्भेहिं नियतुंड रक्खणं सव्वहा उ कायव्यं । जेणं अणत्थदंडं मोहरियत्ताउ नो लहह । / 61 / / अह सयहि भणि मंति मोयाविओ य सो कहवि । तेणवि सो करुणाए मुक्को पढमोवि सिक्र्व्विओ। अन्नम्मि दिणे राया मंतियण भणइ कहवि इह देवि । आणावह सग्गाओ तबिरहे दुक्खिओ अहयं । तो तेहिं मंतिऊणं कमलसिरीनामिया सुरूवबई । निवइअलंकारधरा नवतरुणी बाहिरुज्जाणे ॥ 64 ॥ मुक्का सिक्खविऊण, कहियं तेहिं निवस्स जह पुरिसो । पट्टविओ देवीए आवहणत्यं हरिसमीवे ॥ तो वीयदिणे पत्तो सो पुरिसो साहए नरिंदस्स । वद्धाविज्जह तुम्भे उज्जाणे आगया देवी ॥ 66 / / वद्धावयस्स नियांगलग्गमाभरणमह पयच्छेइ । महया सामग्गीए पच्चोणीए गओ राया ॥ 67 ॥ तो दिवा सा देवी जाओ हिट्ठो भणेइ भो सचिवा! / देवीए सग्गवासो सच्चविओ रूबसोभाए । पुचि तु इमा सामा टप्परकन्ना य विसमगुरुदंता । लंबोदृचिविडनासा संपइ अन्नेव पडिहाइ ॥ 69 / / एतस्यापि तथा क्रियतां नृपेणेति जल्पिते मन्त्रिभिः । प्रज्वलितचिताभिमुखं स नीयमानः कथमपि दृस्स्त्त्ः॥56। तत्रैव वसता पद्माभिधानेन मौखयभावात् । द्वादशवतयुक्तेनापि, ततो भणितं तेन नृपाभिमुखम् ॥ 56 ॥ देव ! अयमतिवृद्धो बहुसंदेशैभरितो गाढम् । न खलु शक्ष्यति गन्तुं तस्मात्प्रेषय कमपि तरुणनरम् ॥ 17 ॥ मन्त्रिभिस्ततो भणितं देव ! अयमेव सदुत्तरस्तरुणः । मुखरः शीघ्रगतिस्ततः प्रस्थापय देवीपार्वे ॥ 28 ॥ राज्ञा भणितमेवं कुरुत ततस्तत्क्षणेन मन्त्रिभिः । बन्धयित्वा बहिनीयते स विलपन्नपि । / 59 ॥ ततस्तस्य स्वजनाः पृच्छन्ति केन दोषेण बद्धो भ्रातः ! / स भणति स्वमुखदोषेण कोऽपि नान्यः कृतो दोषः । ततो युष्माभिरपि निजतुण्डरक्षणं सर्वथा तु कर्तव्यम् । येनानर्थदण्डं मौखर्यान्नो लभध्वम् ॥ 61 ॥ अथ स्वजनैर्भणित्वा मन्त्रिणं मोचितश्च स कथमपि । तेनापि स करुणया मुक्तः प्रथमोऽपि शिक्षितः । / अन्यस्मिन्दिने राजा मन्त्रिजनं भणति कथमपीह देवीम् । आनाययत स्वर्गात्तद्विरहे दुःखितोऽहम् ॥ 63 ॥ ततस्तैमन्त्रयित्वा कमलश्रीनामिका सुरूपवती । नृपत्यलकारधरा नवतरुणी बाह्योद्याने ॥ 6 ॥ मुक्ता शिक्षयित्वा, कथितं तैर्नृपस्य यथा पुरुषः । प्रस्थापितो देव्या आह्वानार्थ हरिसमीपे ॥ 65 ॥ ततो द्वितीयदिने प्राप्तः स पुरुषः कथयति नरेन्द्रस्य । वर्ध्यध्वे यूयमुद्यान आगता देवी ॥ 66 ॥ वर्धकाय निजाङ्गलग्नमाभरणमथ प्रयच्छति । महत्या सामग्र्या संमुखं गतो राजा ॥ 67 ॥ ततो दृष्टा सा देवी जातो हृष्टो भणति भो सचिव ! / देव्याः स्वर्गवासः सत्यापितो रूपशोभया ॥ 68 ॥ Page #72 -------------------------------------------------------------------------- ________________ pumkhaa| 521 to मंतीहिं भणियं मा मा इह देव ! कुणतु तं भर्ति । अमयरसभोयणेणं जाया एयारिसी एसा ॥ किश्च । तुटेणं सुरवइणा देहावयवावि सुंदरा विहिया । तुम्हुवरोहण इमा मोकलिया इह महाराय ! ॥ 71 / / तो तुटेणं रन्ना नियकरिअद्धासणम्मि संठविउं । गुरुपुरसोहपुरस्सरमाणीया मंदिरे नियए ॥ 72 ॥ भुंजइ विउले भोए तीइ समं असमरागगयचित्तो । पुच्छइ य सग्गवत्तं कहेइ सा पुव्वसिक्खविया । / तो भो वजह राग जेण समालिंगिया न याणंति । महुमत्तमाणवा इव कज्जाकजाइयं किंपि ॥ 74 / / इय कवडवचणावि हु चैयव्वा सावएहिं सविसेसं । असमंजसभामावि हु मोहरियत्ता न भणियब्वा ॥ जे गयविवेगवयणा पउमोव्व लहंति दुक्खसंघायं । ते iha'pi परत्ते नरयगई जति नियमेण ॥ 6 ॥ तम्हा मोहरियत्तं वज्जित्ता महुरनिउणसंबद्धं । निरवज्ज चिय वज्जरह तरह भवजलनिहिं जेण ॥ 77 ॥ ___ ॥ इति तृतीयगुणवतमौखर्यातिचारविपाके पनकथानकं समाप्तम् । / पूर्व त्वियं श्यामा करालकर्णा च विषमगुरुदन्ता । लम्बौष्ठा चिपिटनासा संप्रत्यन्येव प्रतिभाति ॥ 69 / / ततो मन्त्रिभिभाणितं मा मेह देव ! कुरु त्वं भ्रान्तिम् । अमृतरसभोजनेन जातैतादृश्येषा ॥ 70 ॥ तुष्टेन सुरपतिना देहावयवादपि सुन्दरा विहिता । युष्मदुपरोधेनेयं मुत्कलितेह महाराज ! ॥ 71 / / ततस्तुष्टेन राज्ञा निजकर्यर्धासने संस्थाप्य । गुरुपुरशोभापुरस्सरमानीता मन्दिरे निजे ॥ 72 ॥ भुङ्क्ते विपुलान् भोगांस्तया सममसमरागगतचित्तः । पृच्छति च स्वर्गवाती कथयात सा पूर्वाशक्षिता ॥ 73 ॥ ततो भो वर्जयत राग येन समालिङ्गिता न जानन्ति । मधुमत्तमानवा इव कार्याकार्यादिकं किमपि ॥ 74 ॥ इति कपटवश्चनापि हि त्यक्तव्या श्रावकैः सविशेषम् । असमञ्जसभाषापि हि मौखर्यान्न भणितव्या ॥ 7 ॥ ये गतविवेकवचना पद्म इव लभन्ते दुःखसंघातम् । त इहापि परत्र नरकगतिं यान्ति नियमेन ॥ 76 ॥ तस्मान्मौखर्य वनयित्वा मधुरनिपुणसंबद्धम् । निरवद्यमेव कथयत तरत भवजलनिधिं येन ॥ 77 ॥ Page #73 -------------------------------------------------------------------------- ________________ संजुत्ते जो धरईरघट्टमुसलुक्खलाइअहिगरणे । सो दुलहोच लहेई दुहाई नरयाइपभवाई ॥ 1 ॥ तथाहि; मुणिजिणवरसुपवित्तं निचं चिय ऊसवेहिं अविउत्तं । परचक्कईइचत्तं आसि पुरं पाडलीपुत्तं ॥ 2 ॥ तत्थथि विजयसिट्ठी अजओ छजीवकायवहणम्मि । तस्स पिया पउमसिरी सिरिव्य ज्ञ्न्न्य्न्न्म्न्न्ह्र्न्नी॥ ताणं तगओ दुलहो दुलहो जस्सासि सुगुरुसंजोगो । सो जोव्वणम्मि पत्तो अह अन्नया खिल्लए जूयं ॥ छिन्नोटकन्ननासेण सह तओ जिणइ दम्मसयपणगं । सो य सुवन्नं वियरै पेयवगाओ समाणे ॥ 5 ॥ तो पुट्टो दुलहेणं जयकरो कस्स पासओ कहसु । पेयवणाओ तुमए आणीयं कणगमेयंति? ॥ 6 ॥ सो भणइ तेण किं ते पओयणं गिण्ह तं जिणियदव्यं । चिंतै दुलहो नूणं पेएणव अहव भूएण ॥ 7 ॥ सिद्धेण वावि केणवि दिन्नं एयस्स तुटूचित्तेण । तो भणइ तस्स समुहं कणयं गिण्हसु तुमं चेव ॥ 8 ॥ पसिऊणं कहसु फुडं दायारं पुण इमस्स , सो भणइ । झाणठिओ सो चिट्ठइ इण्हि तो जाए दुलहो । झाणठिय पिहु दंससु तो तेण समु ठेऊण पेयवणे । एगो मुणी महप्पा पदंसिओ तस्स झान्न्त्थिओ॥10॥ तेणं नमंसिओ सो इयरेणवि तो गया नियगिहेतु । पैदिवसं चिय दुलहो मुणिस पयपंकय नमः । / पहरदुगं उवविठ्ठो चिट्ठइ तचिट्टियं परिनियंतो । अह मुणिणा सो भणिओ सोम ! सुधम्मं स्म्जिन्न्हि॥ तो सो भणेइ सामिय ! तुह पयसेवाए को परो धम्मो ? / किंतु करुणं करेउ लूणगस्त व मह पसीय ॥ तो सो मुणिणा भणिओ तेण तुमं भोलिओ महाभाग ! / न मए किंचिवि दिन्नं वयस्स पुण कारण म्ज्झ्॥ संयुक्तानि यो धरत्यरघट्टमुशलोदृखलाद्यधिकरणानि । स दुर्लभ इव लभते दुःखानि नरकादिप्रभवाणि ॥ 1 ॥ मुनिजिनवरसुपवित्रं नित्यमेवोत्सवैरवियुक्तम् । परचक्रेतित्यक्तमासीत्पुरं पाटलीपुत्रम् ॥ 2 ॥ तत्रास्ति विजयश्रेष्ठी अयतः षड्जीवकायवधे । तस्य प्रिया पद्मश्रीः श्रीरिव जननयनमनोहरणी ॥ 3 ॥ तयोस्तनयो दुर्लभो दुर्लभो यस्यासीद् गुरुसंयोगः । स यौवनं प्राप्तोऽथान्यदा रमते द्यूतम् ॥ 4 ॥ छिन्नौष्ठकर्णनासेन सह ततो जयति द्रम्मशतपञ्चकम् । स च सुवर्ण वितरति प्रेतवनात् समानीय ॥ 5 ॥ ततः पृष्टो दुर्लभेन छूतकरः कस्य पाश्वतः कथय । प्रेतवनात् त्वयाऽऽनीतं कनकमेतदिति ? ॥ 6 ॥ स भणति तेन किं ते प्रयोजनं गृहाण त्वं जितद्रव्यम् । चिन्तयति दुर्लभो नूनं प्रेतेन वाथवा भूतेन ॥ 7 ॥ सिद्धेन वापि केनापि दत्तमेतस्य तुष्टचित्तेन । ततो भणति तस्य सम्मुखं कनकं गृहाण त्वमेव ॥ 8 ॥ प्रसद्य कथय स्फुटं दातारं पुनरस्य, स भणति । ध्यानस्थितः स तिष्ठतीदानी ततो जल्पति दुर्लभः ॥ 9 ॥ ध्यानस्थितमपि हि दर्शय ततस्तेन समुत्थाय प्रेतवने । एको मुनिमहात्मा प्रदर्शितस्तस्मै ध्यान्स्थित्ः॥10॥ तेन नमस्यितः स इतरेणापि ततो गतौ निजगृह योः । प्रतिदिवसमेष दुर्लभो मुनेः पदपङ्कजं नमति ॥ 11 ॥ प्रहरद्विकमुपविष्टस्तिष्ठति तच्चेष्टितं परिपश्यन् । अथ मुनिना स भणितः सोम ! सुधर्म समर्जय ॥ 12 ॥ ततः स भणति स्वामिन् ! तव पदसेवायाः कः परो धर्मः ? / किन्तु करुणां कृत्वा लूनाङ्गस्येव मयि प्र्सीद्॥ ततः स मुनिना भाणितस्तेन त्वं वञ्चितो महाभाग ! / न मया किञ्चिदपि दत्तं व्रतस्य पुनः कारणं मम ॥ Page #74 -------------------------------------------------------------------------- ________________ दुलहकहा । संजाओ तो सो भणे कह नाह ! तुम्ह वयगहणे । संजाओ सो हेऊ, तो सूरी कहै तस्स इमं ॥ इत्थेव आसि सिट्टी सागरदत्तोत्ति नाम दविण हो । ऐदविणरक्खणज्जणपरायणो सव्वकालंपि ॥ अह अन्नास मंतै नियतणयं सोहडं जहा वच्छ ! / दुक्खेण इमा लच्छी समज्जिया जाणसि तुमंपि ॥ तम्हा कीरौ रक्खा इमीए बाहिं गिहस्स दूरम्मि । गेहम्मि ठिया संती साहीणा सव्वलोस्स ॥18॥ तापेवणे गंतुं निहणिज्जौ कम्पि रहपएसम्मि । आवैगयाण जेणं साहिज्जं कुणै अम्ह इमा ॥19॥ एवं रहम्प्रि मंतिवि तणण समं गओ मसाणम्मि । खनिऊण गुरुं गतं निहणंति तर्हि दविणकलसे ॥ पूरेऊणं गतं भणिओ तो सेट्ठिआ इमं तणओ । पुत्त ! पलोएस तुमं गंतुं सव्वंपि दिसिकं ॥21॥ पुण केणविदिहं हविज्ज, सो भणइ ताय ! निउणो तं । ऐभीसणे मसाणे रमणीए एइ को एत्थ ? / / तो भै पिया सुनिरूवियस इह होइ वच्छ ! को दोसो ? / इय भणिए पुत्तेणं गंतृण निरूवियं सव्वं ॥ दिहो तो कपडिओ पडिओ मयखिड्डएण गयचिट्ठो । सासं निरंभिऊणं दव्वद्वाणं पलोयंतो ॥24॥ तेआतुं कहियं गयासो कोवि चिट्ठए तत्थ । तो सिट्टिणावि भणियं जै पुण सो दव्वलोभेण ॥ सुनिभिऊण सास पडिओ मयखेडयं विहेऊण । ता किंपि तस्स अगं छेत्तुं छुरियाए लहुं एहि ॥26॥ इय कहिए तकनं छित्तूण समागओ तओ भणिओ । वीर्यपि छिंद सवणं जै पुण धुत्तो इय सहेइ ॥ द्र aafari छिन्ना नासावि उट्टउडसहिया । तेणवि सव्वं सहियं दव्वट्टा जेण इय भणियं ॥ तं नत्थ जं न कुव्वंति पाणिणो साहसं दविणकज्जे । नियजीवियपि विश्वंति किं पुणो छेयणं तगुणो ? ॥ 523 स संजातः, ततः स भणति कथं नाथ ! तव व्रतग्रहणे । संजातः स हेतुः, ततः सूरिः कथयति तस्येदम् ॥ अत्रैवासीत् श्रेष्ठी सागरदत्त इति नाम द्रविणाढ्यः । अतिद्रविणरक्षणार्जन परायणः सर्वकालमपि ॥ 16 ॥ अथान्यदा स मन्त्रयति निजतनयं शोभट यथा वत्स ! / दुःखेनेय लक्ष्मीः समर्जिता जानासि त्वमपि ॥ तस्मात्क्रियतां रक्षाऽस्या बहिर्गृहाद् दुरे । गेहे स्थिता सती स्वाधीना सर्वलोकस्य ॥ 18 ॥ तस्मात्प्रेतवने गत्वा निधीयतां कस्मिन्रहः प्रदेशे । आपतानां येन साहाय्यं करोत्यस्माकमियम् ॥ 19 ॥ एवं रहसि मन्त्रयित्वा तनयेन समं गतः श्मशाने । खनित्वा गुरुं गर्त निघत्तस्तत्र द्रविणकलशान् ॥ 20 ॥ पूरयित्वा गर्तं भणितस्ततः श्रेष्ठिनेदं तनयः । पुत्र ! प्रलोकय त्वं गत्वा सर्वमपि दिक्चक्रम् ॥ 21 ॥ यदि पुनः केनापि दृष्टं भवेत् स भणति तात ! निपुणस्त्वम् । अतिभीषणे श्मशाने रजन्यामेति कोऽत्र ! ॥ ततो भणति पिता सुनिरूपितस्येह भवति वत्स ! को दोष: ? / इति भणिते पुत्रेण गत्वा निरूपितं सर्वम् ॥ दृष्टस्ततः कार्पटिकः पतितो मृतचेष्टया गतचष्टः । श्वासं निरुध्य द्रव्यस्थानं प्रलोकमानः ॥24॥ तेनागत्य कथितं गतश्वासः कोऽपि तिष्ठति तत्र । ततः श्रेष्ठिनापि भणितं यदि पुनः स द्रव्यलोभेन ॥25॥ सुनिरुध्य श्वासं पतितो मृतचेष्टां विधाय । तस्मात्किमपि तस्याङ्गं छित्त्वा क्षुरिकया लोहि ॥ 26 ॥ इति कथिते तत्कर्णं छित्त्वा समागतस्ततो भणितः । द्वितीयमापछि श्रवणं यदि पुनर्भूर्त इति सहते ॥ तेनापि तथैत्र विहितं छिन्ना नासाप्योष्ठपुट सहिता । तेनापि सर्व सोढं द्रव्यार्थं येनेदं भणितम् ॥28॥ Page #75 -------------------------------------------------------------------------- ________________ 525 supAsanAha-riammi to कप्पडियं मयं कलिऊण गओ गिम्मि सो सिट्टी । सुयपरिकलिओ, इत्तो कप्पडिएणावि हु झडति ॥ उट्ठेऊणं गहिये तं दव्वं गोवियं च अन्नत्थ । गहिरं कित्तियमित्तं पत्तो नगरम्मि गी ॥31॥ वत्थागुरुकप्पूरप्पमुहाई निवसणेण सुहुमेण । पच्छाइयलुयांगो विलसइ वेसाण गेहेसु ॥ 32 ॥ अह अन्नयाय सोहु गच्छ उज्जोणियाए उज्जाणे । मोयगमंडगवडयाई नेइ तत्थपणा सद्धि ॥ नयरस्स पाउलाइंवि तेणं सदावियाई सव्वाई । हिट्ठो ताण पयच्छइ भोयणवत्थाइयं सव्वं ॥34॥ तह मग्गणाण जम्मग्गिराण दीणाइयाणवि जहिच्छं । तेवि हु तुट्टा वन्नंति कन्ननामं बिहेऊण ॥ 35 ॥ तो जणपरंपराए तं सौं तस्स संकिओ सिट्टी । मम दव्वं नो गहियं तट्टाणाओ इमेति ॥ 36 ॥ जर पुण सो कपडिओ तैया सासं निरंभिडं थक्को । इय चिंततो तस्सवि पलोयणत्थं गओ तत्थ ॥ पेच्छय तयं कुंकुमपिंजरिये वेसलोयपरियरियं । वरवत्थपिहिछिन्नोनासियं चितए तत्तो ॥38॥ दुक्खेण जो विढप्पर अत्यो दुक्खेण सुज्जए सो उ । चोरचरडाण पायं चरियं एवंविहं होइ ॥39॥ इस चिंतिय समताणे पत्तो सो पिच्छए तयं गत्तं । कलसजुयलेण रहियं अहिये तो विलविडं लग्गो ॥ हा दिव्व ! दव्वनासो कह जाओ मज्झ मंदपुन्नस्स ? | सच्चे चिय जं केवि विउसेणं पढियमेवंति ॥ " दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ " नय मे दिनं दाणं न विलसियं विविहभोगभंगीहि । नासोविय लच्छीए जाओ तो जामि रायउले ॥ सव्वं कमि रन्नो जवि हु अप्पावर इमाउ धणं । तो कोसल्लियपुत्रं साहै रन्नो जहा देव ! | तन्नास्ति यन्न कुर्वन्ति प्राणिनः साहसं द्रविणकार्ये । निजजीवितमपि वियन्ति किं पुनश्छेदनं तनोः 1 ॥ ततः कार्पटिकं मृतकं कलयित्वा गतो गृहे स श्रेष्ठी । सुतपरिकलितः, इतः कार्पटिकेनापि हि झटिति ॥ उत्थाय गृहीतं तद् द्रव्यं गोपितं चान्यत्र । गृहीत्वा कियन्मात्रं प्राप्तो नगरे गृह्णाति ॥ 31 ॥ वस्त्रागुरुकर्पूरप्रमुखाणि निवसनेन सूक्ष्मेण । प्रच्छादितलूनाङ्गो विलसति वेश्यानां गेहेषु ॥32॥ अथान्यदा च सोऽपि खलु गच्छत्युद्यानिक योद्याने । मोदकमण्डकवटकानि नयति तत्रात्मना सार्धम् ॥ 33 ॥ नगरस्य गायना अपि तेन शब्दिताः सर्वे । हृष्टस्तेभ्यः प्रयच्छति शोभनवस्त्रादिकं सर्वम् ॥ 34 ॥ तथा मार्गणेभ्यो यन्मार्गयितृभ्यो दीनादिकेभ्योऽपि यथेच्छम् । तेऽपि हि तुष्टा वर्णयन्ति कर्णनाम विधाय ॥ 35 ॥ ततो जनपरम्परया तत् श्रुत्वा तस्य शङ्कितः श्रेष्ठी । मम द्रव्यं नो गृहीतं तत्स्थानादनेनेति ॥ 36 ॥ यदि पुनः स कार्पटिकस्तदा श्वासं निरुध्य स्थितः । इति चिन्तयंस्तस्यापि प्रलोकनार्थं गतस्तत्र ॥37। पश्यति च तं कुङ्कुमपिञ्जरितं वेश्यालोकपरिकरितम् । वरवस्त्रपिहितच्छन्नौष्ठनासिकं चिन्तयति ततः ॥ 38 ॥ दुःखेन योज्यतेऽर्थो दुःखेन भुज्यते स तु । चोरचरटानां प्रायश्चरितमेवंविधं भवति ॥39॥ इति चिन्तयित्वा श्मशाने प्राप्तः स पश्यति तं गर्तम् । कलशयुगलेन रहितमधिकं ततो विलपितुं लमः ॥ हा दैव ! द्रव्यनाशः कथं जातो मम मन्दपुण्यस्य ? | सत्यमेव यत्केनापि विदुषा पठितमेवमिति ॥ 41 ॥ नच मया दत्तं दानं न विलसितं विविधभोगमङ्गीभिः । नाशोऽपि च लक्ष्म्या जातस्ततो यामि राजकुले ॥ Page #76 -------------------------------------------------------------------------- ________________ दुल्ह्खा। उजाणे जो विलसइ विविहपयारेहिं सो धुवं चोरो । मह दव्वं उक्वणिउं गहियं इमिणा ममाणाओ ॥ इय सुणिउं नरवइणा भणिओं आरक्विओ जहा सिग्धं । आणेसु मज्झ पासे बंधेउ तं महाचोरं ॥ 45 ॥ तेणवि तहेव विहिए तेणो जंपेइ मज्झ को दोसो ? / भणइ निवो तै अत्थो गहिओ एयस्स उक्खणिउं । सो भणइ देव ! इमिणा गहियं मम संतियं किमवि अस्थि । तं अप्पावसु तो हं दविणं एयस्स अप्पिस्सं ॥ रना दिटिक्खेवे कयम्मि बजरै सो वणी न मए । गहियं किंचिवि एयस्स जंपए तो इमं तेणो ॥ 48 ॥ पहसमखिन्नो नरपहु ! तत्थाहं आसि निन्धरं सुत्तो । नासावंसो सवणा य कड्ढिया मह इमेणेवं ॥ तामह एसो सवणाई अप्पि लेउ अप्पणो दव्वं । इय भणिओ सो सिट्ठी सविलक्खो ठाइ, इत्तो y॥ जइया इमस्स अप्पिहसि सिहि ! सवणाइयं तया दव्वं । लहिहसि तं ई भणिउं विसजिया दोवि नरवइणा । / तो सिट्ठी गिहपत्तो पुत्तं पन्नवै जायवेरग्गो । जह लच्छी वच्छ ! गया खणेण तह जीवियं जाही ॥ 52 ॥ जम्माउ जरा लोए जराउ मच्चू अवस्स देहीणं । तम्हा मच्चुमुहगया जीवा जीवंति थेवदिणे ॥ 53 ॥ ता जै ते परलोए गहिर सद्धम्मसंबलं जंति । ता धुक्मसोयणिज्जा सुहिया य हवंति तत्थ गया ॥ 54 ॥ किश्च । पिपतिषुरद्य श्वो वा जराघुणोत्कीर्णदेहसायेऽपि । धर्म प्रति नोद्यच्छति वृद्धपशुः पश्यत निराशः ॥ बाल्येऽस्ति यौवनाशा स्पृहयति च यौवनेऽपीह वृद्धत्वम् । मृत्यूत्सङ्गगतोऽयं वृद्धः किमपेक्ष्य निर्धर्मा ? ॥ " ता वच्छ ! निच्छओ मे गहियव्वो कोवि वयविसेसुत्ति । चइऊणं गिहिवासं दुहवास ता तुम इन्हि॥55॥ नियजणणीपमुहजणं पालतु दीणेसु कुणसु अणुकंपं । दव्वेण न तुह खूणं होहित्ति तओ सुओ भणइ ॥ 56 ॥ सर्व कथयामि राज्ञे यदि खल्वर्पयत्यस्माद् धनम् । ततः कोशलिकापूर्व कथयति राज्ञे यथा देव ! ॥ 43 ॥ उद्याने यो विलसति विविधप्रकारैः स ध्रुवं चौरः । मम द्रव्यमुत्खाय गृहीतमनेन श्मशानात् ॥ 44 ॥ इति श्रुत्वा नरपतिना भणित आरक्षिको यथा शीघ्रम् । आनय मम पार्श्वे बद्ध्वा तं महाचोरम् ॥ 45 ॥ तेनापि तथैव विहिते स्तेनो जल्पति मम को दोषः ? / भणति नृपस्त्वयार्थी गृहीत एतस्योत्खाय ॥ 46 ॥ स भणति देव ! अनेन गृहीतं मम संबन्धि किमप्यस्ति ! तदर्पय ततोऽहं द्रविणमेतस्यार्पयिष्यामि ॥ 47 ॥ राज्ञा दृष्टिक्षेपे कृते कथयति स वणिग् न मया । गृहीतं किञ्चिदप्येतस्य जल्पति तत इदं स्तेनः ॥ 48 ॥ पथिश्रमाखिन्नो नरप्रभो ! तत्राहमासं निर्भरं सुप्तः । नासावंशः श्रवणौ च कर्षिता मयानेनैवम् । / 49 ॥ तस्मान्ममैष श्रवणाद्यर्पयित्वा लात्वात्मनो द्रव्यम् । इति भणितः स श्रेष्ठी सवैलक्ष्यस्तिष्ठति, इतश्च ॥ 50 ॥ यदाऽस्यार्पयसि श्रेष्ठिन् ! श्रवणादिकं तदा द्रव्यम् । लप्स्यसे त्वमिति भणित्वा विसर्जितौ द्वावपि नरपतिना ॥ ततः श्रेष्ठी गृहप्राप्तः पुत्रं प्रज्ञापयति जातवैराग्यः । यथा लक्ष्मीवत्स ! गता क्षणेन तथा जीवितं यास्यति ॥ जन्मनो जरा लोके जरातो मृत्युरवश्यं देहिनाम् । तस्मान्मृत्युमुखगता जीवा जीवन्ति स्तोकदिनान् ॥ 53 ॥ तस्माद् यदि ते परलोके गृहीत्वा सद्धर्मशम्बलं यान्ति । तदा ध्रुवमशोचनीयाः सुखिताश्च भवन्ति तत्र गताः ॥ तस्माद वत्स ! निश्चयो मे ग्रहीतव्यः कोऽपि व्रतविशेष इति । त्यक्त्वा गृहिवासं दुःखवासं तस्मात्त्वमिदानीम् ॥ Page #77 -------------------------------------------------------------------------- ________________ 526 सुपासनाह-चरिअम्मिकेसि सयासे गिहिहिसितं वयं ताय! कहसु, सो भणइ । निग्गच्छंतस्स गिहाओ होहिंति य मज्झ जेभिमुई। इच्चाई पयंपेउं चलिओ तणएण सह बहिं सेत्त्त्थी। तो सुट्टियआयरिया नाणेणाभोगि समुहा । / 58 ॥ पत्ता सिहिस्स, तओ सिट्ठी ते वंदिउं भणइ एवं । नियदिक्खादाणेणं कुणसु पसायं तुम भंते ! ॥ 59 / / तो विहिणा ते सिडिं दिक्खंति पभावणाए जिणभवणे । दुविहं सिक्खं विहिणा गिण्हइ नवदिक्खिओ साहू॥ उचियसमए पवज्जइ एककल्लविहारपडिममप्पडिमं । सो हं सुवन्नदाया जो कहिओ तेण तेणेण ॥ 61 ॥ इय तच्चरियं सौं संविग्गो दुल्लहो भणइ एवं । भयवं! भवन्नवाओ नित्थारह दाउं गिहिधम्मं ॥ 62 ॥ तो मुणिणा पन्नविओ सम्मत्ताई दुवालप्तविहोवि । सावयधम्मो अंगीकओ य तेणावि विहिपुव्वं । / 63 ॥ पिउणोवि वीयदिवसे गुरुपासाओ दवावए धम्मं । पालंति पयत्तेणं पियपुत्ता दोवि उवउत्ता ॥ 64 ॥ अह दुलहो कालेणं खलै पमाएण गुणव्वए तइए । सव्वाहिगरणपडलं पपडतो पैदिणं एवं ॥ 65 / / तथाहिखग्गफरयाइसत्थे संजुत्ते धरै समुहभित्तीए । सव्वाई वाहणाई तह पौणाई घरदुवारे ॥ 66 ॥ मुसलुक्खलहलदंतालकुंटिकुद्दालपमुहसत्थाणं । संजुत्ताणं धरण करेइ अभिमाणनडिओ सो ॥ 67 ॥ किं सोवि गिही भन्नै जस्स गिहे नो इमाई पौणाई । चिट्ठति सयाकालं इय भणइ समुधुरो निचं ॥ साहंकारं नाउं न कोवि सिक्खं पयच्छए तस्स । इय वचंते काले केणवि तब्बालमित्तेग ॥ 69 ॥ नामंकियतक्खग्गं आसंघेणं अमग्गिउं नीयं । समुहघरभित्तीए विलंबमाणं पलोएउं ॥ 7 ॥ -- ----- ----- निजजननीप्रमुखजनं पालय दीनेषु कुरुष्वानुकम्पाम् । द्रव्येण न तव झूणं भविष्यतीति ततः सुतो भणति ॥ 16 ॥ केषां सकाशे ग्रहीष्यसि त्वं व्रतं तात ! कथय, स भ्न्न्ति। निर्गच्छतो गृहाद्भविष्यन्ति च मम येऽभिमुखम् ॥ 57 ॥ - इत्यादि प्रजल्प्य चलितस्तनयेन सह बहिः श्रेष्ठी । ततः सुस्थिताचार्या ज्ञानेनाभोज्य संमुखाः ॥ 18 ॥ प्राप्ताः श्रेष्ठिनः, ततः श्रेष्ठी तान् वन्दित्वा भणत्येवम् । निजदीक्षादानेन कुरु प्रसादं त्वं भदन्त ! ॥ 19 ॥ ततो विधिना ते श्रेष्ठिनं दीक्षन्ते प्रभावनया जिनभवने । द्विविधां शिक्षा विधिना गृह्णाति नवदीक्षितः साधुः । / उचितसमये प्रपद्यत पकाकिविहारप्रतिमामप्रतिमाम् । सोऽहं सुवर्णदाता यः कथितस्तेन स्तेनेन ॥ 61 ॥ . इति तच्चरितं श्रुत्वा संविग्नो दुर्लभो भणत्येवम् । भगवन् ! भवार्णवान्निस्तारयत दत्त्वा गृहिधर्मम् ॥ 12 ॥ ततो मुनिना प्रज्ञापितः सम्यक्त्वादिदशविधोऽपि । श्रावकधर्मोऽङ्गीकृतश्च तेनापि विधिपूर्वम् ॥ 63 ॥ पितुरपि द्वितीयदिवसे गुरुपाझंदापयति धर्मम् । पालयतः प्रयत्नेन पितापुत्रौ दावप्युपयुक्तौ ॥ 64 ॥ अथ दुर्लभः कालेन स्खलति प्रमादेन गुणवते तृतीये । सर्वाधिकरणपटलं प्रकटयन्प्रतिदिनमेवम् ॥ 65 ॥ खड्गफरकादिशस्त्राणि संयुक्तानि धरति संमुखभित्तौ । सर्वाणि वाहनानि तथा प्रगुणानि गृहद्वारे ॥ 66 ॥ मुशलोदूखलहलदन्तालकुन्तिकाकुठारप्रमुखशस्त्राणाम् । संयुक्तानां धरणं करोत्यभिमाननटितः सः ॥ 6 ॥ किं सोऽपि गृही भण्यते यस्य गृहे नो इमानि प्रगुणानि । तिष्ठन्ति सदाकालमिति भणति समुधुरो नित्यम् । / साहंकारं ज्ञात्वा न कोऽपि शिक्षा प्रयच्छति तस्य । इति वनति काले केनापि तद्बालमित्त्रेण ॥ 69 / / Page #78 -------------------------------------------------------------------------- ________________ 527 दुलहकहा । नियगामे गच्छंतस्स तस्स खिसिऊण वाहणाहितो । पडियं न तेण नायं तं पत्तं अहिमरेण तओ ॥ तं गहिउ~ सो पत्तो पाडलिपुत्तम्मि रायवहणत्थं । वठाण जुज्झणकर पुरगाई दवावए तत्थ ॥ 72 ॥ रायडियाए गएण निसुयाई तस्स पुग्गाई । रन्ना तो आहूओ सभासेउं समादत्तो ॥13॥ तो तेण तेण खग्गेण कोसखित्तेण वाहिओ घाओ । रन्नो सहसा तत्तो पडिखलिओ अंगरक्खेण ॥74 ॥ अम्नेण तओ खग्गं उद्दालेऊणं अहिमरो बद्धो । हणिओ य, तस्स वग्गं समप्पियं निवइणो सोवि । / 75 / / तं प|संतो पासइ दुल्लहनामक्खराई तत्थ निवो । तो रोसारुणनयणो सचिवं सो भणइ लहुमेव ॥ 76 ॥ को सो दुलहनामा एवं मुणिऊण मज्झ साहेसु । खग्गघडयाण सिग्धं सो दंसइ जेण घडियं तं ॥ 77 ॥ सो भै मए घडिय एवं सिरिसिद्विविजयतणयस्स । दुल्लहनामस्स कए सेसं तु न किंपि जाणेमि ॥ तो सचिवेणं रन्नो निवेडूयं सो भणेइ संभवै । तस्स सयासे एयं जम्हा सो रायमाणी य ॥ 79 ॥ तो अंगरक्खलोयं निरूवए तग्गिहम्मि हट्टम्मि । मुद्दाओ दावावर आणावर तंपि बंधेउं ॥ 80 ॥ एसिडिविजओ सयणजुओ नरवरिंदपासम्मि । कोसल्लियं विहेडं पणमिय विन्नवै नरनाहं ॥ 81 ॥ किं देव! मज्झतणओ चोरोव्व नियंतिउं इहामीओ ? / तिवलीत रंगभंगुरभालो तो भूवई भै ॥82॥ मह अहिमरं निरूवर वणिओवि हु रज्जकंखिरो भमै । तो सिट्टी पाएसं लग्गेउं भणइ jaha deva ! ॥83 || no as maMhavi hu to राया दंसए किवाणं तं । तो संभंतो सिट्ठी विन्नवै निवस्स जह देव ! ॥ 84 ॥ नामाङ्किततत्खड्ग आस्थयाऽमार्गयित्वा नीतः । संमुखगृहभित्तौ विलम्बमानं प्रलोक्य ॥ 70 ॥ निजग्रामे गच्छतस्तस्य सृत्वा वाहनात् । पतितो न तेन ज्ञातः स प्राप्तोऽभिमरेण ततः ॥ 71 ॥ तं गृहीत्वा स प्राप्तः पाटलीपुत्रे राजवधार्थम् । भृत्यानां योधनकृते पूत्कृतानि दापयति तत्र ॥ 72 ॥ ततो राजवाटिकायां गतेन श्रुतानि तस्य पृत्कृतानि । राज्ञा तत आहूतः संभाषितुं समारब्धः ॥ 73 ॥ ततस्तेन तेन खड्गेन कोशक्षिप्तेन व्याहितो घातः । राज्ञः सहसा ततः प्रतिस्खलितोऽङ्गरक्षेण ॥ 74 ॥ अन्येन ततः खड्गमुद्दाल्याभिमरो बद्धः । हतश्च तस्य खड्गः समर्पितो नृपतये सोऽपि ॥ 75 ॥ तं पश्यन्पश्यति दुर्लभनामाक्षराणि तत्र नृपः । ततो रोषारुणनयनः सचिवं स भणति लध्वेव ॥ 76 ॥ कः स दुर्लभनामैतज्ज्ञात्वा मम कथय । खङ्गघटकेभ्यः शीघ्रं स दर्शयति येन घटितः सः ॥ 77 ॥ स भणति मया घटित एष श्री श्रेष्ठ विजयतनयस्य । दुर्लभनाम्नः कृते शेषं तु न किमपि जानामि ॥ 78 ॥ ततः सत्रिवेन राज्ञे निवेदितं स भणति संभवति । तस्य सकाश एष यस्मात्स राजमानी च ॥ 79 ॥ ततोऽङ्गरक्षकलोकं निरूपयति तद्गृहे हट्टे । मुद्रा दापयत्यानाययति तमपि बद्ध्वा ॥80॥ पृष्ठे श्रेष्ठिविजयः स्वजनयुतो नरवरेन्द्रपार्श्वे । कौशलिकां विधाय प्रणम्य विज्ञपयति नरनाथम् ॥ 81 ॥ किं देव ! मम तनयश्चौर इव नियन्त्र्येहानीतः ? / त्रिवलीतरङ्गभङ्गुरमालस्ततो भूपतिर्भणति ॥ 82 ॥ मनाभिमरं निरूपयति वणिगपि खलु राज्यकाङ्क्षिता भ्रमति । ततः श्रेष्ठी पादयोर्लगित्वा भणति यथा देव ! ॥ 83 ॥ नो घटत इदं कथमपि हि ततो राजा दर्शयति कृपाणं तम् । ततः संभ्रान्तः श्रेष्ठी विज्ञपयति नृपाय यथा देव ! | Page #79 -------------------------------------------------------------------------- ________________ 5.28 सुपासनाह - चरिअम्मि गयबंधं काणं दुलहं इह आणवेसु पसिऊण । जेण जहत्थं साहै सोच्चिय खग्गस्स तंतं ॥ 85 ॥ तो रायासेणं दुलहो तत्थागओ निवं नमिजं । उबविट्टो तो पुट्ठो निषेण खग्गं तुह किमेयं 1 ॥ 86 ॥ सो भै देव ! आमं किंतु इमं गामवासिमित्तेण । अमुगेणं आसि नीयं मएवि पच्छा इमं नायं ॥ 87 ॥ तो तक्खणेण चरिये पेसेउं सोवि आणिओ मित्तो । पुट्ठो य नरिंदेणं दुल्लहखग्गं तुमे नीयं ॥ 88 ॥ जं तं कत्थ इयाणि, सो साहै देव ! मज्झ पासाओ । खिसिऊण तथा पडियं जाणामिन केण तं पत्तं ॥ तो रन्ना तस्त करे समप्पियं तं इमं तु सो पुट्ठो । खग्गमिणं तं नो वा, तं चैव इमंति सो भै ॥10॥ तो सचिव भण: इमं होइ जुगतेवि नेय एयाणं । देउ करं पुट्टीए देवो गच्छंतु सहाणं ॥ 91 ॥ तो दुलहं पर जंपइ राया रे तुज्झ वणियमित्तस्स । किं नणु होही कज्जं किवाणरयणेहिं एएहिं ? ॥ 92 ॥ आणाय सव्वाई खम्गाई निवेण तस्स गेहाओ । नियगेहे ठवियाई, मुक्को सो नियगिहे पत्तो ॥ 93 ॥ इते पीडियेगो भरिओ रुहिरस्स सत्तमदिणम्मि । अपडिक्कतो य मओ सहिही बहुदुक्खलक्खाई ॥ 94 ॥ विजओ सिट्टी आराहिऊण संम्पत्तमाइगिहिधम्मं । सोहम्मे वदन्नो तैयभवे सिज्झिही इत्थ ॥15॥ ॥ इति तृतीयगुणवते चतुर्थातिचारविपाके दुर्लभकथानकं समाप्तम् ॥ गतबन्धं कृत्वा दुर्लभमिहानायय प्रसद्य । येन यथार्थ कथयति स एव खड्गस्य वृत्तान्तम् ॥ 85 ॥ ततो राजादेशन दुर्लभ स्तत्रागतो नृपं नत्वा । उपविष्टस्ततः पृष्टो नृपेण खड्गस्तव किमेषः ? ॥ 86 ॥ स भणति देव ! आम किन्त्वयं ग्रामवासिमित्त्रेण । अमुकेनासीद् नीतो मयापि पश्चादिदं ज्ञातम् ॥87 ॥ ततस्तत्क्षणेन चर्यं प्रेष्य तदप्यानीतं मित्त्रम् । पृष्टं च नरेन्द्रेण दुर्लभखगस्त्वया नीतः ॥ 88 ॥ * यः स कुत्रेदानीं, स कथयति देव ! मम पार्श्वात् । सृत्वा तदा पतितो जानामि न केन स प्राप्तः ॥ 89 ॥ ततो राज्ञा तस्य करे समर्पितः स इदं तु स पृष्टः । खङ्गोऽयं स नो वा, स एवायमिति स भणति ॥ 90 ॥ ततः सचिवो भणतीदं भवति युगान्तेऽपि नैवैतेषाम् । ददातु करं पृष्ठे देवो गच्छन्तु स्वस्थानम् ॥ 91 ॥ ततो दुर्लभं प्रति जल्पति राजा रे तव वणिक्पुत्रस्य । किं ननु भविष्यति कार्यं कृपाणरत्नैरेतैः ? ॥ 92 ॥ आनाय्य सर्वे खड्गा नृपेण तस्य गेहात् । निजगेहे स्थापिताः, मुक्तः स निजगृहे प्राप्तः ॥13॥ बन्धैः पीडिताङ्गो भृतो रुधिरेण सप्तमदिने । अप्रतिक्रान्तश्च मृतः सहिष्यते बहुदुः खलक्षाणि ॥ 94 ॥ विजयः श्रेष्ठ्याराध्य सम्यक्त्वादिगृहिधर्मम् । सौधर्म उपपन्नस्तृतीयभवे सेत्स्यत्यत्र ॥ 95 ॥ Page #80 -------------------------------------------------------------------------- ________________ तैयगुणव्वयधारी ऐरेगे जो करेइ भोगंगे । सो पावै परमदुह इंटेपि वणिमूलदेवोच्च । / 1 / / तथाहि: परपुरिसोवदवरक्वगेण सक्रवाइएण तुंगेण । सप्पुरिसेणव सालेण सोहिया आसि भरहम्मि ॥ 2 ॥ कंची नामेण पुरी तत्थ निवो रायसेहरो सोमो । जहवट्टियाभिहाणो गयवसणो भूइकलिओ य ॥ 3 ॥ सिट्ठी विसिविहवो बसइ तहिं नामओ य गुन्न्क्लिओ। वेसमणो, तस्स सुओ नामेणं मूलदेवोत्ति ॥ 4 / सो जोव्वणमणुपत्तो नीओ केणावि साहुमूलम्मि । विम्हयपरव्यसो सो तं पणमै परमभत्तीए ॥ 5 ॥ साहूवि सजलजलहरगुरुगहिररवेण देइ आसीसं । उवविसिय धाणिवट्टे सुगै धम्मं तओ सोवि ॥ 6 ॥ पुच्छइ इय पत्थावे भयवं ! वेरग्गकारणं गरुयं । किंति तुह जेण नियतणुनिरवक्खो चरसि तवचरणं? / तो भणइ मुणिवरिंदो संसारे पौरदुक्खभंडारे । वेरग्गकारणं किमिह नेय, सम्मं विचितेह ॥ 8 ॥ इह जं जं चिय दीसइ रागनिमित्तं सरागपुरिसाण । तं तं चिय नीसेसं वेरग्गकरं विवेईण ॥ 9 ॥ नियचित्तवियप्पेणं मुणति जह सुंदरं मह सरीरं । असुइभरियंपि तह चेव सुंदरं एत्थ सव्वंपि ॥ 10 ॥ परमत्थसुहविहीणे नियमैपरिकप्पणाकयसुहम्मि । परमत्थपंडियाणं संसारे होइ निव्वे ओ ॥ 11 ॥ सो पुण सनिमित्तो ता सुणेसु जं इत्थ मज्झवि निमित्तं । अत्थि अवंतीविसए उज्जेणी पुरवरी रम्मा ॥ 12 ॥ मणहरलायण्णुब्भडजोव्वणवररूवसुंदरविलासा । वेसा विलासवसही नामेण गुणेण तत्थत्थि ॥ 13 ॥ अग्धै भिन्नंजणपुंजपेसला वेणिवल्लरी जीए । महुमित्तवल्लहाए विलोयणंजणसलायव्य ॥ 14 ॥ कि भुना। तृतीयगुणवंतधार्यतिरेकीणि यः करोति भोगाङ्गानि । स प्राप्नोति परमदुःखमिहापि वणिग्मूलदेववत् ॥ 1 ॥ ___ परपुरुषोपद्रवरक्षकेण सखा(ख्या तिकेन तुङ्गेन । सत्पुरुषेणेव शालेन शोभिताऽऽसीद्भरते ॥ 2 ॥ काञ्ची नाम्ना पुरी तत्र नृपो राजशेखरः सोमः । यथावृत्ताभिधानो गतव्यसनो भूतिकलितश्च ॥ 3 ॥ श्रेष्ठी विशिष्टविभवो वसति तत्र नामतश्च गुणकलितः । वैश्रमणः, तस्य सुतो नाम्ना मूलदेव इति ॥ 4 ॥ स यौवनमनुप्राप्तो नीतः केनापि साधुमूले । विस्मयपरवशः स तं प्रणमति परमभक्त्या ॥ 5 ॥ साधुरपि सजलजलघरगुरुगभीररवेण ददात्याशिषम् । उपविश्य धरणिपट्टे शृणोति धर्म ततः सोऽपि ॥ 6 ॥ पृच्छतीति प्रस्तावे भगवन् ! वैराग्य कारणं गुरु । किमिति तब येन निजतनुनिरपेक्षश्चरसि तवश्चरणम् ? ॥ 7 ॥ ततो भणति मुनिवरेन्द्रः संसारे प्रचुरदुःखभाण्डागारे । वैराग्यकारण किमिह नैव, सम्यग् विचिन्तय । / 8 / / इह यद्यदेव दृश्यते रागनिमित्तं सरागपुरुषाणाम् । तत्तदेव निःशेष वैराग्यकर विवेकिनाम् ॥ 9 ॥ निजचित्तविकल्पेन जानन्ति यथा सुन्दरं मम शरीरम् । अशुचिभृतमपि तथैव सुन्दरमत्र सर्वमपि ॥ 10 ॥ परमार्थसुखविहीने निजमतिपरिकल्पनाकृतसुखे । परमार्थपण्डितानां संसारे भवति निर्वेदः ॥ 11 / / स पुनः सनिमित्तस्तस्मात् शृणु यदत्र ममापि निमित्तम् । अस्त्यवन्तीविषय उज्जयिनी पुरीवरा रम्या । / 12 / मनोहरलावण्योद्भटयौवनवररूपसुन्दरविलासा । वेश्या विलासबसतिर्नाम्ना गुणेन तत्रास्ति ॥ 13 ॥ Page #81 -------------------------------------------------------------------------- ________________ सुपासनाह - चरिअम्मि अविरयचावयड्ढणपगाढमुष्टियस्स कुसुमचायस्स । मन्नामि हत्थभल्ली जयविजयत्थं इमां सिट्टा ॥15॥ वीरवाहिणो तत्थवि य वणी धणी सयाकालं । भोगी चाई विउसो अह अन्नया तेण सा दिट्ठा । विम्वियंती बहुपरियणपरिगया रहारूढा । गाढं सुरतचित्तो तीए पासम्मि पेसेइ ॥17॥ नियमाणु गहेडं कणय सयं एगरत्तगहणम्मि । सा भाइ मत्तहत्थिं एगं मे देहि रत्ती ॥ 18 ॥ इमे ओयणं तुह एवं गंतूण कहसु नियपहुणो । तेणवि आगंतृणं कहियं सव्वंपि तयभिमुहं । / 19 / इय सोऊण सोविअइदिरागो उतीइ उवरिम्मि । गयहेडत्थं चलिओ विझाडविसमुह जम्हा ॥20। तं नत्थ जं न कुव्वंति इत्थं इत्थीकरण रायंधा । तह भणियं सत्थेसुं विउसेहिविगहा एवं ॥21॥ "यद् गायन्ति च वादयन्ति चं नृणां नृत्यन्ति चाग्रे सदा, नीचानामपि चित्रचाटुरचनास्तोत्राणि कुर्वन्ति च । आरोहन्ति च रोहणाद्रिशिखरं क्रामन्ति चाम्भोनिधिं, मर्त्यास्तंत्र निमित्तमुत्तमतमा मत्तेभकुम्भस्तनी 530 अपहृतहृदयानां कामिनां कामिनीभिः किमिह भवति कामं दुष्करं ह्रीकरं च । वहति शिरास गङ्गां शङ्करो, दानवारिः पुनरुरसि सलीलां लोलनीलोत्पलाक्षीम् ॥ " " अह पत्तो विंझगिरिस्स अंतिए सो कमेण तत्थ पुणो । बहुवरिसेहि लद्धा पहाणकरिणो तओ चलिओ । नियपुरवरी समुहं पत्तो य कमेण निययगेहम्पि । पुच्छेइ तीए वेसाए एस पौति विडे बहुए ॥ 23 ॥ तेवि य भणति नो अत्थि काइ इयनामिया इहं बेसा । तो सो दिवाणे सयं गओ वेसपामि ॥24। पुच्छ वेसाव कत्थ गया सा विलासवसहित्ति ? | अमुगम्मि गिहे चिट्ठर इय भणिए जाइ सो तत्थ ॥ ओणा मिउत्तमंग हत्थायिलट्ठिविहियवर्द्धभं । नाणावलिसयकलिये ससिकरसियकेसप भारं ॥26॥ I राजते भिन्नाञ्जनपुञ्ज पेशला वेणीवल्लरी यस्याः । मधुमिस्त्रवल्लभाया विलोचनाञ्जनशलाकेव ॥ 1-4 ॥ अविरतचापावर्तनप्रगाढश्रान्तस्य कुसुमचापस्य । मन्ये हस्तभल्ली जगद्विजयार्थमियं सृष्टा ॥ 15 ॥ वीरविलासाभिधानस्तत्रापि च वणिग् धनी सदाकालम् । भोगी त्यागी विद्वान्, अथान्यदा तेन सां दृष्टा ॥ विपणिपथे व्रजन्ती बहुपरिजनपरिगता रथारूढा । गाढं सुरक्तचित्तस्तस्याः पार्श्वे प्रेषयति ॥17॥ निजमानुषं गृहीत्वा कनकशतमेकरात्रग्रहणे । सा भणति मत्तहस्तिनमेकं मे देहि रात्र्यै ॥ 18 ॥ यदि मे प्रयोजनं तवैतद्गत्वा कथय निजप्रभोः । तेनाप्यागत्य कथितं सर्वमपि तदभिमुखम् ॥19॥ इति श्रुत्वा सोऽपि खल्वतिदृढरागस्तु तस्या उपरि । गजघटार्थ चलितो विन्ध्याटवीसंमुखं यस्मात् ॥ 20 ॥ तन्नास्ति यन्न कुर्वन्त्यत्र स्त्रीकृते रागान्धाः । तथा भणितं शास्त्रेषु विद्वद्भिरप्यनेकधैवम् ॥ 21 ॥ अथ प्राप्तो विन्ध्यगिरेरन्तिकं स क्रमेण तत्र पुनः । बहुवर्षैर्लब्धाः प्रधानकरिणस्ततश्चलितः ॥ 22 ॥ निजपुरीवरायाः संमुखं प्राप्तश्च क्रमेण निजगेहे । पृच्छति तस्या वेश्याया एष प्रवृत्तिं विद्यान्बहून् ॥ 23 ॥ तेऽपि च भणन्ति नो अस्ति काचिदितिनामिकेह वेश्या । ततः स दिष्टस्थाने स्वयं गतो वेश्यापाटके ॥24। पृच्छति वेश्यावर्ग कुत्र गता सा विलासवसतिरिति । अमुष्मिन् गृहे तिष्ठतीति भणिते याति स तत्र ॥25। अवनमितोत्तमाङ्गां हस्तस्थितयष्टिविहितावष्टम्भाम् । नानावलिशतकलितां शशिकरसितकेशप्राग्भाराम् ॥ Page #82 -------------------------------------------------------------------------- ________________ मूलदेव खा। लायन्नवज्जियतणू लालिल्लयदसणर हियमुहभायं । उल्लंबियबुक सरिच्छदीह लंबं तथणजुयलं ॥27॥ दूसियमयनयणं थेरि दट्टूण तंपि पुच्छेइ । वत्तं विलासत्रसहीए सावि जंपेर्3a तयभिमु ॥28॥ किं कज्जं तुह तीए, सम्भावे साहियम्मि सा भै । एसा साहं वसही हड्डुकरडस्स चिट्ठामि ॥29॥ ओ ! पत्या विलासा तव हे अत्थि संपइ विलासा । तो तक्खणेण जाओ तस्स विरागो मणे गरुओ ॥ तो सोचित धिद्धी चंचलया जोव्वणस्स पयईए । जं दट्टु रत्तो हं ती अवस्था इमा जाया ॥31॥ तथाहि- ऐसरलतरलधवला इमीए जे आसि अच्छिविच्छोहा । तरुणजणहिययहरणा ते सह अच्छीहिवि पणट्टा ॥ अलि उलकज्जलकसिणो इमीए जो आसि कुंतल कलावो । सो संपइ चरीसेयपुच्छलच्छिं विडंबेई ॥33॥ कुंदकलियावलिविन्भमाउ एईए आसिं जे दसणा । जररक्खसीय भीया ते संपइ दूरओ नट्ठा ॥ 34 ॥ इय भाविऊण पत्तो गिम्मि दाऊण तत्थ बहुदाणं । जिणमंदिरेसु महिमं काउं पञ्चयै, सो य अहं ॥ इय सुणिवि मूलदेवो जंप जीवाण हुंतिणेगाई । वेरग्गकारणाई परं तुमं चेत्र इय कुणसि ॥ 36 ॥ कारणेसुं संतेवि मज्झ नत्थि निव्वेओ । भोगपिवासानडियस्स नाह! ता दिससु गिरिधम्मं ॥ तो कहिओ से मुणिणाहित्यधम्मो दुवालसविहोवि । तेणवि सो पडिवनो तो तं नमिउं सिंहं पत्तो ॥ पालै कित्तियकालं भोगपिवासाए विनडिओ पच्छा । लच्छीप उरत्तणओ पमायवसगो विसेसेण ॥39॥ अरे भोगांगेसु मुच्छिओ कारवेइ ऐपौरं । ओयणवंजण मुहं ण्हाणंगं खलिजलाईयं ॥40॥ 531 लावण्यवर्जिततनुं लालावद्दशनरहितमुखभागाम् । उल्लम्बितमुष्टिसदृक्ष दीर्घलम्बमानस्तनयुगलाम् ॥ 27 ॥ दूषितदावितनयनां स्थविरां दृष्ट्वा तामपि पृच्छति । वृत्तं विलासवसतेः सापि जल्पति तदभिमुखम् ॥28॥ किं कार्यं तव तस्याः, सद्भावे कथिते, सा भणति । एषा साहं वसतिरस्थ्युत्करस्य तिष्ठामि ॥ 29 ॥ AH ! प्रस्थिता विलासा तव हेतोरस्ति संप्रति विलास्या । ततस्तत्क्षणेन जातस्तस्य विरागो मनसि गुरुः ॥ ततः स चिन्तयति विग्धिक् चञ्चलता यौवनस्य प्रकृत्या । यां दृष्ट्वा रक्तोऽहं तस्या अवस्थेयं जाता ॥ 31 ॥ अतिसरलतरलधवला अस्या य आसन्नक्षिविक्षोभाः । तरुणजनहृदयहरणास्ते सहाक्षिभ्यामपि प्रनष्टाः ॥32॥ अलिकुलकज्जलकृष्णोऽस्या य आसीत्कुन्तलकलापः । स संप्रति चमरीश्वेतपुच्छलक्ष्मीं विडम्बयति ॥ 33 ॥ कुन्दकलिकावलीविभ्रमा एतस्या आसन् ये दशनाः । जराराक्षस्या भीतास्ते संप्रति दूरतो नष्टाः ॥34॥ इति भावयित्वा प्राप्तो गृहे दत्त्वा तत्र बहुदानम् । जिनमन्दिरेषु महिमानं कृत्वा प्रव्रजति, स चाहम् ॥ 35 ॥ इति श्रुत्वा मूलदेवो जल्पति जीवानां भवन्त्यनेकानि । वैराग्यकारणानि परं त्वमेवेति करोषि ॥ 36 ॥ "वैराग्यकारणेषु संत्स्वपि मम नास्ति निर्वेदः । भोगपिपासानटितस्य नाथ ! तस्माद्दिश गृहिधर्मम् ॥37॥ ततः कथितस्तस्य मुनिना गृहस्थधर्मो द्वादशविधोऽपि । तेनापि स प्रतिपन्नस्ततस्तं नत्वा गृहं प्राप्तः ॥ पालयति कियत्कालं भोगपिपासया विनटितः पश्चात् । लक्ष्मीप्रचुरत्वतः प्रमादवशगो विशेषेण ॥39॥ अतिरेक्रभोगाङ्गेषु मूर्च्छितः कारयत्यतिप्रचुरम् । ओदनव्यञ्जनप्रमुखं स्नानाङ्गं खलिजलादिकम् ॥ 40 ॥ Page #83 -------------------------------------------------------------------------- ________________ 532 सुपासनाह - चरित्र्यस्मि भय किसो भोगी जस्संगनिमित्तभोगांगेसु । उच्चरिएसु न विलसर सेवयलोओ जहिच्छाए ? | तो तस्स लहु भइणी गिहिधम्मठिया भणेइ तयभिमुहं । जै अत्थखयं न गणसि ता किं बीहसिन पावाओ ? / / जओ । --- हु अट्टाए तं न वंत्रै जमणट्टाए अ बंधए जीवो । अट्ठे कालाईया नियामया न उ अण्डाए ॥43॥ सो भै जहा भइणीवइस्स मह भइणि किरणसिरमणिणो । नित्थारए न काओवि पडेइ तह मह गिहे कुणसि । / एयं कवि न होही जह मह गेहम्पि तुच्छभोजाई । जाइस्सर कैयाचि हु जह तुह पइणो गिम्मि जणो ॥ मरै छुहाए निच्च ककवि हु भुंजए वियालम्मि । वासियभत्तुज्वरियस्स दूरओ ताव वत्तावि ॥46 ॥ इय सुणिवि सेवयजणो तयभिमुहं भणइ लोयपच्चकख । क्रूरसमुद्दो अम्हाण सामिओ मूलदेवोति ॥47॥ अने उण सव्वेवि नियौयरं पूरयति कट्ठेण । तव्वयणेणुद्धसिओ सो भइणि भगइ मा एवं ॥ 48 ॥ कैयावि दिज्जं सिक्खं अभिक्खणं दिवलितयस्स महं । गच्छंतु इमे दिवसा, खणदिविणविहवस्स ॥ फलमेयं चियजं सयणपरिजणो उपयरिज्जइ सयावि । इय भणिया सा भइणी मोण अवलंबिऊण दिया । / अह सणवारे पत्ते तिल्लामलयाई आणवावेडं । वाहि नईए पत्तो न्हाणत्थं सपरिवारो सो ॥ 51 ॥ तत्थ य सेवयलोओ अभंगुव्वट्टणम्म दहंतो । जा चिट्टै ता कत्तो पत्तो पहियाण संघाओ ॥ 52 ॥ तम्मज्झाओ केवि खलितेल्लुव्वट्टणाई दट्टूणं । ऐपौरयरं भणिओ क्रूरम मुद्दस्स कोवि नरो ॥ 53 ॥ थेवं मह तेल्लाई जै अप्पर तुम्ह सामिओ कहवि । ता मज्जणं करेमो इय सुणिउं मूलदेवेण ॥ 54 ॥ भणति च किं स भोगी यस्याङ्गनिमित्तभोगाङ्गेषु । उद्वृत्तेषु न विलसति सेवकलोको यथेच्छम् ? ॥ 41 ॥ ततस्तस्य लघुभगिनी गृहिधर्मस्थिता भणति तदभिमुखम् । यद्यर्थक्षयं न गणयसि ततः किं बिभ्यसि न पापात् ? ॥ यतः । अर्थाय तन्न बध्नाति यद्नर्थाय च बध्नाति जीवः । अर्थे कालादयो नियामका न त्वनर्थे ॥ 43 ॥ स भणति यथा भगिनीपतेर्मम भगिनि ! कृपणशिरोमणेः । निस्तार के न काकोऽपि पतति तथा मम गृहे करोषि । एवं कथमपि न भविष्यति यथा मम गेहे तुच्छभोज्यादि । याचिष्यते कदापि हि यथा तव पत्युर्गृहे जनः ॥ म्रियते क्षुधा 'नित्यं कथंकथमपि हि भुङ्क्ते विकाले । वासितभक्तोद्वृत्तस्य दूरतस्तावद्वार्त्तापि ॥ 46 ॥ इति श्रुत्वा सेवकजनस्तदभिमुखं भणति लोकप्रत्यक्षम् । कूरसमुद्रोऽस्माकं स्वामी मूलदेव इति ॥ 47 ॥ अन्ये पुनः सर्वेऽपि हि निजोदर पूरयन्ति कष्टेन । तद्वचनेनोद्धुषितः स भगिनीं भणति मैवम् ॥ 48 ॥ कदापि दाः शिक्षामभीक्ष्णं ददल्लातो मम । गच्छन्त्विमे दिवसाः, क्षणदृष्टविनष्टविभवस्य ॥ 45 ॥ फलमेतदेव यत्स्वजनपरिजन उपचर्यते सदापि । इति भणिता सा भगिनी मौनमवलम्ब्य स्थिता ॥ 50 ॥ अथ शनिवासरे प्राप्ते तैलामलकाद्यानाय्य । बहिर्नद्यां प्रातः स्नानाय सपरिवारः सः ॥ 51 ॥ तत्र च सेवक लोकोऽभ्यङ्गोद्वर्तने वर्तमानः । यावत्तिष्ठति तावत्कुतः प्राप्तः पथिकानां संवातः ॥12॥ तन्मध्यात्केनापि खलितैलोद्वर्तनादि दृष्ट्रा । अतिप्रचुरतरं भणितः कूरसमुद्रस्य कोऽपि नरः ॥ 13॥ Page #84 -------------------------------------------------------------------------- ________________ मूलदेवकहा 533 भणियाणम जत्तियं जाइतेल्लाभिईयं । इय सौं ते सव्वे सिच्छाए लिंति तिल्लाई ॥55 ॥ हाउवि आणविडं समप्पए पुणवि तं जहिच्छाए । तो तेवि तुट्टा धुणंति उच्चच्चस ॥56 ॥ कूरसमुदं भणि तो तेण ताण भोयणं दिनं । गेहाओ तत्थ मोयगओयणमंडाइ आणविडं ॥ 57 ॥ इकत्तो तेसिं पहियाण वेरिसंघाओ । हण हण हणत्तिभणिरो पत्तो तावरि पहरंतो ॥ 58 ॥ तो ते केवि मर्ज्जति केवि कुव्वंति भोयणाईयं । नो लद्धं सत्यंपि हु गहिउं पंहिएहि तं दठ्ठे ॥ 59 ॥ कूरसमुद्दो उइ करे करेऊण पहरणं भणइ । मा मा भो ! एयाणं पहरह महपासवत्ताणं ॥ 60 ॥ तो तेहि पहिएहिं भणियं भो भद्द ! दूरओ सरसु । जम्हा एएहि हया अम्हाणं बंधवो बहुया ॥ 61 ॥ इणि सोप समुहं वेरीण जात्रिमे पहिया । गिव्हंति मुकसत्थे ता सत्था होह खणमित्तं ॥ 62 ॥ इय भणियावि हु तेणं पहिया झडझडत्ति पहरंति । तेसिंपि जो पहुप्पइ सो समुहो होइ वेरीणं ॥ 63 ॥ इयते भणिओ सो नियभिच्चेहिं वच्चह गिम्मि । तहवि हु तत्थ न गच्छइ पिच्छइ तेसिं रणं तत्तो ॥ ह्र अन्नहत्थं विमुक्वाणेण आहओ तत्थ । कूरसमुद्दो तत्तो पंचत्तं झत्ति संपत्तो ॥ 65 ॥ भी भवम् भीमे तैयगुणव्ययकलंककरणाओ । पंचमाइयारेणं, भमित्रि भवे सिज्झिही तत्तो ॥ 66 ॥ ते धन्ना ताण नमो ताण सुलद्धं च माणुस जम्मं । जेणत्थदंडविरया निरया धम्मम्मि सयकालं ॥67 ॥ 1 स्तोकं मम तैलादि यद्यर्पयति तत्र स्वामी कथमपि । तदा मज्जनं कुर्म इति श्रुत्वा मूलदेवेन ॥14॥ भणितमेतेभ्योऽर्धय यावज्जातितैलप्रभृति । इति श्रुत्वा ते सर्वे स्वेच्छया लान्ति तैलादि ॥ 55 ॥ गेहादप्यानाय्य समर्पयति पुनरपि तद् यथेच्छम् । ततस्तेऽपि हृष्टतुष्टाः स्तुवन्त्युच्चोच्च शब्देन ॥ 56 ॥ कूरसमुद्रं भणित्वा ततस्तेन तेभ्यो भोजनं दत्तम् । गेहात्तत्र मोदकौदनमण्डाद्यानाय्य ॥ 17 ॥ इति वर्तमाने कुतस्तेषां पथिकानां वैरिसंघातः । जहि जहि जहीतिभणिता प्राप्तस्तेषामुपरि प्रहरन् ॥ 58 ॥ ततस्ते केऽपि मज्जन्ति केऽपि दुर्वन्ति भोज्ञादिक्म्। नो लब्धं शस्त्रमपि हि ग्रहीतुं पथिकैस्तद् दृष्ट्वा ॥19॥ कूरसमुद्र उत्तिष्ठति करे कृत्वा प्रहरणं भणति । मा मा भो ! एतान् प्रहरत मत्पार्श्वप्राप्तान् ॥ 60 ॥ ततस्तैः पथिकैर्मणितं भो भद्र ! दूरतः सर । यस्मादेतैर्हता अस्माकं बन्धवो बहवः ॥ 31 ॥ इति श्रुत्वा स जल्पति संमुखं वैरिणां यावदिमे पथिकाः । गृह्णन्ति मुक्तशस्त्राणि तावत्स्वस्था भवत क्षणमात्रम् ॥ इति भणिता अपि हि तेन पथिका झटझटिति प्रहरन्ति । तेषामपि यः प्रभवति स संमुखो भवति वैरिणाम् !! इति वर्तमाने भणितः स निजभृत्यवजत गृहे । तथापि हि तत्र न गच्छति पश्यति तेषां रणं ततः ॥ 65 ॥ केनाप्यन्यवधार्थं विमुक्तवाणेनाहतस्तत्र । कूरसमुद्रस्ततः पञ्चत्वं झटिति संप्राप्तः ॥ 65 ॥ भ्रमिष्यति भवे भी तृतीयगुणत्रतकलङ्ककरणात् । पञ्चमातिचारेण, भ्रान्त्वा भवे सेत्स्यति ततः ॥ 66 ॥ ते धन्यास्तेभ्यो नमस्तैः सुलब्धं च मानुषं जन्म । येऽनर्थदण्डविरता निरता धर्मे सदाकालम् ॥67॥ 1 ग. एए। | 6 ऊ Page #85 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मिसव्वाणत्थपरंपरनिंबधणं सुद्धधम्मपडिवक्खं । खणमवि न खमं काउं अणत्थदंडं महादंडं ॥ 68 ॥ ॥ इति तृतीयगुणवते पञ्चमातिचारविपाके मूलदेवकथानकं समाप्तम् ॥ तत्समाप्तौ गुणव्रतानि समाप्तानि ॥ सर्वानर्थपरम्परानिबन्धनं शुद्धधर्मप्रतिपक्षम् । क्षणमपि न क्षमं कर्तुमनर्थदण्डं महादण्डम् ॥ 68 ॥ Page #86 -------------------------------------------------------------------------- ________________ सामाइयव्वयं जो करेइ सावजजोगपडिवक्ख । सो नागदत्तकुमरव्व पावए परमसुक्खाइ ॥ 1 ॥ tathAhi;tuMgajiNabhavaNasiharaggabhaggaravirahaturaMgagaipasaraM / सीहौरं नाम पुरं इह भरहे आसि सुपसिद्धं ॥ 2 ॥ तम्मि निवो रिउमल्लो निम्मूलीकयमहल्लमल्लोहो । तस्सत्थि पणइणी पेमकुलहरं वसुमई नाम ॥ 3 ॥ सा अन्नया पसुत्ता पासइ सुमिणम्मि पच्छिमनिसाए । फारप्फणाकडप्पं सप्पं दिप्पंतमणिरुइरं ॥ 4 ॥ तत्तो सा पडिबुद्धा साहै सुमिणं पियस्स सो भणइ । दइए ! एसो सुमिणो सुपुत्तलाभं फुडं कहै ॥ ता तुह तणओ होही धरवलए एगछत्तरजकरो । सा भणइ नाह ! एयं सच्चं तुह भासिय हौ ॥ 6 ॥ तं चिय दिणं पमाणं गन्भाहरणस्स तीए देवीए । जाओ कमेण पुत्तो पडिपुन्नदिणेहिं सुहदिवसे ॥ 7 ॥ सुमिणाणुसारओ तो महाविभूईए नागदत्तोत्ति । ताण तणयस्स नामं विहियं विहिणा गुरुयणेण ॥ 8 ॥ अह कमसो वड्र्3हतेण तेण अचिरेण नागदत्तेण । गहिओ कलाकलावो गुरुं समक्खं करेऊण ॥ 9 ॥ तस्सत्थि बालमित्तो मित्तो इव पुम्कोस्बुद्धिक्रो। अमरगुरुमंतितणओ नयचंदो नाम समरूवो ॥ 10 ॥ चरविहवुद्धिसमिद्धो गुणेहिं निद्धो धराए सुपसिद्धो । सो अन्नया पसुत्तो रयणीए कुम्र्पास्म्मि॥11॥ तो अड्ढरत्तसमए सो तं नो पासए ससिज्जाए । तो संभतो सहसा सव्वत्थ गवेसए कुमरं ॥ 12 ॥ जा ताव वासभवणस्स उवरिभागम्मि रहसि म्ण्त्त्ण्। तं पिच्छइ एगाए तरुणीए इत्थियाए समं ॥ 13 ॥ आहरणपहापिंजरियदिसिवहूचयणिया मियंकमुही । दि. एसा मयणपिया रंभा वा लच्छिदेवी वा ॥ सामायिकव्रतं यः करोति सावद्ययोगप्रतिपक्षम् । स नागदत्तकुमार इव प्राप्नोति परमसौख्यानि ॥ 1 ॥ * तुङ्गजिनभवनशिखरामभग्नरविरथतुरङ्गगतिप्रसरम् । सिंहपुरं नाम पुरमिह भरत आसीत्सुप्रसिद्धम् ॥ 2 ॥ तस्मिन् नृपो रिपुमल्लो निर्मूलीकृतमहामल्लौघः । तस्यास्ति प्रणयिनी प्रेमकुलगृहं वसुमती नाम ॥ 3 ॥ साऽन्यदा प्रसुप्ता पश्यति स्वप्ने पश्चिमनिशायाम् । स्फारफणासंघातं सर्प दीप्यमानमणिरुचिरम् ॥ 4 ॥ ततः सा प्रतिबुद्धा कथयति स्वप्नं प्रियस्य, स भणति । दयिते ! एष स्वप्नः सुपुत्रलाभं स्फुटं कथयति ॥ 5 ॥ तस्मात्तव तनयो भविष्यति धरावलय एकच्छत्रराज्यकरः । सा भणति नाथ ! एतत्सत्यं तव भाषितं भवतु ॥ तदेव दिनं प्रमाणं गर्भधरणस्य तस्या देव्याः । जातः क्रमेण पुत्रः परिपूर्णदिनैः शुभदिवसे ॥ 7 ॥ स्वप्नानुसारतस्ततो महाविभूत्या नागदत्त इति । तयोस्तनयस्य नाम विहितं विधिना गुरुजनेन ॥ 8 ॥ अथ क्रमशो वर्धमानेन तेनाचिरेण नागदत्तेन । गृहीत: कलाकलापो गुरुं समक्षं कृत्वा ॥ 9 ॥ तस्यास्ति बालमित्त्रं मित्त्र इव पद्म(झा)कोशवृद्धिकरः । अमरगुरुमन्त्रितनयो नयचन्द्रो नाम समरूपः ॥ 10 ॥ चतुर्विधबुद्धिसमृद्धो गुणैः स्निग्धो धरायां सुप्रसिद्धः । सोऽन्यदा प्रसुप्तो रजन्यां कुमारपार्थे । / 11 ॥ ततोऽर्धरात्रसमये स तं नो पश्यति स्वशय्यायाम् । ततः संभ्रान्तः सहसा सर्वत्र गवेषयति कुमारम् ॥ 12 ॥ यावत्तावद वासभवनस्योपरिभागे रहास मन्त्रयन्तम् । तं पश्यत्येकया तरुण्या स्त्रिया समम् ॥ 13 ॥ आभरणप्रभापिञ्जरितदिग्वधूवदना मृगाङ्कमुखी । किमेषा मदनप्रिया रम्भा वा लक्ष्मीदेवी वा ॥ 14 ॥ Page #87 -------------------------------------------------------------------------- ________________ 536 सुपासनाह-चरिअस्मि-- इय चिंतंतो तीए भणिओ आगच्छ कुम्र्पास्म्मि। नीअत्थं मा सुमरसु दोण्हं तइओ हवै मुक्खों ॥ 15 ॥ जम्हा देहविभिन्ना तुम्हे चित्तेण पुण अभिन्ना य । ता उबसप्पसु पहुपायपंकयं, भणइ कुमरोवि ॥ 16 ॥ आगच्छ, तओ पत्तो ताण समीवम्मि उवविसइ जाव । ताव सहसत्ति कत्तो वीयावि हु वालिया पत्ता । / नमिऊणं सा पुच्छइ सामिणि ! सिद्धं पओयणं नो वा ? / सा भणइ भण तुम चिय लज्जा अवरुज्झए मज्झ ॥ न मए किंचिवि कहियं पओयणं तो भणइ सा एवं । कुमर ! निसुणेसु कजं अवहियचित्तो खणं हौं ॥ जा पारद्ध कहिउं किंचिवि ता तक्खणेण अन्नावि । झटतभमिरभमर उलमालियं मालियं गहिउं ॥ 20 ॥ पत्ता विसट्टकंदोट्टवयणिया सा भणेइ तयभिमुहं । गिण्ह इमं वरमालं खिवेसु कुमरस्म कंठम्मि ॥ 21 ॥ सा भणइ हले! सुथिरा भवेसु, तो भणइ म्ण्तिन्य्च्ण्दो। हुं विनायं एवं परिस्मम मा तुमं कुणम् ॥ 22 ॥ कहसु पुण ऊसुगत्तस्स कारण तो कहेइ सा दुइया । जह प्रलयकेउरन्नो कन्नाण चौकयं एही ॥ 23 ॥ कुमरस्स सयंवरकारणेण रयणागराओ नयराओ । अम्हाण सामिणीए निसुयमिण तो दुहं पत्ता ॥ 24 ॥ भणइ य एत्तियदिवसे मह आसा आसि जह अहं पढमं । कुमरस्स घरणिसई वहिस्समियमन्नहा जाय । इय सोऊणं भणिया मए इमा सहि ! करेसु मा खेयं । धीरत्तणमवलंबसु अजवि न हु किंचिवि विणहें । पढम चिय तं ताणं गतूण खिवेसु तस्स वरमालं । दक्खिन्ननिही कुमरो मन्निस्सइ तुज्झ अभिरुइयं ॥ 27 ॥ एसा वेयड्ढुत्तरसेणिपुराणं पहुस्सणंगस्स । नामेणं वेगवई कुमरी मुणिऊण कुमरगुणे ॥ 28 ॥ अइअणुरत्ता चिट्ठइ ऊसुयचित्तस्स कारणं कहियं । पणयजणपत्थणाभंगभीरुणो हुंति इह गरुया ॥ 29 ॥ इति चिन्तयस्तया भणित आगच्छ कुमारपार्थे । नीत्यर्थ मा स्माषीईयोस्तृतीयो भवति मूर्खः ॥ 15 ॥ यस्मादेहविभिन्नौ युवां चित्तेन पुनरभिन्नौ च । तस्मादुपसर्प प्रभुपादपङ्कजं, भणति कुमारोऽपि ॥ 16 ॥ * आगच्छ, ततः प्राप्तस्तयोः समीप उपविशति यावत् । तावत्सहसा कुतो द्वितीयापि हि बालिका प्राप्ता॥ 17 ॥ नत्वा सा पृच्छति स्वामिनि ! सिद्धं प्रयोजनं नो वा ? / सा भणति भण त्वमेव लज्जाऽवरुणद्धि माम् ॥ 18 ॥ न मया किञ्चिदपि कथितं प्रयोजनं ततो भणति सैवम् । कुमार ! शणु कार्यमवहितचित्तः क्षणं भूत्वा । यावत्प्रारब्धं कथायतुं किञ्चिदपि तावत्तत्क्षणेनान्यापि । गुञ्जद्धमितृभ्रमर कुलमाला मालां गृहीत्वा ॥ 20 ॥ प्राप्ता विकसितनीलोत्पलवदना साभणति तदभिमुखम् । गृहाणेमां वरमालां क्षिप कुमारस्य कण्ठे ॥ 21 ॥ सा भणति हले! सुस्थिरा भव, ततो भणति मन्त्रिनय चन्द्रः । हुं विज्ञातमेतत् परिश्रमं मा त्वं कुरु ॥ 22 ॥ कथय पुनरुत्सुकत्वस्य कारणं ततः कथयति सा द्वितीया । यथा मलयकेतुराजस्य कन्यानां चतुष्कमेष्यति । / कुमारस्य स्वयंवरकारणेन रत्नाकराद् नगरात् । अस्माकं स्वामिन्या श्रुतमिदं ततो दुःखं प्राप्ता ॥ 24 ॥ भणति चेयदिवसान् ममाशाऽऽसीद् यथाऽहं प्रथमम् । कुमारस्य गृहिणीशब्दं वक्ष्यामीदमन्यथा जातम् ॥ इति श्रुत्वा भणिता मयेयं सखि ! कुरु मा खेदम् । धीरत्वमवलम्बस्वाद्यापि न खलु किञ्चिदपि विन्स्स्त्त्म्॥26॥ प्रथममेव त्वं ताभ्यो गत्वा क्षिप तस्य वरमालाम् । दाक्षिण्यनिधिः कुमारो मस्यते तवाभिरुचितम् ॥ 27 ॥ एषा वैताढ्योत्तरश्रेणिपुराणां प्रभोरनङ्गस्य । नाम्ना वेगवती कुमारी ज्ञात्वा कुमारगुणान् ॥ 28 ॥ Page #88 -------------------------------------------------------------------------- ________________ नागदत्तकहा । 537 ता काऊन पसायं मन्नावसु सामियं तुमं निययं । इय सोरं नयचंदो तयभिमुहं भणइ जुत्तमिणं ॥ 30 ॥ किंतु जणयाई अज्जवि जीवंति कुमारसंतियांई तओ । ताणं इमं सरूवं साहिज्जौ तो थिरा होह ॥ 31 ॥ निदुक्खो सि महायस ! परस्स पीडं न याण से कहवि । इय भणिउं वेगवई वरमालं खित्रै कुमरस्स ॥ भणइय तुपसाया कयकिच्चा संपयं अहं जाया । जे जुत्तं तुम्हाणं अणुट्ठियव्वं तयं पच्छा ॥33॥ किञ्च । मह ताओ में इच्छ दाउ अन्नस्स तेणि विहियं । इय भणिउं वेगवई वेगेण गया नियं ठाणं ॥34॥ कुमरोवि मित्तसहिओ साहै गंतूण निययजणयाणं । सव्वं निमित्तंत ताणंपि हु बहु मयं एयं ॥ 35 ॥ अह अन्नयाय कुमरो वाहि~ बच्चेइ गयवरारूढो । ता सउणसउणपती पए पए होइ कुमरस्स ॥36॥ तो भै मंतितनयं सउणा परिभाविया तए एए ? / सो भणइ कुमर ! आमं कर्हिति अच्चभुयं लाभं ॥ यत आहुः शाकुनिका:: "उच्च देश नीचादारोह स्निग्धशावलं हरिणः । कथयत्यायतियुक्तां लक्ष्मी सत्संगमं च तथा ॥ हृष्टाः सुरतासक्ता दृश्यन्ते यदि मृगाः पथि तदानीम् । अचिरेण भवति लाभः संदेहो नात्र कर्तव्यः ॥ शुभमावहति वराहः संकीर्तनतो ध्रुवं प्रयाणादौ । पङ्कोत्थितस्तु सद्यः सिद्धिं तुष्टोऽप्यसौ कुरुते ॥ दक्षिणभागाद् वामं प्रयाति यदि जम्बुकस्तदा यातुः । सकलमपि याति सिद्धिं विचिन्तितं किमपि यन्मनसा ॥ यात्रायां दक्षिणतस्तित्तिरिरालोकितो भवेत्सिद्धये । किप्पु इति त्रिर्विहितो द्रवस्वरः शस्यते तस्य ॥ " इच्चाइस उणस उणोहरंजिओ जाव वच्चै कुमारो । नयचंदेन समेओ ताव करी अवसओ जाओ ॥38॥ न गणइ सियसिणिदाणं सबलपहारम्मि मन्नै न किंपि । सिच्छाइ गच्छ तओ परिसंतो परियणो थक्को ॥ 1 अत्यनुरक्ता तिष्ठत्युत्सुकचित्तस्य कारणं कथितम् । प्रणतजनप्रार्थनाभङ्गभीरवो भवन्तीह गुरवः ॥ 29 ॥ तस्मात्कृत्वा प्रसादं मानय स्वामिनं त्वं निजम् । इति श्रुत्वा नयचन्द्रस्तदभिमुखं भणति युक्तमिदम् ॥ 30 ॥ किन्तु जनकाद्यापि जीवतः कुमारसत्कों ततः । तयोरिदं स्वरूपं कथ्यतां ततः स्थिरे भवताम् ॥31॥ निर्दुःखोऽसि महायशः ! परस्य पीडां न जानासि कथमपि । इति भणित्वा वेगवती वरमालां क्षिपति कुमारे ॥ भणति च तव प्रसादात्कृतकृत्या सांप्रतमहं जाता । यद् युक्तं युष्माकमनुष्ठातव्यं तत्पश्चात् ॥ 33 ॥ मम तातो मामिच्छति दातुमन्यस्मै तेनेदं विहितम् । इति भणिला वेगवती वेगेन गता निजं स्थानम् ॥34 ॥ कुमारोऽपि मित्रसहितः कथयति गत्वा निजजनकमाः । सर्वं निशावृत्तान्तं तयोरपि बहुमतमेतत् ॥ 35 ॥ अथान्यदा च कुमारो बहिर्व्रजति गजवरारूढः । तावत्सगुणशकुनपङ्किः पदे पदे भवति कुमारस्य ॥36॥ ततो भणति मन्त्रितनयं शकुनाः परिभावितास्त्वयैते । स भणति कुमार ! आम कथयन्त्यत्यद्भुतं लाभम् ॥ इत्यादिसगुणशकुनौघरञ्जितो यावद् व्रजति कुमारः । नयचन्द्रेण समेतस्तावत्कर्यवशो जातः ॥38॥ 1 ख. ग. किषु इदेग् । 2 ग. एको वा यदि वा त्रोणि पक्ष सप्त नवस्तथा ( ? वाथवा ) / भाग्यवंतस्य ( ? ग्यवतः ) पुरुषस्य मृगा यान्ति प्रदक्षिणाः ॥ Page #89 -------------------------------------------------------------------------- ________________ 538 सुपासनाह-चरिअम्मि इत्तो य करी पत्तो महाअरन्नस्स मज्झभागम्मि । तत्थ य दढपरिसंतो थको नग्गोहछायाए ॥ 40 ॥ कुमरोवि मित्तसहिओ आरूढो तम्मि निसुणए सदं । एगाए तरुणीए सकरुणं विलवमाणीए ॥ 41 ॥ तो करिणो ओयरिउ थेवपहं जाव ते गया दोवि । उग्गीरिउग्गखग्गो ता एगो खेयरो दिट्ठो ॥ 42 ॥ एगाए रमणियाए सम्मुहमियभासिरो य जह अन्ज । म मन्नसु भत्तारं सरेसु वा देवयं इटें ॥ 43 ॥ तो भणिय तीए महं सरण सो नागदत्तवर कुपरो । रे दुट्ट ! तुह भएणं वरमाला जस्स कंठम्मि ॥ 44 ॥ पुव् चिय पक्खित्ता, ता पाणा तस्स संतिया इण्हि । इय सुणिउं सो दुट्ठो जा किल घायंपि मुंचेही ॥ ता हकंतो पत्तो कुमरो कर कलियछुरियदुप्पिच्छो । मंतितणएण सद्धिं खयराभिमुहं इमं भणइ ॥ 46 ॥ निदय! नियंविणीधहकलंकमलिणोव्य रे तुम जाओ । उग्गिन्नखग्गपसरंतकंतिसामलियसव्वंगो ॥ 47 ॥ तुह निक्किच रोसारुणपहनयणफुलिंगयाउ निवडंति । कह रे मालैदलकोमलम्मि महिलाए देहम्मि ? ॥ तो विरम विरम अज्जवि नहयरकुलसेहराण तुम्हाण । पुरिसोवि अपहरंतो न खमो वहिउं किमुय अबला । / इच्चाइ कुमरवयणामएण गुरुरागगरलविहुरोवि । गयरागविसो जाओ कुमरं पइ जंपए खयरो ॥ 50 ॥ तं मज्झ गुरू तं चेव बंधवो जेण रागजलनिहिणो । हेलाए बहिं खित्तो एसा पुण भइणिया मज्झ ॥ रमणीवि मंतितणयं पुन्छइ को एस कहसु पसिऊण । निकारणकरुणारसतरंगिणीनाहमाहप्पो ? ॥ 52 ॥ सो भणइ नागदत्तो कुमरो सो एस जो निसीह्म्मि। वरिओ वरमालाए इय मुणिउं लज्जिया बाला ॥ नगणयति शितसृणिदानं सबलप्रहारान् मन्वते न किमपि । स्वेच्छया गच्छति तत: परिश्रान्तः परिजनः स्थितः ॥ ततश्च करी प्राप्तो महारण्यस्य मध्यभागे । तत्र च दृढपरिश्रान्तः स्थितो न्यग्रोधच्छायायाम् ॥ 40 ॥ कुमारोऽपि मित्त्रसहित आरूढस्तस्मिन् शृणोति शब्दम् । एकस्या रमण्याः सकरुणं विलपन्त्याः ॥ 41 ॥ ततः करिणोऽवतीय स्तोकपथं यावत्तौ गतौ द्वावपि । उदीर्णोनखड्गस्तावदेकः खेचरो दृष्टः ॥ 42 ॥ एकस्या रमण्याः सम्मुखमिति भाषिता च यथाऽद्य । मां मन्यस्व भतीरं स्मर वा देवतामिष्टाम् ॥ 43 ॥ ततो भणितं तया मम शरणं स नागदत्तवरकुमारः । रे दुष्ट ! तव भयेन वरमाला यस्य कण्ठे । / 44 ॥ पूर्वमेव प्रक्षिप्ता, तस्मात्प्राणास्तस्य संबन्धिन इदानीम् । इति श्रुत्वा स दुष्टो यावकिल घातमपि मोक्ष्यति ॥ तावन्निषेधन प्राप्तः कुमारः करकलितारिकादुर्दशेः । मन्त्रितनयेन साधु खचराभिमुख मिदं भणति ॥ 46 ॥ निर्दय ! नितम्बिनीवधकलङ्कमलिन इव रे त्वं जातः । उद्गीणखड्गप्रसरत्कान्तिश्यामलितसर्वाङ्गः ॥ 47 ॥ तव निष्कृप ! रोषारुणप्रभनयनस्फुलिङ्गा निपतन्ति । कथं रे मालतीदलकोमले महिलाया देहे ? ॥ 48 ॥ ततो विरम विरमाद्यापि नभश्चरकुलशेखराणां युप्माकम् । पुरुषोऽप्यप्रहरन् न क्षमो हन्तुं किमुताब्ला॥49॥ इत्यादिकुमारवचनामृतेन गुरुरागगरलविधुरोऽपि । गतरागविषो जातः कु.मारं प्रति जल्पति खचरः ॥ 50 ॥ त्वं मम गुरुस्त्वमेव बान्धवो येन रागजलनिधेः । हेलया बहिः क्षिप्त एषा पुनर्भगिनी मम ॥ 11 ॥ रमण्यपि मन्त्रितनयं पृच्छति क एष कथय प्रसद्य । निष्कारणकरुणारसतरङ्गिणीनाथमाहात्म्यः ? ॥ 12 ॥ 1 ga. deglgsiovi| Page #90 -------------------------------------------------------------------------- ________________ नागदत्तकहा । 536 जाव किल किंपि भणिही पत्तं कुमरस्स संतियं सिनं । खयरीजणओवि तहा तीए पत्तिं गवेसंतो ॥ अन्नोन्नं कहिऊणं गमनागमणाइवैयरं सव्वं । वेगवई परिणावर कुमरसयासाउ तीए पिया । / 55 / / कुमरोकिदिहिं पत्तो नियनयरपरिसरे जाव । ता पिच्छइ मुणिविंदं आगच्छंतं पहे समुहं ॥ 56 ॥ तो ऽभणइ मंतिसमुहं दंसणमेयाण किं सुहं असुहं ? / सो भणइ पुच्चसौणाण उत्तमो एस सउणोति ॥ जयसिरमणिणो मुणिणो जं इह दीसंति पुन्नजोगेण । ता ओयरिडं करिणो वंदसु एयाण कमजुयलं ॥ 58 ॥ तो कुमरेणं पढमं चिय दक्खत्ताउ वियाणिउं सूरिं । नमिओ मंतिजुएणं सेसावि हु मुणिवरा तत्तो ॥ पहपरिसंतं दट्टु मुणिसत्थं भणइ सूरिणोभिमुहं । कुमरो नयचंदजुओ जह पहु ! परिऊण खणमेगं ॥ लावणदक्खामंड मि लवलीलयाण गेहम्मि । पहाइपच्चासने मलए वीसमह निवतण ॥ 61 ॥ एवंति भांणिऊणं सूरी कुमरेण सह गओ तत्थ । मुणिसमुचिए 1 एसे उवविहो सपरिवारोवि ॥ 62 ॥ " जीवितं यौवनं लक्ष्मीर्लावण्यं प्रियसंगमः । जैनधर्माते सर्वमनित्यं देहिनां भवे ॥ धर्मार्थकाममोक्षाख्यपुरुषार्थप्रसाधकम् । आयुराखण्डलोदण्डकोदण्डचटुलं नृणाम् ॥ कामं कामक्षमं काम्यं कामिनीजनवल्लभम् । तारुण्यं तरुणीतारतारिकेवातिचञ्चलम् ॥ लक्षशो लक्ष्यमाणापि क्षयं लक्ष्मीः क्षणादपि । याति चण्डानिलोद्भूता जीमूतस्येव पद्धतिः ॥ यत्प्रभावाज्जनोऽत्यर्थं जायते दृष्टिहारकः । तल्लावण्यं गिरिस्रस्तसरिद्वेगोपमं जनाः ! ॥ अभीष्टजनसङ्गोऽपि विप्रयोगसमन्वितः । योगप्रदेशवत्तस्माद् धर्मे चैव मनः कृथाः ॥ जिनबिम्बार्चनं सेवा गुरूणां प्राणिनां दया । शमो दानं तपः शीलमेष धर्मो जिनोदितः ॥ हितकृच्छाश्वतोऽभीष्टो रूपलावण्यकारकः । स्वर्गापवर्गसंसर्ग दत्ते किं बहुनाथवा ? | श्रुत्वैवमादिकं धर्मं नागदत्तः क्षितीशजः । मन्त्रिपुत्रेण संयुक्तः प्रबुद्धो जिनशासने ॥ " स भणति नागदत्तः कुमारः स एष यो निशीथे । वृतो वरमालयेति ज्ञात्वा लज्जिता बाला ॥ 53 ॥ यावत्किल किमपि भणिष्यति प्राप्तं कुमारस्य संबन्धि सैन्यम् । खचरीजनकोऽपि तथा तस्याः प्रवृत्तिं गवेषयन् ॥ अन्योन्यं कथयित्वा गमनागमनादिव्यतिकरं सर्वम् । वेगवतीं परिणाययति कुमारसकाशात्तस्याः पिता ॥ 55 ॥ कुमारोऽपि कतिदिनैः प्राप्तो निजनगरपरिसरे यावत् । तावत्पश्यति मुनिवृन्दमागच्छत् पथि संमुखम् ॥ 56 ॥ ततो भणति मन्त्रिसंमुखं दर्शनमेतेषां किं शुभमशुभम् । स भणति पूर्वशकुनानामुत्तम एष शकुन इति ॥ जगच्छिरोमणयो मुनयो यदिह दृश्यन्ते पुण्ययोगेन । तस्मादवतीर्य करिणो वन्दस्वैतेषां क्रमयुगलम् ॥ 58 ॥ ततः कुमारेण प्रथममेव दक्षत्वाद् विज्ञाय सूरिम् । नतो मन्त्रियुतेन शेषा अपि हि मुनिवरास्ततः ॥19॥ पथिपरिश्रान्तं दृष्ट्वा मुनिसार्थं भणति सूरेरभिमुखम् । कुमारो नयचन्द्रयुतो यथा प्रभो ! प्रसद्य क्षणमेकम् ॥ एलावनद्राक्षामण्डपे लवलीलतानां गेहे । पथ्यतिप्रत्यासन्ने मलये विश्राम्यत नृपीये ॥ 61 ॥ एवमिति भणित्वा सूरिः कुमारेण सह गतस्तत्र । मुनिसमुचिते प्रदेश उपविष्टः सपरिवासेऽपि ॥ 62 ॥ 2 ख. हौ भणिय । Page #91 -------------------------------------------------------------------------- ________________ 540 सुपासनाह-चरिअम्मिकुमरोवि सपरिवारो उवविठ्ठो सुद्धधरणिवट्टम्मि । इत्तो धम्मो कहिउं पारद्धो मूरिणा एवं ॥ 63 ॥ पुच्छइ सविसेस चिय सावयधम्मं गुरूवि तं कहै । कुमरोवि मंतिसहिओ तं गिण्हइ बारसविहंपि ॥ तो बंदिऊण मूरि कुमरो संचलै नियपुराभिमुहं । मग्गम्मि य वच्चंतो जंपइ मित्तेण सह एवं ॥ 65 ॥ सउणेहिं फलं दिन्नं जह निटि पुरा तए मित्त्। पत्तो पत्तपुब्यो जे जिणधम्मो मए अज्ज ॥ 66 ॥ इय जपतो पत्तो गिहम्मि पूएवि तत्थ जिणाडिमं । वंदिवि विहीए मित्तण परिगओ भोयणं कुणै । / भुत्तत्तरम्मि तत्थ य परोप्परं चिंतयंति गिहिधम्म । सम्म सम्मत्ताई सामइए किंचि समूढा ॥ 68 ॥ तत्तो पभायसमए जिणपूयणवंदणं विहेऊण । पत्ता मूरिसयासे विहिणा वंदेवि भत्तीए ॥ 69 ॥ सामइयस्सरुवं सूरि पुच्छंति कुमरनयचंदा । ताण च हियट्ठाए मूरीवि हु साहए एवं ॥ 7 ॥ जत्थ समसत्तुमित्तो समतिणमणिकंचणो हवै जीवो । सामाइयाभिहाणं पढमं सिक्खावयं तमिह । / 71 ॥ सपरिग्गहोवि सगिहोविदारजुत्तोवि देस्विरोवि। पावै मुणीण उवमं जत्थ ठिओ तत्थ किं भ्न्निमो?॥ सामाइयट्ठियाणं जह जह उल्लसइ सुद्ध्प्रिन्नामो। तह तह अणेयभवसंचियाणि कम्माणि झिज्जति ॥ माणससरनीरं जह कलुसिजइ कासरेहिं विम्ल्ण्पि। ऐयारेहिं सामाइयपि तह चेव, ते य इमे । / 74 ॥ अणवट्ठियकरणं तह मणवैकायाण दुप्पणिहाणं । सामइयं विहियं वा नवत्ति इय संसओ तह y॥75॥ इय नाऊणं सम्म कुमरो सामाइयस्स सब्भावं । अट्ठमिचउद्दसीसुं गिण्हेयव्वं मए एयं ॥ 76 ॥ कुमारोऽपि सपरिवार उपविष्टः शुद्धधरणिपट्टे । इतो धर्मः कथयितुं प्रारब्धः सूरिणैवम् ॥ 63 ॥ पृच्छति सविशेषमेव श्रावकधर्म गुरुरपि तं क्थ्य्ति। कुमारोऽपि मन्त्रिसहितस्तं गृह्णाति द्वादशविधमपि ॥ 64 ॥ ततो वन्दित्वा सूरिं कुमारः संचलति निजपुराभिमुखम् । मार्गे च बनञ्जल्पति मित्त्रेण सहैवम् ॥ 65 ॥ शकनैः फलं दत्तं यथा निर्दिष्टं पुरा त्वया मित्र ! प्राप्तोऽप्राप्तपूर्वो यजिनधर्मो मयाऽद्य ॥ 66 ॥ इति जल्पन्प्राप्तो गृहे पूजयित्वा तत्र जिनप्रतिमाम् । वन्दित्वा विधिना मित्त्रेण परिगतो भोजनं करोति ॥ भुक्तोत्तरे तत्र च परस्परं चिन्तयतो गृहिधर्मम् । सम्यक्सम्यक्त्वादि सामयिके किञ्चित्संमूढौ ॥ 68 / / ततः प्रभातसमये जिनपूजनवन्दनं विधाय । प्राप्तौ सूरिसकाशं विधिना वन्दित्वा भक्त्या ॥ 69 ॥ सामायिकस्वरूपं सूरिं पृच्छतः कुमारनयचन्द्रौ । तयोश्च हितार्थ सूरिरपि कथयत्येवम् ॥ 7 ॥ यत्र समशत्रुमित्रः समतृणमणिकाञ्चनो भवति जीवः । सामायिकाभिधानं प्रथमं शिक्षाव्रतं तदिह ॥ 71 ॥ सपरिग्रहोऽपि सगृहोऽपि दारयुक्तोऽपि देशविरतोऽपि । प्राप्नोति मुनीनामुपमा यत्र स्थितस्तत्र किं भणामः ॥ सामायिकस्थितानां यथा यथोल्लसति शुद्धपरिणामः । तथा तथानेकभवसंचितानि कर्माणि क्षीयन्ते ॥ 73 ॥ मानससरोनीरं यथा कलुष्यते कासरैविमलमपि । अतिचारैः सामायिकमपि तथैव, ते चेमे ॥ 74 ॥ अनवस्थितकरणं तथा मनोवचःकायानां दुष्प्रणिधानम् । सामायिक विहितं वा नवेतीति संशयस्तथा च ॥ इति ज्ञात्वा सम्यक् कुमारः सामायिकस्य सद्भावम् । अष्टमीचतुर्दश्योर्ग्रहीतव्यं मयैतत् ॥ 76 ॥ 1 ग. रियणो मित्तसंजो पायपंकयं न्मिउण्। ideg Page #92 -------------------------------------------------------------------------- ________________ नागदत्तकहा । 541 इय काऊण पन्ने नमिउं सूरिं गिम्मि संपत्तो । आसत्तो जिणधम्मे मित्तेण समं गमै कालं ॥77 ॥ अह मलयकेउरन्नो कन्नचौकं समागयं तत्थ । तं सोहणे मुहुत्ते कुमरो परिणे, इत्तो य ॥ 78 ॥ पंचभ पंचहिं भजाहिं सहणुर्भुजतो । पिउणावि चरिमसमए अहिसितो सो नियपयम्मि ॥ कार जिदिभवणे रहजत्ताओ पवत्तए देसे । साहम्मियवच्छल्लं कुणै समित्तोवि उवउत्तो ॥ 80 ॥ इय काले व कया कस्सवि निवस्स उवरिम्मि । जयजत्ताए चलिओ पत्तो कम्मिवि महानयरे ॥ उसिए जक्खेणं, कवि विन्नवै निवणो एवं । जह इत्थ कोवि न लहै बसिउं रयणिपि, ता इत्तो ॥ गच्छौ देवो, तो भणइ भूवई अज्ज चौदसी ताव । इत्थेव चिट्ठियव्वं न पयाणं अज्ज दायव्वं ॥ 83 ॥ तो तत्थ राया क्खगिहे गिव्हए य सामइयं । पिहिऊण तस्स दारं सज्झायं कुणै, इत्तो य ॥ तत्थेव य तं पिच्छइ वेगवई गरुयसारसिंगारं । जक्खागारस्संतो पभणति एरिस वयण ॥ 85 ॥ हा सामि ! किमिह न मं दुहियं मोत्तमित्थ रन्नपि । किं न मुणसि मह हिययं तुह विर हे फुट्ट तडत्ति । / इय सौं सविसेसं संवेगकराई गुणै कुलयाई । नरनाहो वेगवई तो इय भणिउं समारा ॥87॥ हाय ! कह संपइ मह हिययाओ खणेण कह नहो । सो तारिसोवि पणओ सव्वंगोवंगलीणोवि 1 ॥ दूमे मज्झ हिययं दहै सरीरं करेइ रणरणयं । तुह विरहो ता सामिय! मुंचसु इय गडवर्ड इहिं ॥ 89 ॥ जह एयं मह दुक्ख अबेइ तह नाह ! कुणसु किंपि तुमं । न हु नाम महापुरिसा दुहिए हुति निकरुणा ॥ तो राया परिचित विहीसिया कावि उट्ठिया एसा । अक्ख्यनिर्हि विहीए समुक्खणंतस्स किमु काही ? / / इति कृत्वा प्रतिज्ञां नत्वा सूरिं गृहे संप्राप्तः । आसक्तो जिनधर्मे मित्त्रेण समं गमयति कालम् ॥ 77 ॥ अथ मलयकेतुराजस्य कन्याचतुष्कं समागतं तत्र । तच्छोभने मुहूर्ते कुमारः परिणयति, इतश्च ॥ 78 ॥ पञ्चप्रकारभोगान् पञ्चभिर्भार्याभिः सहानुभुञ्जानः । पित्रापि चरमसमयेऽभिषिक्तः स निजपदे ॥79॥ कारयति जिनेन्द्रभवनानि रथयात्राः प्रवर्तयति देशे । साधर्मिक वात्सल्यं करोति समित्त्रोऽप्युपयुक्तः ॥ 80 ॥ इति काले व्रजति कदाचित्कस्यापि नृपस्योपरि । जययात्रया चलितः प्राप्तः कस्मिन्नपि महानगरे ॥ 81 ॥ उद्वसिते यक्षण, कोऽपि विज्ञपयति नृपतेरेवम् । यथात्र कोऽपि न लभते वस्तुं रजनिमपि तस्मादितः ॥ 82 ॥ गच्छतु देवः, ततो भणति भूपतिरद्य चतुर्दशी तावत् । अत्रैव स्थातव्यं न प्रयाणमद्य दातव्यम् ॥ 83 ॥ ततस्तिष्ठति राजा यक्षगृहे गृह्णाति च सामायिकम् । पिधाय तस्य द्वार स्वाध्यायं करोति, इतश्च ॥ 84 ॥ तत्रैव च तां पश्यति वेगवतीं गुरुसारशृङ्गाराम् । यक्षागारस्यान्तः प्रभणन्तीमीदृशं वचनम् ॥85 ॥ हा स्वामिन् ! किमिह नष्टो मां दुःखितां मुक्त्वाऽवारण्ये । किं न जानासि मम हृदयं तव विरहे स्फुटति तडिति ॥ इति श्रुत्वा सविशेषं संवेगकराणि गणयति कुलकानि । नरनाथः, वेगवती तत इति भणितुं समारब्धा ॥ 87 ॥ हा दयित ! कथय संप्रति मां हृदयात्क्षणेन कथं नष्टः । हा तादृशोऽपि प्रणयः सर्वाङ्गोपाङ्गलीनोऽपि ॥ 88 ॥ दुनोति मम हृदयं दहति शरीरं करोति रणरणकम् । तव विरहस्तस्मात्स्वामिन् ! मुञ्चेत्याटोपमिदानीम् ॥ 89 ॥ यथैतन्मम दुःखमपैति तथा नाथ ! कुरु किमपि त्वम् । न हि नाम महापुरुषा दुःखितेषु भवन्ति निष्करुणाः ॥ Page #93 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिश्रम्मीत्थंतरे संयं चिय सो जक्खो गडयडं प्कुव्व्ण्तो। पत्तो निवस्स पासे विउचिउं रूवमैभीमं । / 12 / / भणइ नियपोरिसेणं मनसि भुवर्णपि तणसमं मूढ ! / मा पभणतु नो कहियं तं मारिस्सामि अहमिहि । ता सरसु इट्टदेवं सेवं वा मज्झ तं पवज्जे । इय भणि उग्गामै मुग्गर मेगं निवस्सुवरि ॥ 94 ॥ भणइ य मुंचसु नयरं सज्जो वा पोरिसंवलंबेसु । अह नियसिरकमलेणं पूयसु मह पायकमलं वा ॥ 95 ॥ इय सौं सविसेस सज्झायंतो स चिट्टई जाव । ता तत्य कवडिजक्खो नरवैरक्खाकए पत्तो ॥ 96 / / बहुसुरकयंगरक्खो कमलदलक्खो रणम्मि निरु दक्खो । तं दद्रूणं नट्ठो भयभीओ सोवि पुरजक्खो तो राया सामइयं पारै विहिणा करित्तु संभास । कवडिजक्खेण समय भणइ इमं तुम्हभयन्हें ॥ 98 ॥ हक्कारावसु जक्खं पडिवोहिस्सामि तं अहं जेण । उच्चासियपुरलोओ वसई दुक्खेण अन्नत्थ ॥ 99 / / तो तक्खणेण सो तत्थ आणिओ तस्स सुरविसेसेहिं । पणमित्तु महारायं कयड्डिजक्ख च निवभिमुहं भणइ अहो तं पुरिसो धीरत्तं तुज्झ चेव धरणीए । मज्झुवसग्गेहि जो पवणेहिं गिरिव्व नो खुहिओ ॥ 101 किञ्च । सुत्थावत्थाए जणो नियकज्जसहो हवेइ स्म्बोवि। सो विरलोविसमदसाइ जो पुणो सत्तमारुहै ॥ 102 ता तुट्ठो नरवर ! पसिऊणं भणसु किपि तं कजं । तो भणइ कवडिजक्खो अज्जवि तं पुच्छसे एयं नियनाणेण सयमवि परिभावसु जं imassa maNaiDeM / to तक्खणेण जक्खो उवओगं देवि भणइ इमं ॥ तुज्झ पसाएणं सो पुरलोओ लहौ अप्पणो रिद्धि । तं सामियं विहेउ कवड्डिजक्खस्स साहिज्जा । / ततो राजा परिचिन्तयति विभीषिका काप्युत्थितैषा । अक्षतनिधिं विधिना समुत्खनतः किमु करिष्यति ? ॥ 91 अत्रान्तरे स्वयमेव स यक्षी गडगडं प्रकुर्वन् । प्राप्तो नृपस्य पार्श्वे विकृत्य रूपमतिभीमम् ॥ 12 ॥ भणति निजपौरुषेण मन्यसे भुवनमपि तृणसमं मूढ ! / मा प्रभण नो कथितं त्वां मारयिष्याम्यह मधुना ॥ 93 तस्मात्स्मरे ष्टदेव सेवां वा मम त्वं प्रपद्यस्व । इति भणित्वोत्थापयति मुद्गरमेकं नृपस्योपरि ॥ 14 ॥ भणति च मुञ्च नगरं सद्यो वा पौरुषमवलम्बस्व । अथ निजशिरःकमलेन पूजय मम पादकमलं वा ॥ 15 ॥ इति श्रुत्वा सविशेष स्वाध्यायन्स तिष्ठति यावत् । तावत्तत्र कपर्दियक्षो नरपतिरक्षाकृते प्राप्तः ॥ 96 / / बहुसुरकृताङ्गरक्षः कमलदलाक्षो रणे निश्चितं दक्षः । तं दृष्ट्वा नष्टो भयभीतः सोऽपि पुरयक्षः ॥ 97 ॥ ततो राजा सामायिकं पारयति विधिना कृत्वा संभाषम् । कपर्दियक्षेण सम भणतीमं युष्मद्भयनष्टम् । / 98 ॥ हक्कारय यक्ष प्रतिबोधयिष्यामि तमहं येन । उद्वसितपुरलोको वसति दुःखेनान्यत्र ॥ 9.9 / / ततस्तत्क्षणेन स तत्रानीतस्तस्य सुरविशेगैः । प्रणम्य महाराज कपर्दियक्षं च नृपाभिमुखम् ॥ 10 ॥ भणत्यहो त्वं पुरुषो धीरत्वं तवैव धरण्याम् । ममोपसगैयः पवनैर्गिरिरिव नो क्षुभितः ॥ 101 ॥ सुस्थावस्थायां जनो निजकार्यसहो भवति सर्वोऽपि । स विरलो विषमदशायां यः पुनः सत्त्वमारोहति ॥ 102 तस्मात्तुष्टोऽहं नरवर ! प्रसद्य भण किमपि त्वं कार्यम् । ततो भणति कपर्दियक्षोऽद्यापि त्वं पृच्छस्येतत् ॥ निजज्ञानेन स्वयमपि परिभावय यदस्य मनैष्टम् । ततस्तत्क्षणेन यक्ष उपयोगं दत्त्वा भणतीदम् ॥ 104 ॥ Page #94 -------------------------------------------------------------------------- ________________ naagdttkhaa| 543 to sayo suraloo निरूविओ तप्पुरस्स लोयाण । आहवणथं तेगवि समाणिओ सो इमं भणिओ ॥ नियनियगिहसामित्तं कुणह जणा ! निवपए नमेऊण । एसो तुम्हाण पहू तेवि हु तह चेव कुव्वंति । / तो भणइ निपं जक्खो एयप्पुरसामिएण तं विहियं । मह किपि जं न कहिंउ पारिज्जइ तो निको भणइ ॥ पाएण निरवराहे जणम्पि न हु कोवि मंगुलं कुणै । मुत्तूणं खुदजणं अपाणुयं मच्छराइन्नं ॥ 109 / / किश्च । गरुयावराहिणंपि हु अणुकंपंतीह जे महासत्ता । जम्हा जे करुणपरा तेहिं चिय भूसिया धरणी ॥ 110 ॥ ता खमसु पुरजणम्मी पुरनाहस्सावि, तो भणइ जक्खो । सो पाविओ मए च्चिय परलोयं तो भणइ राया ॥ तत्तणय आणे ठवेसु रजम्मि, तेण तं विहियं । तो राया से सिक्ख ताण समक्ख इमं देइ ॥ 112 ॥ नयवंते जो पालै दुढे निग्गहै नीइबद्धरई । दीणाणाहं समण पोसइ तह सयणवग्गं च ॥ 113 ॥ सो होइ नियो लोए जहत्थनामो नराण पाल्गो। नियपोट्टभरणतुट्ठो न होइ नेव य पमाईवि ॥ 114 ॥ किं ताण जीविएणं किंवा लच्छीए किंव रज्जेण । पिच्छताणवि जाणं निवाण दुहिओ जणो होइ ? ॥ इय नवनिवमणुसासिय पुरजक्ख भणइ नरवई एवं । जिणधम्म पडिवज्जसु तो जक्खो भणइ तं कहसु ॥ नियजीयनिविसेसा सव्वेवि विसेसओ दुहियसत्ता । सव्वेणघि दट्टव्वा विवेगिणा पुण विसेसेण ॥ देवं धम्म तत्तं सवित्थरं से कहेइ तो राया । पडिवज्जिवि सो सव्वं रायाभिमुहं इमं भणइ ॥ 118 ॥ भूसियपुहैतलाणं महाणुभावाण दंसणंपि सुहं । संसग्गी संभासो य सहयरो पुन्नपुरिमाण ॥ 119 ॥ तंव प्रसादेन स पुरलोको लभतामात्मन ऋद्धिम् । त्वां स्वामिनं विधाय कपर्दियक्षस्य साहाय्यात् ॥ 105 ॥ ततः सर्वः सुरलोको निरूपितस्तत्पुरस्य लोकानाम् । आह्वानार्थं तेनापि समानीतः स इदं भणितः ॥ 106 ॥ निजनिजगृहस्वामित्वं कुरुत जनाः ! नृपपादान् नत्वा । एष युष्माकं प्रभुस्तेऽपि हि तथैव कुर्वन्ति ॥ 107 ॥ ततो भणति नृपं यक्ष एतत्पुरस्वामिना तद् विहितम् । मम किमपि यन्न कथयितुं पार्यते ततो नृपो भणति ॥ प्रायेण निरपराधे जने न खलु कोऽप्यनिष्टं करोति । मुक्त्वा क्षुद्र जनमज्ञायकं मत्सराकीर्णम् ॥ 109 / / गुर्वपराधमपि ह्यनुकम्पन्त इह ये महासत्त्वाः । यस्माये करुणापरास्तैरेव भूषिता धरणी ॥ 110 ॥ तस्मात्क्षमस्व पुरजनं पुरनाथमपि, ततो भणति यक्षः । स प्रापितो मयैव परलोकं ततो भणति राजा ॥ 111 ॥ तत्तनयमानीय स्थापय राज्ये, तेन तद्विहि तम् । ततो राजा तस्मै शिक्षां तेषां समक्षमिमां ददाति ॥ 112 ॥ नयवतो यः पालयति दुष्टान् निगृह्णाति नीतिबद्धरतिः । दीनानाथं श्रमणं पोषयति तथा स्वजनवर्ग च ॥ स भवति नृपो लोके यथार्थनामा नराणां पालनतः । निजोदरभरणतुष्टो न भवति नैव च प्रमाद्यपि ॥ 114 ॥ किं तेषां जीवितेन किंवा लक्ष्म्या किंवा राज्येन । पश्यतामपि येषां नृपाणां दुःखितो जनो भवति? ॥ 115 ॥ इति नवनृपमनुशास्य पुरयक्ष भणति नरपतिरेवम् । जिनधर्म प्रतिपद्यस्व ततो यक्षो मणति तं कथय ॥ 116 ॥ निजजीवनिर्विशेषाः सर्वेऽपि विशेषतो दुःखितसत्त्वाः । सर्वेणापि द्रष्टव्या विवकिना पुनर्विशेषेण ॥ 117 ॥ देवं धर्म तत्त्वं सविस्तरं तस्य कथयति ततो राजा । प्रतिपद्य स सर्व राजाभिमुखमिदं भणति ॥ 118 ॥ Page #95 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मिअह पुरसुत्थं काउं कवड्डिजक्खाइयं विसज्जेउं । राया पुरओ चलिओ ता पुरजवखेण इय भणिओ ॥ जस्सोवरि तं चलिओ निवस्स सो संपयं तुह समीवे । सयमिह बद्धो. एही ता तं मा वच तस्सुवरि । / तं च तहेव य जायं सेवं मन्नाविऊण सो मुक्को । अह नियनयराभिमुहं चलिओ रायावि पत्तो य ॥ वेगवईए पुत्तं नियरजे ठाविऊण समयम्मि । पंचत्तं संपत्तो तैयभवे सिज्झिही एत्थ । / 123 ॥ इय सामइए भावा इहैंपि हु नागदत्तनरनाहो । जाओ सपाडिहेरो ता करणीयं इममवस्सं ॥ 124 ॥ सामाइयगयचित्तो सेविजइ देवदाणवेहिपि । पोराणयबहुकम्मं खवेइ थेवेण कालेण ॥ 125 / / ॥ इति सामायिकदृष्टान्ते नागदत्तनृपकथानकं समाप्तम् ॥ भूषितपृथिवीतलानां महानुभावानां दर्शनमपि शुभम् । संसर्गः संभाषश्च शुभतरः पुण्यपुरुषाणाम् ॥ 119 ॥ अथ पुरसौस्थ्यं कृत्वा कपर्दियक्षादिकं विसृज्य । राजा पुरतश्चलितस्तावत्पुरयक्षेणेति भणितः ॥ 120 ॥ यस्योपरि त्वं चलितो नृपस्य स सांप्रतं तव समीपे । स्वयमिह बद्ध एप्यति तस्मात्वं मा वन तस्योपरि ॥ तच्च तथैव च जातं सेवां मानयित्वा स मुक्तः । अथ निजनगराभिमुखं चलितो राजापि प्राप्तश्च । / 122 ॥ वेगवत्याः पुत्रं निजराज्ये स्थापयित्वा समये । पञ्चत्व संप्राप्तस्तृतीयभवे सेत्स्यत्यत्र ॥123 ॥ इति सामायिके भावादिहापि हि नागदत्तनरनाथः । जातः सप्रातिहार्यस्तस्मात्करणीयमिदमवश्यम् ॥ 124 ॥ सामायिकगतचित्तः सेव्यते देवदानवैरपि । पुराणबहुकर्म क्षपयति स्तोकेन कालेन ॥ 12 ॥ Page #96 -------------------------------------------------------------------------- ________________ सामाइयं गहेउं दुष्पणिहाणं करेइ जो मणसा । सो माणुव्व पमत्तो निरंभए अत्तणो सुगई ॥ 1 ॥ tathAhi;jassAvaloaNakae मन्ने सक्केण लोयणसहस्सं । विहियं तमथि नयर रयणपुरं नाम विक्वाय ॥ 2 ॥ तत्थवि य धणगरिहो सिट्ठी नामेण गंगदत्तोत्ति । भज्जा गुणमैनामा पुत्तो माणोत्ति ताणत्थि ॥ 3 ॥ किंचिवि कलासु कुसलो वियरै सिच्छाए काणणाईसु । दुल्ललियमित्तसहिओ अहन्नया जिणहरे प्त्तो। पिच्छइ पभूयलोयं भत्तीए मूरिसंनिहाणम्मि । निसणंतं गिहिधम्मं सम्मत्ताई पयत्तेण ॥ 5 ॥ ता सोवि देइ कन्नं गुरूण वयंणे तडिटिओ संतो । तो केणवि सड्ढेणं पञ्चभिनाऊण सो भणिओ ॥ उवविससु इत्थ भणिऊण साहियं साहुनाहपायाण । जह गंगदत्ततणओ एसो माणोति वंदेइ । / 7 / / तो सविसेसं सूरी साहै अक्खेवणिं कहं तस्स । भदगमावत्ताओ सुणेइ सो अवहिओ हौं ॥ 8 ॥ अगाहारो नामेण अत्थि गामो धणेण पडिपुन्नो । निप्पुन्नगाभिहाणो एगो कुलपुत्तओ तत्थ ॥ 9 ॥ वसइ ववसायसहिओ नवरं जं किंपि कुणै ववसायं । तत्थ अणत्थं पावै विढवेइ न कवड्डियं कहवि । / तो अन्नया य भणिओ केणवि सयणेण पाउसे पढमे । मज्झ बलदे गहिउं हलमेगं कुणसु किंतु तए ॥ 11 ॥ संझासमए पत्ते मज्झ बलदा पुरोहडस्संतो । मह दिट्ठीए दंसिवि ठाएयव्वा पैदिणंपि ॥ 12 ॥ तेणवि तं पडिवन्नं पैदियहं खेडिऊण खित्तम्मि । तग्गोणे तह कुणई अह वावै सो तहिं पढमे ॥ 13 ॥ मुगचावलयाइधन्न कत्तरिय कत्तरेहिं जायंपि । तं तत्थवि तो तुसलिं वावै सो किणिवि वरवीयं ॥ 14 ॥ ---- - सामायिक गृहीत्वा दुष्प्रणिधानं करोति यो मनसा । स मान इव प्रमत्तो निरुणद्ध्यात्मनः सुगतिम् ॥ 1 ॥ यस्यावलोकनकृते मन्ये शक्रेण लोचनसहस्रम् । विहितं तदस्ति नगरं रत्नपुरं नाम विख्यातम् ॥ 2 ॥ तत्रापि च धनगरिष्ठः श्रेष्ठी नाम्ना गङ्गदत्त इति । भार्या गुणमतीनामा पुत्रो मान इति तयोरस्ति ॥ 3 ॥ किश्चिदपि कलासु कुशलो विचरति स्वेच्छया काननादिषु । दुर्ललितमित्त्रसहितोऽथान्यदा जिनगृहे प्राप्तः ॥ पश्याति प्रभूतलोकं भक्त्या सूरिसंनिधाने । शृण्वन्तं गृहिधर्म सम्यक्त्वादि प्रयत्नेन ॥ 5 ॥ ततः सोऽपि ददाति कर्ण गुरूणां वचने तटीस्थितः सन् । ततः केनापि श्राद्धेन प्रत्यभिज्ञाय स भणितः ॥ 6 ॥ उपविशात्र भणित्वा काथतं साधुनाथपादानाम् । यथा गङ्गदत्ततनय एष मान इति वन्दते ॥ 7 ॥ ततः सविशेषं सूरिः कथयत्याक्षेपणी कथां तस्य । भद्रकभावत्वाच्छृणोति सोऽवहितो भूत्वा ॥ 8 ॥ अग्राधारो नाम्नाऽस्ति ग्रामो धनेन परिपूर्णः । निष्पुण्यकाभिधान एकः कुलपुत्रकस्तत्र ॥ 9 ॥ वसति व्यवसायसहितः केवलं यं कमपि करोति व्यवसायम् । तत्रानर्थं प्राप्नोत्यर्जयति न कपर्दिका कथमपि ॥ ततोऽन्यदा च भाणतः केनापि स्वजनेन प्रावृषि प्रथमायाम् । मम बलीवौं गृहीत्वा हलमेकं कुरु किन्तु त्वया ॥ सन्ध्यासमये प्राप्ते मम बलीवदौं वाटकस्यान्तः । मम दृष्टया दर्शयित्वा स्थापयितव्यौ प्रतिदिनमपि ॥ 12 ॥ तेनापि तत्प्रतिपन्नं प्रतिदिवसं कृष्ट्रा क्षेत्रे । तद्गावौ तथा करोत्यथ वपति स तत्र प्रथमम् ॥ 13 ॥ मुद्गतण्डुलादिधान्यं कृतं कर्तरेतिमपि । तत् तत्रापि ततो धान्यं वपति स क्रीत्वा वरबीजम् ॥ 14 ॥ Page #97 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मि-- भज्जासहीए गहिउ किंचिवि कड याइ अड्डवेऊण । तवणिं कुणै सभज्जो तो से खित्तम्मि तिड्डीहिं । उत्थारिया जुआरी पुणोवि सो खेडए तय खित्तं । संझासमए गोणा तस्स नियंतस्स पक्खिवै ॥ 16 ॥ तव्वाडयम्मि, अह अन्नया य दिट्ठीए दंसिउं तस्स । मुक्का गोणा बाहिं तेण न नाया कहिपि गया ॥ तो तस्स गिहे पत्तो पुच्छइ निप्पुन्नयं कहि गोणा ? / सो भणइ तुज्झ गेहे खित्ता वाडम्मि संझाएं ॥ 18 ॥ तई दिट्ठीए दिट्ठा, दिवा सो भणइणवहिएण मए । किंतु तए नो भणियं गोणेहि समं भलिजासु' ॥ 19 ॥ ता मे अप्पसु गोणे निप्पुन्नो भणइ अप्पिआ चेव । इय जाए संवाए चलिया ते दोवि विवयंता ॥ 20 ॥ नयरम्मि सचिवपासे कलहंता जति जाव ते मग्गे । एगो तुरयारूढो पुरिसो तुरयस्स पुट्ठीए ॥ 21 ॥ धावंतो संजाओ समुहो निप्पुन्नगस्स तो तेण । भणिओ सो जह एयं आसं वालेसु भो पहिय ! ॥ 22 ॥ तेणवि नियडंगाए हणिओ सो वालिंउ तओ झत्ति । मम्माहओ मओ सो पडिओ सहसत्ति धरणियले । / पभणेइ आसवारो तुमए कि मारिओ इमो आसो ? / सो भणइ तुज्झ वयणेण वालिओ मारिओ न उन्न्-॥ सोवि हु लग्गो पुडिं झगडयबुद्धीए जाइ तेहि समं । तो नगरपरिसरम्मि जाया रयणी तओ तत्थ ॥ 25 ॥ सुत्ता वडस्स उरि सव्वे ते सावयाण भ्य्भीया। पच्छागयं च किंचिवि सुत्तं नडपेडयं हिट्ठा ॥ 26 ॥ निप्पुन्नगो विचिंतै अहह अहं कह इमाण छुट्टिस्सं । जीवंतो, ता उब्बंधिऊण मरणं सरेमित्ति ॥ 27 ॥ इय चिंताणंतरओ नियउत्तरिएण पासयं काउं । बडसाहाए अप्पा मुक्को उल्लंबिउं तेण ॥ 28 ॥ . जरजिनं उत्तरियं तडत्ति तुटं tao ahe pddio। peDAvaiNo भन्जाए उवरि हिटम्मि सुत्ताए । / 29 / / भार्यासख्या गृहीत्वा किञ्चिदपि कणिशाद्ययित्वा । उञ्छ करोति सभार्यस्ततस्तस्य क्षेत्रे शरभैः ॥ 15 ॥ आक्रान्तं धान्यं पुनरपि स कृषति तत् क्षेत्रम् । सन्ध्यासमये गावौ तस्य पश्यतः प्रक्षिपति ॥ 16 ॥ तद्वाटके, अथान्यदा च दृष्टया दर्शयित्वा तस्य । मुक्तौ गावौ बहिस्तेन न ज्ञातौ कुत्रापि गतौ ॥ 17 ॥ ततस्तस्य गृहे प्राप्तः पश्यति निष्पुण्यकं कुत्र गावौ ? / स भणति तव गेहे क्षिप्तौ वाटके सन्ध्यायाम् ॥ 18 ॥ त्वया दृष्टया दृष्टौ, दृष्टौ स भणत्यनवहितेन मया । किन्तु त्वया नो भणितं गोभ्यां समं 'भालयस्व' ॥ 19 ॥ तस्मान्मेऽपय गावौ निष्पुण्यो भणयर्पितावेव । इति जाते संवादे चलितौ तौ द्वावपि विवदमानौ ॥ 20 ॥ नगरे सचिवपार्श्वे कलहायमानौ यातो यावत्तौ मार्गे । एकस्तुरगारूढः पुरुषस्तुरगस्य पृष्ठे ॥ 21 ॥ धावन् संजातः संमुखी निष्पुण्यस्य ततस्तेन । भणितः स यथैतमश्वं वालय भोः पथिक ! ॥ 22 ॥ तेनापि निजयष्टया हतः स वालयितुं ततो झटिति । मर्माहतो मृतः स पतितः सहसेति धरणीतले ॥ 23 ॥ प्रभणत्यश्ववारस्त्वया किं मारितोऽयमश्वः ? / स भणति तव वचनेन वालितो मारितो न पुनः ॥ 24 ॥ सोऽपि लग्नः पृष्ठे विद्रावणबुद्धया याति ताभ्यां समम् । ततो नगरपरिसरे जाता रजनिस्ततस्तत्र ॥ 25 ॥ सुप्ता वटस्योपरि सर्वे ते श्वापदेभ्यो भयभीताः । पश्चादागतं च किञ्चिदपि सुप्तं नटपेटकमधः ॥ 26 ॥ निप्पुण्यको विचिन्तयत्यहह अहं कथमाभ्यां छुटिष्यामि । जीवन् , तस्मादुद्वध्य मरणं सरामीति ॥ 27 ॥ इति चिन्तानन्तरं निजोत्तरीयेण पाशं कृत्वा । वटशाखायामात्मा मुक्त उल्लम्बितुं तेन ॥ 28 ॥ Page #98 -------------------------------------------------------------------------- ________________ मान्न्खा। तो तब्भारक्कंता मया नडी तस्स पुण न रोमपि । मुरियं, तो तब्भत्ता रोरं पइ जंपए एवं ॥ 30 ॥ रे दुट्ट ! मज्झ भज्जा कहं तए मारिया महापाव ! / सो भणइ न तुह भज्जामरणत्थं एवमायरियं ॥ 31 ॥ किंतु इमाण भएणं एवं विहियं जओ इमे दोवि । मह झगडेणं लग्गा गोणतुरंगाण कज्जेण ॥ 32 ॥ तइओ तुमंपि हुक्कसु पच्चूसे सचिवसंनिहाणम्मि । जं भणिही सो तमहं तुज्झवि उचियं करिस्सामि ॥ to patte paccUse करणनिविट्ठस्स मंतिणो कहिओ । सव्वोवि य वुत्तंतो सव्वेहिवि, भणइ तो मंती ॥ भो गोणइन्न ! किं ते दिट्ठा गोणा इमेण मुच्चंता ? / सो भणइ सचित्र ! दिट्ठा परं न वुत्तं इमं वयणं ॥ जह तुह इमे बलदा पिच्छसु ता जामि नियगिहे अहां । जेण ववत्था एसा पढमं चिय पिया आसि । / तत्तो तुरयाहिबई पुट्टो सचिवेण किं तए भणियं । वालेसु इमं तुरगं, सो भणइ एवमेयंति ॥ 37 ॥ निप्पुन्नगोवि पुट्ठो कि रे उल्लंबिओ तए अप्पा ? / सो जंपइ एयाणं भएण एवं मए विहियं ॥ 38 ॥ तह दाणी दायव्वा बीय भत्तं च किराणियं जेसि । ताण भएणवि जम्हा न बीयमित्तंपि मे वलियं । / किंपुण मरणंपि न मे संजायं मंदभग्गभागिस्स । इय अप्पं सोयंतस्स तस्स उइयं सुहं कम्मं ॥ 40 ॥ तत्तो तदुवरि करुणा जाया मंतिस्स, पभणए एवं । गोणवई नियनयणे अप्पिय गिण्हेसु तं गोणे ॥ तुरयाहिबई भणिओ नियजीहं अप्पिऊण एयस्स । गिण्हसु इमाउ तुरगं पभणइ पेडावईपि तहा ॥ 42 / / तं अवलंबसु अप्पं उच्चतराए वास्स साहाए । एस अहो सोविस्सइ पडेसु तं उवरिमेयस्स ॥ 43 ॥ जराजीर्णमुत्तरीयं तडदिति त्रुटितं ततोऽधः पतितः । पेटकपतेर्भा या उपर्यधः सुप्तायाः ॥ 29 ॥ ततस्तद्भाराकान्ता मृता नटी तस्य पुनने रोमापि । स्फुटितं, ततस्तद्भत्ता रोरं प्रति जल्पत्येवम् ॥ 30 ॥ रे दुष्ट'! मम भार्या कथं त्वया मारिता महापाप ! / स भणति न तव भार्यामरणार्थमेवमाचरितम् ॥ 31 ॥ किन्त्वनयोर्भयेनैवं विहितं यत इमौ द्वावपि । मम विद्रावणे लग्नौ गोतुरङ्गयोः कार्येण ॥ 32 ॥ तृतीयस्त्वमपि ढौकस्व प्रत्यूषे सचिवसनिधाने । यद् भणिष्यति स तदहं तवाप्युचितं करिष्यामि ॥ 33 ॥ . ततः प्राप्ते प्रत्यूषे करणनिविष्टस्य मन्त्रिणः कथितः । सर्वोऽपि च वृत्तान्तः सर्वैरपि, भणति ततो मन्त्री ॥ भो गोमन् ! किं त्वया दृष्टौ गावावनेन मुच्यमानौ ? / स भणति सचिव ! दृष्टौ परं नोक्तमिदं वचनम् ॥ यथा तवेमौ बलीवर्दी पश्य तावद् यामि निजगृहेऽहम् । येन व्यवस्थैषा प्रथममेव जल्पिताऽऽसीत् ॥ 36 ॥ ततस्तुरगाधिपतिः पृष्टः सचिवेन किं त्वया भाणितम् । वालयेमं तुरगं, स भणत्येवमेतदिति ॥ 37 ॥ निष्पुण्यकः पृष्टः किं रे उल्लम्बितस्त्वयाऽऽत्मा ? / स जल्पत्येतयोर्भयेनैवं मया विहितम् ॥ 38 ॥ तथा करो दातव्यो द्वितीयं भक्तं च किलानीतं येषाम् । तेषां भयेनापि यस्माद् न बीजमात्रमपि मे वलितम् ॥ किन्तु मरणमपि न मे सजातं मन्दभाग्यभागिनः । इत्यात्मानं शोचतस्तस्योदितं शुभं कर्म ॥ 40 ॥ ततस्तदुपरि करुणा जाता मन्त्रिणः , प्रभणत्येवम् । गोपति निजनयने अपयित्वा गृहाण त्वं गावौ ॥ 41 ॥ तुरगाधिपतिर्भाणतो निजजिह्वामर्पयित्वैतस्मै । गृहाणास्मात् तुरंग प्रभणति पेटकपतिमपि तथा ॥ 42 ॥ त्वमवलम्बयात्मानमुच्चतरायां वटस्य शाखायाम् । एषोऽधः स्वप्स्यति पत त्वमुपर्येतस्य ॥ 43 ॥ Page #99 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्पिचिंतंति गोणतुरयाहिवावि इह नयणजीहसत्ताए । हुंतीए अन्नेवि हु होहिंती गोणतुरयाई ॥ 44 ॥ पेडावईवि चिंतै भजावि मया ममपि मारेइ । जिन्नवसणस्स पासो तुट्टो एयस्स, नो मज्झ ॥ 45 ॥ सो तुहिही जओ मे बलिय वत्थं, कहंपि तु वि। निवडंतस्सवि पाणा नेय मए तस्स गमिहंति ॥ 46 ॥ इय चिंतिऊण मुक्को सव्वेहिवि दुग्गओ गओ गेहे । सचिवेण तस्स मुक्का दाणी तवणीवि य वीन्ना । इय सुणिउं सो माणो पैदिवस एइ सूरिवक्खाणे । अइअक्खित्तो अक्खेवणीए मुत्तूण वावारं ॥ 48 ॥ तज्जोगयं मुणे सूरी साहै गिहत्यजणौचियं । सम्मत्ताईबारसविहंपि धम्मं सवित्थरओ ॥ 49 ॥ तेणवि सो पडिकनो पिउणा समगंपि पैदिणं तत्तो । वंदंति देवगुरुणो, सामइयं पुण विसेसेण ॥ 50 ॥ गिण्हंति उभयकालं, हट्टे क्वहरै माणओ चेव । परिचत्तबाललीलो धम्मपभावेण सो जाओ ॥ 51 ॥ ववहरै तस्स हट्टे पयाइलोओ स्रयावि पाएण । लद्धम्मि भत्तए ते तस्स पयच्छंति तं दव्वं ॥ 52 ॥ इय वच्चंते काले केणवि भत्तम्मि लद्धए संते । नो माणयस्स दिन्नं किंचिति मग्गंतयस्सावि ॥ 53 ॥ अन्नेण पुणो अद्ध अन्नेणद्धस्स अद्धयं दिन्नं । ता जाव दस सहस्सा जाया छेयाम्म माणस्स ॥ 54 ॥ असमाहाणं जायं तहवि हु सामाइयं न मिल्लेइ । गहियम्मिवि सामइए मणम्मि माणो विचिंतेइ । / 55 / एएणं दुटेणं पयाइबग्गेण मज्झ बहुदव्वं । गमिअं संपैभत्ते, भविस्सभत्तम्मि पुण अहयं ॥ 56 ॥ दाऊण किंपि वैगरणियाण एयाण सव्यमवि भत्तं । उवरिपि हु गिहिस्सं तो मे सव्वंपि तं दव्वं ॥ होही, वियाररहियं तो तेहिं समं कमेण ववहारं । संवरिय करिस्समहं गहणाणं उपरि ववहारं ॥ 58 / / चिन्तयतो गोतुरगाधिपावपीह नयनजिह्वासत्तायाम् । भवन्त्यामन्येऽपि हि भविष्यन्ति गोतुरगादयः ॥ 44 ॥ पेटकपतिरपि चिन्तयति भार्यापि मृता मामपि मारयति । जीर्णवसनस्य पाशस्त्रुटित एतस्य, नो मम ॥ 45 ॥ स त्रुटिष्यति यतो मे पीनं वस्त्रं, कथमपि त्रोटयित्वा । निपतताऽपि प्राणा नैव मया तस्य गमिष्यन्ते । / इति चिन्तयित्वा मुक्तः सर्वैरपि दुर्गतो गतो गेहे । सचिवेन तस्य मुक्तः कर उञ्छोऽपि च वितीर्णः ॥ इति श्रुत्वा स मानः प्रतिदिवसमेति सूरिव्याख्याने । अत्याक्षिप्त आक्षेपण्या मुक्त्वा व्यापारम् ॥ 48 ॥ तद्योग्यतां ज्ञात्वा सूरिः कथयति गृहस्थजनोचितम् । सम्यक्त्वादिद्वादशविधमपि धर्म सविस्तरम् ॥ 49 ॥ तेनापि स प्रतिपन्नः पित्रा सममपि प्रतिदिनं ततः । वन्देते देवगुरून्, सामयिकं पुनर्विशेषेण ॥ 50 ॥ गृह्णीत उभयकालं, हट्टे व्यवहरति मान एव । परित्यक्तबाललीलो धर्मप्रभावेण स जातः ॥ 51 ॥ व्यवहरति तस्य हट्टे प्रजादिलोकः सदापि प्रायेण । लब्धे भक्ते ते तस्य प्रयच्छन्ति तद् ऋष्यम् ॥ 52 ॥ इति व्रजति काले केनापि भक्ते लब्धे सति । नो मानत्य दत्तं किञ्चिदपि मार्गयतोऽपि ॥ 13 ॥ अन्येन पुनरर्धमन्येनार्धस्या दत्तम् । तावद् यावद् दश सहस्राणि जातानि च्छेदे मानस्य ॥ 14 ॥ असमाधानं जातं तथापि हि सामायिकं न मुञ्चति । गृहीतेऽपि सामयिके मनसि मानो विचिन्तयति ॥ 55 ॥ एतेन दुष्टेन प्रजादिवर्गेण मम बहुद्रव्यम् । गमितं संप्रतिभक्ते, भविष्यद्भक्ते पुनरहम् ॥ 16 ॥ दत्त्वा किमपि वैकरणिकेभ्य एतेषां सर्वमपि भक्तम् । उपर्यपि हि ग्रहीष्ये ततो गे सर्वमपि तद् द्रव्यम् ॥ Page #100 -------------------------------------------------------------------------- ________________ मान्न्खा। 546 इअ निचलम्मि झाणे वटुंतो मूरिणावि सो नाओ|नान्नेन्न् तओ भणिओ भो भो वजसु अवज्झाणं । / जो। गहिऊणं सामइयं गिहचिंतं जो य चिंतए सड्ढो । अट्टवसहोवगओ निरत्थय तस्स सामइयं ॥ 6 ॥ इय सौं सो जंपइ भयवं ! अत्थेण होइ धम्मोवि । ववहारेण स तुट्टो ता चिंता मह न फिट्टे ॥ 6 ॥ तो भणइ मुणिवरिदो मा एवं भणसु देसु भावेण । मिच्छादुक्कडमहुणा सोवि न से उत्तरं देइ ॥ 62 ॥ नवरमभिग्गहजुत्तं सामइयं कुणै नियगिह ठिओवि । मणसा अवसट्टो तत्थवि अज्जिणइ बहुकम्मं ॥ अह अन्नया य सामाइयटिओ कसिणच उदसीए गिहे। खुदामरीए छलिओ तो सो मरिगं भवे भ्मिओ॥ सेट्ठीवि गंगदत्तो पालेउं निकलंकगिहिधम्मं । ईसाणे उववन्नो तैयभवे सिज्झिही तत्थ ॥ 65 ॥ ___ ॥ इति सामायिकप्रथमातिचारविपाके मानस्य दृष्टान्तः ॥ भविष्यति, विचाररहितं ततस्तैः समं क्रमेण व्यवहारम् । संवृत्य करिष्येऽहं बन्धकानामुपरि व्यवहारम् ॥ इति निश्चले ध्याने वर्तमानः सूरिणापि स ज्ञातः । ज्ञानेन ततो भणितो भो भो वर्जयापध्यानम् ॥ 19 ॥ यतः । गृहीत्वा सामायिकं गृहचिन्तां यश्च चिन्तयति श्राद्धः । आर्तवशार्तापगतो निरर्थकं तस्य सामायिकम् । / इति श्रुत्वा स जल्पति भगवन् ! अर्थेन भवति धर्मोऽपि । व्यवहारेण स त्रुटितस्तस्माच्चिन्ता मम न भ्रश्यति ॥ ततो भणति मुनिवरेन्द्रो मैवं भण देहि भावेन । मिथ्यादुष्कृतमधुना सोऽपि न तस्योत्तरं ददाति ॥ 62 ॥ केवलमभिग्रहयुक्तं सामायिकं करोति निजगृह स्थितोऽपि । मनसातवशातस्तत्राप्यजयति बहुकर्म ॥ 63 ॥ अथान्यदा च सामायिकस्थितः कृष्णचतुर्दश्यां गृहे । क्षुद्रामर्याश्छलितस्ततः स मृत्वा भवे भ्रान्तः ॥ 64 ॥ श्रेष्ठ्यपि गङ्गदत्तः पालयित्वा निष्कलङ्कगृहिधर्मम् । ईशान उपपन्नस्तृतीयभवे सेत्स्यति तत्र ॥ 65 ॥ आमासुम्-BANGALRasisa Page #101 -------------------------------------------------------------------------- ________________ असमंजसाई जंपइ गहिउं सामाइयंपि जो सड्ढो । विसढोच्च कुगैपत्तो सों सोयै अप्पणो खलियं ॥ 1 ॥ तथाहि; - अच्छरियाण कुलं पिव लच्छीए निवासवासभवर्णव । विज्जाण निहाणं पित्र नयरं इह अस्थि साकेयं ॥ तम्मि मि महुरभासी आसी सिट्ठी विसिजणजिहो । आसघरो नामेण भज्जा तस्सत्थि वसुहारा ॥ अट्टमयठाणथढो अहम्म सड्ढो सयावि अवियड्ढो । ताणत्थि सुआ विसढो मित्तो तस्सव वणी सिदो ॥ धम्मम्म दो असो, विसढो कुंढोच्च लोयसंतावी । वियरंति दोवि समर्ग वणिज्जकज्जेण देतेसु ॥5॥ अह अन्नया भर्हि तेहिं पंथम्म पहपरिभद्वं । दिद्वं मुणीण जयले उवि साहिछायाए ॥6॥ afri और् अओ एए जाणंति सव्वमवि निसढ ! / पुच्छिजंतु इमे ता लाभालाभाइयं किपि ॥ इ बुद्धीए तओ ते पत्ता साहूण पायपासम्मि । नमिऊण साहुजुयलं उबविट्ठा उचियाणामि ॥8॥ जिद्वेण साहुणा ते पुट्ठा मग्गं पुरस्स कस्सावि । हसिऊण परूप्परओ मगं साहति तस्स ॥9॥ पुट्टा मुणिणावि तओ कि भो तुम्भेर्हि हसियमन्नोनं ? / नियभिपाओ कहिओ विसढेण मुणिस्स जह अम्हे ॥ पुच्छि लाभाई तुम्हे मपि जे न याणेह । तक्कहणं ता दूरे अम्हेहि विणिच्छियं तुम्ह ॥ 11 ॥ तो भगइ मुणी स एयं जं जपियं परं किंतु । दव्वपहम्मि भुल्ला लहंति मग्गं जह तय ॥ 12 ॥ भाव भट्टा कट्टेण उविंति तं पुणो कहवि । जह तुम्हे पब्भट्ठा परियडह अयाणुया धणियं ॥ तो भणियं विसणं एक्कं चिय बुज्झिमो वयं मग्गं । गामागराइयाणं न उणो मग्गंतरं अन्नं ॥ 14 ॥ असमञ्जसानि जल्पति गृहीत्वा सामायिकमपि यः श्राद्धः । विसट इव कुगतिप्राप्तः स शोचत्यात्मनः स्खलितम् ॥ आश्चर्याणां कुलमिव लक्ष्म्या निवासवासभवनमिव । विद्यानां निधानमिव नगरमिहास्ति साकेतम् ॥ 2 ॥ तस्मिन्मृदुमधुरभाष्यासीच्छ्रेष्ठी विशिष्टजनज्येष्ठः । आशाधरो नाम्दा भार्या तस्यास्ति वसुधारा ॥ 3 ॥ अष्टमदस्थानस्तब्धोऽधर्मश्रद्धः सदाप्यविदग्धः । तयोरस्ति सुतो विसो मित्त्रं तस्यापि वणिग् निषढः ॥ 4 ॥ धर्मे दृढोऽशठः, विसतः कुण्ठ इव लोकसंतापी । विचरतो द्वावपि समं वाणिज्यकार्येण देशेषु ॥5॥ अथान्यदा भ्रमद्भ्यां ताभ्यां पार्थ पथिपरिभ्रष्टम् । दृष्टं मुन्योर्युगलमुपविष्टं शाखिच्छायायाम् ॥6॥ भणितं विखढेन तत एतौ जानीतः सर्वमपि निसट ! | पृच्छयेतामिमौ तस्माल्लाभालाभादिकं किमपि ॥7॥ इति बुद्ध्या ततस्तौ प्राप्तौ साध्वोः पादपार्श्वे । नत्वा साधुयुगलमुपविष्टावचितस्थाने ॥ 8 ॥ ज्येष्ठेन साधुना तौ पृष्टौ मार्ग पुरस्य कस्यापि । हसित्वा परस्परतो मार्ग कथयतस्तस्य ततः ॥ 9 ॥ पृष्टौ मुनिनापि ततः किं भो युवाभ्यां हसितमन्योन्यम् ? / निजाभिप्रायः कथितो विसढेन मुनेर्यथावाम् ॥ प्रक्ष्यावो लाभादि युष्मान् मार्गमपि ये न जानीथ । तत्कथनं तस्माद् दूर - आवाभ्यां विनिश्चितं युष्माकम् ॥ ततो भणति मुनिः सत्यमेतद् यज्जल्पितं परं किन्तु । द्रव्यपथे भ्रष्टा लभन्ते मार्गं यथा तथैव ॥ 12 ॥ भावपथे तु भ्रष्टाः कष्टेनोपयन्ति तं पुनः कथमपि । यथा युवां प्रभ्रष्टौ पर्यटथोऽज्ञायकौ बाढम् ॥13॥ ततो भणितं विमनेकमेव बुध्यावह आवां मार्गम् । ग्रामाकरादिकानां न पुनर्मार्गान्तरमन्यत् ॥ 14 ॥ Page #102 -------------------------------------------------------------------------- ________________ विसढकहा । 551 1 तो भै मुणी गामायण पढमो य दव्वमग्गोत्ति । नाणाइयाण वीओ विन्नेओ भावमग्गोति ॥15॥ जीवाइया पत्था जाणिज्जंतीह जेण तं नाणं । तं पुण पंचपयारं मैनाणाई मुणेयव्वं ॥ 16 ॥ सम्पत्तं पुण वृत्तं जीवाइपयत्य सत्यसद्दहणं । देवा अरिहंता चिय गुरुणो य सुसाहुणो चेव ॥17॥ तं पुणतिविहं खाइग खाओवसमं च उवसमसमुत्थं । अहवा कारगरोयगदीवगभेण तं तिविहं ॥ 18 ॥ चारितपि यदिट्ठे पंचविहं समैयाइएण । इय किंचि वित्थरेण कहिओ भो भावमग्गोवि ॥ 19 ॥ जह तुम्हेहिं कहिओ पंजलओ अम्ह दव्वमग्गोत्ति । तह तुम्हाणं कहिओ अम्हेहिवि भावमग्गोति ॥ 20 ॥ तुम्हकहियम्मि मग्गे गच्छस्सं वट्टमाणजोगेण । अम्हकहियम्मि मग्गे तुम्हेवि पयट्टह जइच्छा ॥21॥ विढे त भणियं कहेह देसेण भावमग्गपि । पडिपुन्नभावमग्गे गंतुमसत्ता जओ नाह ! ॥22॥ सम्मत्तस्स सरूवं धूलयपाणाइवायविरयाई । बारसविहगिहिधम्मं कहेइ साहू सविवरंपि ॥ 23 ॥ तेहि तं पविन्नं सम्मं अवहारिडं विसेसेणं । अह मुणिणो संचलिया तक्क हियपण, तेवि तओ ॥24॥ नमि अभिरुइयपुरे पत्ता तत्थवि य थेवदियहेहिं । पत्तमणिच्छियलाभा चलिया तो नियपुरं पत्ता ॥25॥ कुति जहाकहियं सम्मं सम्मत्तयाइगिहिधम्मं । सामाइए विसेसेण ताणं जत्तो इमं सुणिउं ॥ 26 ॥ सामाइयम्मि उकए समणो इव सावओ हवै जम्हा । एएण कारणेण बहुसो सामाइयं कुज्जा ॥ 27 ॥ सामाइयद्वियाणं जह जह उल्लसइ सुद्धपरिणामो । तह तह अणेयभवसंचियाणि कम्माणि निद्दलै ॥28।इय सामइयरयाणं ताणं वच्चति वासरा बहुया । किंतु विसढो पमाई रायकहाईवि भासे ॥29॥ ततो भणति मुनिर्ग्रामादिकानां प्रथमश्च द्रव्यमार्ग इति । ज्ञानादिकानां द्वितीयो विज्ञेयो भावमार्ग इति ॥ 15 ॥ जीवादिकाः पदार्था ज्ञायन्त इह येन तज्ज्ञानम् । तत् पुनः पञ्चप्रकारं मतिज्ञानादि ज्ञातव्यम् ॥ 16 ॥ सम्यक्त्वं पुनरुक्तं जीवादिपदार्थसार्थ श्रद्धानम् । देवा अर्हन्त एव गुरवश्च सुसाधव एव ॥ 17 ॥ तत् पुनस्त्रिविधं क्षायिकं क्षायोपशमिकं चोपशमसमुत्थम् । अथवा कारकरोचकदीपकभेदेन तत् त्रिविधम् ॥ चारित्रमपि च दिष्टं पञ्चविधं सामायिकादिभेदेन । इति किञ्चिद्विस्तरेण कथितो भो भावमार्गोऽपि ॥ 19 ॥ यथा युवाभ्यां कथितः प्राञ्जलोऽस्माकं द्रव्यमार्ग इति । तथा युवयोः कथितोऽस्माभिरपि भावमार्ग इति ॥ 20 ॥ युष्मत्कथिते मार्गे गमिष्यावो वर्तमानयोगेन । अस्मत्कथिते मार्गे युवामपि प्रयतेतां यदीच्छा ॥ 21 ॥ विसढेन ततो भणितं कथयत देशेन भावमार्गमपि । परिपूर्ण भावमार्गे गन्तुमशक्तौ यतो नाथ ! ॥ 22 ॥ सम्यक्त्वस्य स्वरूपं स्थूलप्राणातिपातविरतादिम् । द्वादशविधगृहिधर्मे कथयति साधुः सविवरमपि ॥ 23 ॥ ताभ्यामपि स प्रतिपन्नः सम्यगवधार्य विशेषेण । अथ मुनी संचलितौ तत्कथितपथेन, तावपि ततः ॥ 24 ॥ नत्वाऽभिरुचितपुरं प्राप्तौ तत्रापि च स्तोकदिवसैः । प्राप्तमनईप्सितलाभौ चलितौ ततो निजपुरं प्राप्तौ ॥ कुरुतो यथाकथितं सम्यक् सम्यक्त्वादिगृहिधर्मम् । सामायिके विशेषेण तयोर्यत्न इदं श्रुत्वा ॥ 26 ॥ सामायिकेतु कृते श्रमण इव श्रावको भवति यस्मात् । एतेन कारणेन बहुशः सामायिकं कुर्यात् ॥ 27 ॥ सामायिकस्थितानां यथा यथोल्लसति शुद्धपरिणामः । तथा तथानेकभवसंचितानि कर्माणि निर्दलति ॥ 28 ॥ Page #103 -------------------------------------------------------------------------- ________________ 552 सुपासनाह-चरिअम्मिकयसामइओवि करेइ हास उपहासकेलिलीलाओ । वारिज्जइ मित्तेणं तहावि पगई इमा तस्स ॥ 30 ॥ नो विरमै एयाणं तत्तो सावयजणेण इय भ्न्निओ। गहियसामइयनियमा हासखेड्डाइं वज्जति ॥ 31 ॥ त्था। कडसाइमओ पुव्विं बुद्धीए पेहिऊण भासेज्जा । सैनिरवज्जं वयणं अन्नह सामाइयं न भवे ॥ 32 ॥ तो भणइ visaDhasaiDho किं करिमो मज्झ एरिसा पगई । वारिज्जतोवि हु धम्मिएहिं अहियं पयट्टेमि ॥ 33 ॥ मह पडिवेसिओ जह वारिज्जतोवि पुत्तनहिं । अहियं निठुरभासी होइ तहा अहमवि अहम्मो ॥ 34 ॥ तो भणिओ अन्नेहिं को सो पाडोसिओ कहसु इण्डि । सो भणइ बुड्ढसिट्टी नामेणं आमि संतोत्ति । / विहवी निटूरभासी पुत्तंपपुत्ताइसंतैसमेओ । अह अन्नया पयत्तो वीवाहो तस्स गेहम्मि ॥ 36 ॥ तणय1हियाए, तत्तो पत्ते वारिज्जयस्म समयम्मि । पुत्तेण पिया भणिओ पयंपियव्वं न दुव्वयण ॥ अन्नोवि हु भासंतो अमंगलं ताय ! वारियव्यो य । जम्हा आसन्नोचिय पवट्टए लग्गसमउत्ति ॥ 38 ॥ तो भणइ सिट्ठी संतो लग्गं वा एउ मरणसमओ वा । नाहं किंचि भणिस्सं मुओव्व मुक्कच्च चिट्ठिस्सं ॥ तत्तो निसीहसमए सयं समुझेवि संतओ सिट्टी । अवलोइवि गहचकं विणिच्छिउ लग्गसमयं च ॥ 40 ॥ सो सदै नियतणय रे रे छोहरय ! गोक्खयं ठोडं । उट्टवसु जेण लग सो साहै जै मओ नेय ॥ 41 ॥ तो भणियं तणएणं मा मा मा ताय ! एरिसं वयणं । भणसु कल्लाणवयणं जं चौरीए धुया चडिही ॥ चडौ चौरीइ मूलीए वावि ताहं न किंपि पिस्सं । जाव न एमा रंडा मह गेहाओ उ नीहरिया ॥ . इति सामायिकरतयोस्तयोव्रजन्ति वासरा बहवः । किन्तु विसढः प्रमादी राजकथाद्यपि भाषते ॥ 29 ॥ कृतसामायिकोऽपि करोति हासोपहासकेलिलीलाः । वार्यते मित्त्रेण तथापि प्रकृतिरियं तस्य ॥ 30 ॥ नो विरमत्येताभ्यस्ततः श्रावकजनेनेति भणितः । गृहीतसामायिकनियमा हासखेलादि वर्जयन्ति ॥ 31 ॥ कृतसामायिकः पूर्व बुद्ध्या प्रेक्ष्य भाषेत । सदा निरवद्यं वचनमन्यथा सामायिकं न भवेत् ॥ 32 ॥ ततो भणति विसढश्राद्धः किं कुर्मो ममेदृशी प्रकृतिः । वार्यमाणोऽपि हि धार्मिकैरधिकं प्रवर्ते ॥ 33 ॥ मम प्रातिवेश्मिको यथा वार्यमाणोऽपि पुत्रनप्तृभिः । अधिकं निष्ठुरभाषी भवति तथाऽहमप्यधर्मः ॥ 34 ॥ ततो भणितोऽन्यैः कः स प्रातिवेश्मिकः कथयदानीम् । स भणति वृद्धश्रेष्ठी नाम्नाऽऽसीच्छान्त इति ॥ 35 ॥ विभवी निष्ठुरभाषी पुत्रप्रपुत्रादिसंततिसमेतः । अथान्यदा प्रवृत्तो वीवाहस्तस्य गेहे ॥ 36 ॥ तनयदुहितुः, ततः प्राप्ते विवाहस्य समये । पुत्रेण पिता भणितः प्रजल्पितव्यं न दुर्वचनम् ॥ 37 ॥ अन्योऽपि हि भाषमाणोऽमङ्गलं तात ! वारयितव्यश्च । यस्मादासन्न एव प्रवर्तते लग्नसमय इति । / 38 ॥ ततो भणति श्रेष्ठी शान्तो लग्नं वैतु मरणसमयो वा । नाहं किञ्चिद्भणिष्यामि मृत इव मूक इव स्थास्यामि ॥ ततो निशीथसमये स्वयं समुत्थाय शान्तः श्रेष्ठी । अवलोक्य ग्रहचक्रं विनिश्चित्य-लग्नसमयं च ॥ 40 ॥ स शब्दयति निजतनयं रे रे दारक ! गोसतं भट्टम् । उत्थापय येन लग्नं कथयति यदि मृतो नैव ॥ 41 ॥ ततो भणितं तनयेन मा मा मा तात ! ईदृशं वचनम् । भण कल्याणवचनं याद्विवाहमण्डपे दुहिता चटिष्यति ॥ Page #104 -------------------------------------------------------------------------- ________________ visddhkhaa| to भणियं तणएहिं 'रंडा' मा भणसु ताय ! पढयपि । सो भणइ तुम्हजणणी सयाविरंडा मए भणिया । / तहवि न जाया रंडा, किं रे दुद्धाई मंगलसएहिं ! जायंति, एवमाईतब्भणियाणं तु नो संखा ॥ 45 ॥ एवं ममावि पगई केलीकरणम्मि कम्ममूढस्स । तहवि जयणं करिस्सं सामइयं पुण न हु चैस्सं ॥ 46 ॥ निसढो पवट्टसढो सामइयं गिहिऊण पारेइ । ऐयारपंकमुकं सावयधम्मपि तह सव्वं ॥ 47 ॥ पगईए सढो विसढो कयसामइओवि दुप्पणीहाणं । वायाए कुणै तो तं निसढो वारेइ पैदियहं ॥ 48 ॥ तो भणइ इमं विसढो होसि तुमं सुरवरो महिडीओ । होहमहं मदलिओ तुहतणओ तहवि इय हसइ । इय विसढनिसढसड्ढा कालेणं कवलिया समाहीए । सोहम्मे उववन्ना विसढो अप्पड्ढीओ जाओ ॥ निसढसुरभिच्चमझे, तत्तो दद्र्ण तस्स गुरुरिद्धि । नाऊण पुचजम्मं तत्तो झूरै बहुं विसढो ॥ 51 ॥ सरिसेहिवि गिहिधम्मो दोहिंवि परिपालिओ तहवि जाओ । अज्झवसायवसेण एसो सामी अहं भिच्चो ॥ हद्धी मुद्धेण मए धम्मविरुद्धं समायरंतेण । हासुवहासपरेणं हा हा हा हारिओ जम्मो ॥ 53 ॥ वैबग्घीसंजमणं काउरिसेणं न सक्कियं काउं । सामइयमित्तकालंपि अहह अहो मोहमाहप्पं ॥ 54 ॥ वारिजंतेणवि निसढबंधुणा जंपियं इमं तैया । तं होसि महिड्ढीओ सुरो अहं तुज्झ मदलिओ ॥ 55 ॥ तं सच्चं चिय जायं निसढसुरो जैवि पुव्वनेहेण । ऐगौरवेण पासइ तहावि पुवक्कियवसेण ॥ 56 ॥ गरुओ गलेवलंबइ मद्दलओ तस्स पिच्छणयकाले । तो तह झिज्जइ हियए जह दुक्खं केवली मुणै ॥ चटतु विवाहमण्डपे शूल्यां वापि तावदहं न किमपि जल्पिष्यामि । यावन्नैषा रण्डा मम गेहात्तु निःसृता ॥ ततो भणितं तनयैः 'रण्डा' मा भण तात ! प्रथममपि । स भणति युष्मज्जननी सदापि रण्डा मया भ्न्निता॥ तथापि न जाता रण्डा, किं रे दुग्धानि मङ्गलशतैः । जायन्ते, एवमादितद्भणितानां तु नो संख्या ॥ 45 ॥ एवं ममापि प्रकृतिः केलिकरणे कर्ममूढस्य । तथापि यतनां करिष्ये सामायिकं पुनर्न हि त्यक्ष्यामि ॥ 46 ॥ निसढः प्रवृत्तश्रद्धः सामायिकं गृहीत्वा पारयति । अतिचारपङ्कमुक्तं श्रावकधर्ममपि तथा सर्वम् ॥ 47 ॥ प्रकृत्या शठो विसढः कृतसामायिकोऽपि दुष्प्रणिधानम् । वाचा करोति ततस्तं निसढो वारयति प्रतिदिवसम् ॥ ततो भणतीम विसढो भवसि त्वं सुरवरो महर्द्धिकः । भविष्याम्यहं मार्दङ्गिकस्त्वदीयस्तथापीति हसति ॥ इति विसढनिसदश्राद्धौ कालेन कवलितौ समाधिना । सौधर्म उपपन्नौ विसढोऽल्पर्द्धिको जातः ॥ 10 ॥ निसटसुरभृत्यमध्ये, ततो दृष्टा तस्य गुरुऋद्धिम् । ज्ञात्वा पूर्वजन्म ततः खिद्यते बहु विसढः ॥ 51 ॥ सदृशाभ्यामपि गृहिधर्मो द्वाभ्यामपि परिपालितस्तथापि जातः । अध्यवसायवशेनैष स्वाम्यहं भृत्यः ॥ 12 ॥ हा धिग् मुग्धेन मया धर्मविरुद्धं समाचरता । हासोपहासपरेण हा हा हा हारितं जन्म ॥ 13 ॥ वचोव्याघ्रीसंयमनं कापुरुषेण न शक्यं कर्तुम् । सामायिकमात्रकालमप्यहह अहो मोहमाहात्म्यम् ॥ 54 ॥ वार्यमाणेनापि निसढबन्धुना जल्पितमिदं तदा । त्वं भवसि महर्द्धिकः सुरोऽहं तव मार्दङ्गिकः ॥ 55 ॥ तत्सत्यमेव जातं निसदसुरो यद्यपि पूर्वस्नेहेन । अतिगौरवेण पश्यति तथापि पूर्वक्रियावशेन ॥ 56 ॥ गुरुर्गलेऽवलम्बते मृदङ्गस्तस्य प्रेक्षणकाले । ततस्तथा क्षीयते हृदये यथा दुःख केवली जानाति ॥ 57 ॥ Page #105 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मिचइऊण तओ दोन्निवि महाविदेहम्मि संजमं पप्प । पाकिस्संति सिवपयं उप्पाडिय केवलन्नाण ॥ 58 / / ॥ इति सामायिकद्वितीयातिचारविपाके विसढनिसढकथानकं समाप्तम् ॥ च्युत्वा ततो द्वावपि महाविदेहे संयमं प्राप्य । प्राप्स्यतः शिवपदमुत्पाद्य केवलज्ञानम् ॥ 5 ॥ MER --- Page #106 -------------------------------------------------------------------------- ________________ अप्पडिलेहियठाणे ठाणाइ करेइ अणुवउत्तो जो । कयसामइओ सो सामलोव्व सोएइ कुगैगओ ॥ 1 ॥ tathAhi;caMpayajaMdhA कमलाणणा य उन्नयपओहरा नयरी । कंकिल्लिपल्लवकरा मलयपुरी आसि रमणिव्व ॥ 2 ॥ तत्थ निवो नयसारो सच्छो संगुणो य तहवि गयतासो । चौजलहिमेहलमहीमहिलाक्थयलहारोव्व । / कुलधरसामलनामा वणिणो निवसंति तत्थ ऐधणिणो । दोनिवि पत्तिय उत्ता अविउत्ता भमहिं सव्वत्थ ॥ अह पत्तम्मि वसंते संतेवि हु जो करेइणुवसंते । रइसुंदराभिहाणे उज्जाणे ते गया दोवि ॥ 5 ॥ कीलंति विविहकीलाहि सुहिकलत्तेहिं परिगया जाव । ता अकंदरवोहो समुटिओ पुवदिसिहुत्तं ॥ 6 ॥ किं किंति जपमाणा उत्तालगईए जाव गच्छंति । ता पिच्छंति पभूयं लोयं पिंडीकयं तत्थ ॥ 7 ॥ एगे भणति ओसहमन्ने कुव्वंति सिटिआईयं । केइ गुरुमुक्कपुक्का रुयंति कुटुंति हिथयाइं ॥ 8 ॥ तो पुट्ठो कोवि नरो कुलधरवणिणा किमित्थ बहुलोओ । अकंदपरो दीसइ, सो जंपइ संपयं एत्थ ॥ कीलत्थं संपत्तो पत्तरूपो धणेसवणितणओ । नामेण मलयचंदो इंदो इव अच्छराहिं समं ॥ 10 ॥ नियमज्जाहिं समेओ कीलंतो काणणम्मि किण्हेण । सप्पेण सो दट्ठो तो वि लवै एस इय लोओ ॥ अह उवयारं नाउं विज्जाहरविंदपरिगओ एगो । चारणसमणो पत्तो तत्थ तओ तेवि पिच्छंति ॥ 12 ॥ कहियं सेहिस्स तओ तेहिं जहा एस मुणिवरो सव्वं । जाणइ विज्जासिद्धो गयणे अवि भमै सच्छंदं । / तुह तणयं जीवावै एसो अब्भस्थिओ इह lahu~pi । गंतूण भणसु एयं करुणा गुरुसायरं साहुं ॥ 14 ॥ अप्रतिलेखितस्थाने स्थानादि करोत्यनुपयुक्तो यः । कृतसामायिकः स श्यामल इव शोचति कुगतिगतः ॥ 1 ॥ चम्पकजङ्घा कमलका( ला )ननोन्नतपयोधरा नगरी । कङ्केलिपल्लवकरा मलयपुर्यासीद् रमणीव । / 2 / / तत्र नृपो नयसारः स्वच्छः सगुणश्च तथापि गतत्रासः । चतुर्जलधिमेखलामहीमहिलावक्षस्तलहार इव ॥ 3 ॥ कुलधरश्यामलनामानों वणिजौ निवसतस्तत्रातिधनिनौ । द्वावपि पत्तियुक्ताववियुक्तौ भ्रमतः सर्वत्र ॥ 4 ॥ अथ प्राप्ते वसन्ते शान्तानपि खलु यः करोत्यनुपशान्तान् । रतिसुन्दराभिधान उद्याने तो गतौ द्वावपि ॥ 5 ॥ क्रीडतो विविधक्रीडाभिः सुहृत्कलत्रैः परिगतो यावत् । तावदाक्रन्दरवौधः समुत्थितः पूर्व दिगभिमुखम् ॥ 6 ॥ किं किमिति जल्पन्तावुत्तालगत्या यावद् गच्छतः । तावत्पश्यतः प्रभूतं लोकं पिण्डीकृतं तत्र ॥ 7 ॥ एके भणन्त्यौषधमन्ये कुर्वन्ति शिष्ट्यादिकम् । केचिन्मुक्तगुरुपूत्कारा रुदन्ति कुट्टयन्ति हृदयानि ॥ 8 ॥ ततः पृष्टः कोऽपि नरो कुलधरवणिजा किमत्र बहुलोकः । आक्रन्दपरो दृश्यते, स जल्पति सांप्रतमत्र ॥ 9 ॥ क्रीडाथ संप्राप्तः प्राप्तरूपो धनेशवणिक्तनयः । नाम्ना मलयचन्द्र इन्द्र इवाप्सरोभिः समम् ॥ 10 ॥ निजभार्याभिः समेतः क्रीडन् कानने कृष्णेन । सर्पेण स दष्टस्ततो विलपत्येष इति लोकः ॥ 11 ॥ अथोपकारं ज्ञात्वा विद्याधरवृन्दपरिगत एकः । चारणश्रमणः प्राप्तस्तत्र ततस्तेऽपि पश्यन्ति ॥ 12 ॥ कथितं श्रेष्ठिनस्ततस्तैयथैष मुनिवरः सर्वम् । जानाति विद्यासिद्धो गगनेऽपि भ्रमति स्वच्छन्दम् ॥ 13 ॥ तव तनयं जीवयत्येषोऽभ्यर्थित इह लध्वपि । गत्वा भणैनं करुणागुरुसागरं साधुम् ॥ 14 ॥ Page #107 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मितेणवि तहेव विहिय गंतूणभत्थिओ जह मुणिंद ! / मह पुत्तो सप्पेण kayaMtaka'peNa डसिउत्ति ॥ 15 ॥ ता काऊण पप्तायं माणुसभिक्ख पयच्छ मह इण्डिं । जीवावसु सोलसहिं भज्जाहिं समन्त्रियं एयं ॥ 16 ॥ जा किंचि मुणिवरिंदो न भणइ विज्जाहरेण तो भणियं । जह एए मुणिवसहा विरया भी मंतताण ॥ उवएम देमि अहं करुणाए तुज्झ जह नियं तणयं । मुंचसु मुणिपायाण पुरओ धरणीए आणे ॥ 18 ॥ तचरणरेणुरंजियतणुस्स उत्तरै जेण विसवेगो । तेणवि तहत्ति विहियं अह तस्स मुणिप्पभावेण ॥ 19 ॥ तह विज्जाहरपच्छन्नसरियविसघाइभंतमाहप्पा । रविकरतवियंव हिमं विलयं पत्तं विसं झत्ति ॥ 20 ॥ सुत्तविउधुव्व तओ सिद्विसुओ उहए भणइ एवं । कि एसो मेलाओ को एसो मुणिवरो ताय ! ? ॥ तो कहै तस्स सव्वं तो सो उठेइ वंदै मुर्णिदं । भणइ य विसहरघत्थो सामिय ! जीवाविओ तुमए । तो भणइ मुणी भो भो ! अहिस्स एगस्स तुह विसं नटुं । अज्जवि य मोहाहिणो विसेण पत्थोसि नं बाढं । tathAhi;aTThamayaTThANaphaNI रइअरइसुभीमलोलरसणालो । हासभयभीमदाढो मोहमहाविसहरो रुदो ॥ 24 ॥ एएण जयं डसियं चेयै नय किंचि अत्तणो किचं । अन्नाणगरलघारियहारियनियकज्जपरमत्थं ॥ 25 ॥ जह कहवि गुरुनरिंदो सदेसणापयवा रिधाराहि । अहिसिंचइ तड्डुक्कं तहवि न सम्मं परिच्छेइ ॥ 26 ॥ जै पुण स कन्नजाव उवएससुमंतदाणओ देइ । तहवि हु सिरं धुणई सम्मं न सुणेइ, अह कहवि ॥ 27 ॥ भवियव्वयावसेणं कस्सवि पुन्नाणुभावओ चेव । गुरुगारुडियपौत्तो मंतो अवणेइ मोहविसं ॥ 28 ॥ तेनापि तथैव विहितं गत्वाभ्यर्थितो यथा मुनीन्द्र ! / मम पुत्रः सर्पण कृतान्तकल्पेन दष्ट इति ॥ 15 ॥ तस्मात्कृत्वा प्रसादं मानुषभिक्षां प्रयच्छ ममदानीम् । जीवय षोडशभिर्भार्याभिः समन्वितमेनम् ॥ 16 ॥ यावत्किञ्चिन्मुनिवरेन्द्रो न भणति विद्याधरण ततो भणितम् । यथैते मुनिवृषभा विरता भो मन्त्रतन्त्रेभ्यः ॥ उपदेश ददाम्यहं करुणया तव यथा निजं तनयम् । मुञ्च मुनिपादयोः पुरतो धरण्यामानीय ॥ 18 ॥ तचरणरेणुरञ्जिततनोरुत्तरति येन विषवेगः । तेनापि तथेति विहितमथ तस्य मुनिप्रभावेण ॥ 19 ॥ तथा विद्याधरप्रच्छन्नस्मृतविषघातिमन्त्रमाहात्म्यात् । रविकरतप्तमिव हिमं विलयं प्राप्तं विषं झटिति ॥ 20 ॥ सुप्तविबुद्ध इव ततः श्रेष्ठिसुत उत्तिष्ठति भणत्येवम् । किमेष मेलः क एष मुनिवरस्तात ! ? ॥ 21 ॥ ततः कथयति तस्य सर्व ततः स उत्तिष्ठति वन्दते मुनीन्द्रम् । भणति च विषधरग्रस्तः स्वामिन् ! जीवितस्त्वया ॥ ततो भणति मुनिर्भो भोः ! एकस्याहेस्तव विषं नष्टम् । अद्यापि मोहाहेविषेण ग्रस्ताऽसि ननु बाढम् ॥ 23 ॥ भष्टमदस्थानफणो रत्यरतिसुभीमलोलरसनः । हासभयभीमदंष्ट्रो मोहमहाविषघरः पीनः ॥ 24 ॥ एतेन जगद्दष्टं चेतति न च किञ्चिदात्मनः कृत्यम् । अज्ञानगरलघातितहारितनिजकार्यपरमार्थम् ॥ 25 ॥ यदि कथमपि गुरुनरेन्द्रः सद्देशनामृतवारिधाराभिः । अभिषिञ्चति तद्दष्टं तथापि न सम्यक्परिच्छिनत्ति । / यदि पुनः स कर्णजापमुपदेशसुमन्त्रदानतो ददाति । तथापि हि शिरो धुनाति सम्यग्न शृणोति, अथ कथमपि ॥ भवितव्यतावशेन कस्यापि पुण्यानुभावत एव । गुरुगारुडिकायुक्तो मन्त्रोऽपनयति मोहविषम् ॥ 28 ॥ | Page #108 -------------------------------------------------------------------------- ________________ सामलकहा । 1 1 ता अज्जवि मोहमहाअहिविसवेगा फुरंति तुह बाढं । ताणुत्तारणहेउं तम्हा जत्तं कुणसु भद्द ! ॥29॥ तो भै मलयचंदो तुम्ह पसाएण तेवि विसवेगा । गच्छिस्संति सुदूरे रविकरनिहयन्व तमनियरा ॥ जम्हा तुमे समत्था मोहविसुच्छायणेवि, ता पसिउं । तप्पडियारं तं कुणह जेण सो मं न पीडेइ ॥31॥ तो भै गुरू निसुणसु सम्मं सम्मत्तमंडलं पढमं । लिहिउ~ सिक्खाबंधो कायन्वो तुज्झ अम्हेहि ॥32॥ धम्मपरममंतो दायव्वो तुझ सो विहीए तओ । सेवेयव्वो तो सो मोहविसं सव्वमवि हरिही ॥33॥ इचाइदेसणाए पडिवौं कलत्तसंत्तं । तं मलयचंदनामं सिद्धियं दिक्खए साहू ॥34॥ कुलधरसालवणिणो तेवि हु सम्मत्त देसचरणं च । पडिवन्ना अन्नेवि हु सम्मत्तं केवि किंपि वयं ॥ 35 ॥ सिसोवितहा पडिवज्जइ देसविरैमक्खंडं । सह मलयचंदमुणिणा विहरै साहूवि अन्नत्थ ॥ 36 ॥ कुलधरसामलसड्ढा पसंसमाणा मुणि मलयचंदं । नियनियगिहेसु पत्ता पालिति विहीए गिहिधम्मं ॥37॥ सविसेसं सामइए कुर्णति जत्तं सुणंति सिद्धतं । गीयत्थसाहुमूले सामइयगुणे य तह एए ॥ 38 ॥ जह समभावो साहू सावज्जं चयै कुणै निरवज्जं । तह सावगोवि सम्मं रागदोसे परिहरतो ॥39॥ साहुव्व सोय तैया कम्पं निज्जरै बंधई अप्पं । परिमियकालं जावई इरियासमियाइगुणजुत्तो ॥ 40 ॥ सोह्र तह भासाओ खविऊणं चरणमोहणीयपि । अचिरेणं चिय पावै सव्वचरितंपि पाएण ॥ 41 ॥ इ कारणाउ निच्चं कायव्वं सावगेण सामइयं । इय सौं पैदियहं तं ते गिण्हति सविसेसं ॥ 42 ॥ मह काले पमायै सामइए सामलो कुकम्मवसा । अप्पडिलेहियापमज्जिएवि ठाणे निसीएइ ॥43॥ स्मादद्यापि, मोहमहाहिविषवेगाः स्फुरन्ति तव बाढम् । तेषामुत्तारणहेतोस्तस्माद्यत्नं कुरुष्व भद्र ! ॥29॥ तोभति मलयचन्द्रस्तव प्रसादेन तेऽपि विपवेगाः । गमिष्यन्ति सुदूरे रविकरनिहता इव तमोनिकराः ॥ अस्माद्यूयं समर्था मोहविषोच्छादनेऽपि, तस्मात्प्रसद्य । तत्प्रतिकारं तं कुरुत येन स मां न पीडयति ॥ 31 ॥ . तो भणति गुरुः शृणु सम्यक्सम्यक्त्वमण्डलं प्रथमम् । लिखित्वा शिक्षाबन्धः कर्तव्यस्तवास्माभिः ॥ 32 ॥ प्रतिधर्म परममन्त्रो दातव्यस्तव स विधिना ततः । सेवितव्यस्ततः स मोहविषं सर्वमपि हरिष्यति ॥ 33 ॥ इत्यादिदेशनया प्रतिबोध्य कलत्रसंयुक्तम् । तं मलयचन्द्रनामानं श्रेष्ठितं दीक्षते साधुः ॥34॥ कुलधरश्यामल वणिजौ तावपि हि सम्यक्त्वं देशचरणं च । प्रतिपन्नावन्येऽपि हि सम्यक्त्वं केऽपि किमपि व्रतम् ॥ श्रेष्ठिधनेशोऽपि तथा प्रतिपद्यते देशविरतिमखण्डाम् । सह मलयचन्द्रमुनिना विहरति साधुरप्यन्यत्र ॥ 36 ॥ कुलधरश्यामलश्राद्धौ प्रशंसन्तौ मुनिं मलयचन्द्रम् । निजनिजगृहेषु प्राप्तौ पालयतो विधिनां गृहिधर्मम् ॥ 37 ॥ सविशेषं सामायिके कुरुतो यत्नं शृणुतः सिद्धान्तम् । गीतार्थसाधुमूले सामायिकगुणांश्च तथैतान् ॥38॥ यथा समभावः साधुः सावद्यं त्यजति करोति निरवद्यम् । तथा श्रावकोऽपि सम्यग्रागद्वेषौ परिहरन् ॥ 39 ॥ साधुरिव स च तदा कर्म निर्गुणाति बध्नात्यल्पम् । परिमितकालं यापयतीर्यासमित्यादिगुणयुक्तः ॥ 40 ॥ स खलु तदभ्यासात्क्षपयित्वा चरणमोहनीयमपि । अचिरेणैव प्राप्नोति सर्वचारित्रमपि प्रायेण ॥ 41 ॥ इति कारणान्नित्यं कर्तव्यं श्रावकेण सामयिकम् । इति श्रुत्वा प्रतिदिवस तत्तौ गृह्णीतः सविशेषम् ॥ 42 ॥ 557 Page #109 -------------------------------------------------------------------------- ________________ 558 सुपासनाह-चरिअम्मिवोसिरै काइयाई अपमज्जियथंडिलम्मि ठाएइ । काउस्सग्गेण तहा कंड्यै पमज्जिर नेय ॥ 44 ॥ तो कुलधरो निसेहै मा मा दुप्पणिहियत्तणं कुणसु । सामइए ऐयारो होइ कुणंतस्स तुह एवं ॥ 45 ॥ अनिरिक्खियापमज्जियथंडिल्ले ठाणमाइ sevNto। हिंसाभावेवि न सो कडसामइओ पमायाओ ॥ 46 ॥ * सो भणइ किं करेमी तक्काले सुमरई न मे किंपि । पडिलेहणाइ तो सं बंधव ! पेहेसि मह छिटुं ॥ 47 ॥ तो कुलधरो उविक्खइ तहवि हु सामाइयस्स गहणम्मि । न य सो चयै पयत्तं मुणिऊण फलं इमस्स तो॥ दुप्पणिहियकाएणं करेइ सामाइयं तहवि एसो । इय सैशारं काउं सामइयं सो दिवं पत्तो ॥ 49 ॥ अप्पडिओ य जाओ इयरो सामाइयं निरइयारं । पालेउं पज्जते अणसणविहिणा मरेऊण ॥ 50 ॥ सोहम्मे उववमो हरिसामाणियसुरो सरेऊण । नियमित्तं संपत्तो तस्स सयासे तहिं चेव ॥ 51 ॥ सो तं पिच्छिय पुच्छइ को सि तुम, सो भणेइ तुह मित्तं । सो हं कुलधरनामा अवहिन्नाणेण सो मुणिउं । सव्वं नियवृत्तंतं तो झूरै तस्स पासिउं रिद्धिं । हद्धी मज्झ पमाओ फलिओ एयस्स अपमाओ ॥ 53 ॥ सरिसेहिं सम्मत्तं पडिवनं देसविरैरयणं च । एगगुरुणो समीवे तहवि हु इय अंतरं जायं ॥ 54 ॥ इच्चाइ झूरिऊणं पभणइ बंधव ! तया मए तुज्झ । उवएसामयपाणं न कयं कनेवि मूढेण ॥ 55 / / तसो चविउ दोनिवि महाविदेहम्मि संजमं पप्प । संपावियवरनाणा ते सिज्झिस्संति तैयभवे ॥ 56 ॥ ॥ इति सामायिकवते तृतीयातिचारविपाके सामलकथानकं समाप्तम् ॥ अथ कालेन प्रमाद्यति सामायिके श्यामलः कुकर्मवशात् । अप्रतिलेखिताप्रमार्जितेऽपि स्थाने निषीदति ॥ व्युत्सृजति कायिक्याचप्रमार्जितस्थण्डिले तिष्ठति । कायोत्सर्गेण तथा कण्डूयति प्रमाज्यं नैव ॥ 44 ॥ ततः कुलधरो निषेधति मा मा दुष्प्रणिहितं कुरु । सामायिकेऽतिचारो भवति कुर्वतस्तवैवम् ॥ 45 ॥ अनिरीक्षिताप्रमार्जितस्थण्डिले स्थानादि सेवमानः । हिंसाभावेऽपि न स कृतसामायिकः प्रमादात् ॥ 46 ॥ स भणति किं करोमि तत्काले स्मयते न मया किमपि । प्रतिलेखनादि ततस्त्वं बान्धव ! प्रेक्षसे मम च्छिद्रम् ॥ ततः कुलधर उपेक्षते तथापि हि सामायिकस्य ग्रहणे । न च स त्यजति प्रयत्नं ज्ञात्वा फलमस्य ततः ॥ दुष्पणिहितकायेन करोति सामायिकं तथाप्येषः । इति सातिचारं कृत्वा सामायिकं स दिवं प्राप्तः ॥ 49 ॥ अल्पकिंश्च जात इतरः सामायिकं निरतिचारम् । पालयित्वा पर्यन्तेऽनशन विधिना मृत्वा ॥ 50 ॥ सौधर्म उपपन्नो हरिसामानिकसुरः स्मृत्वा । निजमिस्त्रं संप्राप्तस्तस्य सकाशे. तत्रैव ॥ 51 ॥ स तं दृष्ट्वा पृच्छति कोऽसि त्वं, स भणति मित्त्रम् । सोऽहं कुलधरनामाऽवधिज्ञानेन स ज्ञात्वा ॥ 52 ॥ सर्व निजवृत्तान्तं ततः खिद्यते तस्य दृष्टा ऋद्धिम् । हा धिग् मम प्रमादः फलित एतस्याप्रमादः ॥ 53 ॥ सदृशाभ्यां सम्यक्त्वं प्रतिपन्नं देशविरतिरत्नं च । एकगुरोः समीपे तथापि खल्वित्यन्तरं जातम् ॥ 14 ॥ इत्यादि खित्वा प्रभणति बान्धव ! तदा मया तव । उपदेशामृतपानं न कृतं कर्णेऽपि मूढेन ॥ 16 ॥ ततश्च्युत्वा द्वावपि महाविदेहे संयमं प्राप्य । संप्राप्तवरज्ञानौ तौ सेत्स्यतस्तृतीयभवे ॥ 56 ॥ Page #110 -------------------------------------------------------------------------- ________________ कालावहिं न पूरै गहिउ सामाइय जांहेच्छो वा । तक्करणे वरुणो इव सहेइ कुमईसु दुक्खाई ॥ 1 ॥ तथाहि ; परिभमिररमणिकरचरणरणिरमणिवलयनेउररवेहिं । पाहाउयतूरवो खलिज्जए जम्मि तं नरं ॥2॥ नाणं नंदिवद्धगमिह पुरसामी रविव्व सूरनिवो । पडियारितिमिरोहो तहवि हु नो कवि सत्तासो ॥ वह सिट्टी पुरसिट्टी वसई तर्हि सुंदरोति नामेण । वरुणधरणाभिहाणा तस्स य तणया नयपहाणा ॥ अह अन्ना नईए कूले केलीए जाव कीलंति । ताव सहसत्ति कत्तो पत्तो चारणमुणी तत्थ ॥5॥ पणओ तेहि तओ सो धम्मं साहेइ महुरवाणीए । सम्मत्ताई सव्वं जैगिहिमे एहिं तो तेहिं ॥ 6 ॥ सात् feet पढमसमत्थेहि येवदियहेहिं । नाओ जहडिओ सोर्हति पराए भत्तीए ॥7॥ सामयहणं परपैदियहमहिग्गहं विहेऊण । गिण्हंति दोषि समगं वरुणो धरणो य ते विहिणा ॥ 8 ॥ किंतु अवर्हि न पूरै वरुणो सामाइयं गहेऊणं । कज्जम्मि समुपपन्ने पुन्नपन्नोव्त्र पारे ॥9॥ तो घर पन्नवई वरुणं एवं न जुज्जए काउं । घडियदुर्गपि न पालसि सामइयं सम्मभावेण ॥ 10 ॥ अन्यत्राप्युक्तम् ; काऊ तक्खणं चि पारेइ करेइ वा जहिच्छाए । अणवद्वियसामइयं अणायराओ न तं सुद्धं ॥ 11 ॥ अणवद्वियस्स कज्जं सिझर इहलोइयंपि नो जम्हा । इह अत्थे चारहडो दिहंतो चाहुयाणोति ॥ 12 ॥ तथाहि; - गामम्मि सालिगामे निवसई एगो समुदधुरो सूरौ । नामेण गुणेण य तस्स भारिया सिरिमई नाम ॥ कालावधिं न पूरयति गृहीत्वा सामायिकं यथेच्छो वा । तत्करणे वरुण इव सहते कुगतिषु दुःखानि ॥ 1 ॥ परिभ्रमितृरमणीकरचरणराणितमणिवलयनू पुरवैः । प्राभातिकतूर्यरवः स्वल्यते यस्मिंस्तन्नगरम् ॥ 2 ॥ नाम्ना नन्दिवर्धनमिह पुरस्वामी रविरिव सूरनृपः । प्रतिहतारितिमिरौघस्तथापि हि नो कश्चमपि सत्रासः ॥ तथा श्रेष्ठी पुरश्रेष्ठी वसति तत्र सुन्दर इति नाम्ना । वरुणधरणाभिवानौ तस्य च तनयौ नयप्रधानौ ॥4। अथान्यदा नद्याः कूले केल्या यावत्क्रीडतः । तावत्सहसेति कुतः प्राप्तश्चारणमुनिस्तत्र ॥ 5 ॥ प्रणतस्ताभ्यां ततः स धर्मं कथयति मधुरवाण्या । सम्यक्त्वादि सर्वं यतिगृहिभेदाभ्यां ततस्ताभ्याम् ॥6॥ प्रतिपन्नौ गृहिधर्मः प्रथमासमर्थाभ्यां स्तोकदिवसैः । ज्ञातो यथास्थितः सोऽनुतिष्ठतः परया भक्त्या ॥7॥ सामायिकग्रहणं प्रति प्रतिदिवसमभिग्रहं विधाय । गृह्णीतेआ द्वावपि समं वरुणो घरणश्च तौ विधिना ॥8॥ किन्त्ववधिं न पूरयति वरुणः सामायिकं गृहीत्वा । कार्ये समुत्पन्ने पूर्णप्रतिज्ञ इय पारयति ॥ 9 ॥ तो धरणः प्रज्ञापयति वरुणमेवं न युज्यते कर्तुम् । घटिकाद्विकमपि न पालयसि सामयिकं सम्यग्भावेन ॥ कृत्वा तत्क्षणमेव पारयति करोति वा यथेच्छम् । अनवस्थितसामायिकमनादान्न तच्छुद्धम् ॥ 11 ॥ अनवस्थितस्य कार्यं सिध्यत्यैह लोकिकमपि नो यस्मात् । इहार्थे चारभटो दृष्टान्तश्चाहुमान इति ॥ 12 ॥ ग्रामे शालिग्रामे निवसत्येकः समुद्धुरः शूरः । नाम्ना गुणेन च तस्य भार्या श्रीमती नाम ॥ 13 ॥ Page #111 -------------------------------------------------------------------------- ________________ 560 सुपासनाह- चरिअम्मि - ताण ओ चारहडो नामेण गुणेग अत्थि सुपसिद्धो । सो जोव्वणम्मि पत्तो ओलाइ नरवई भीमं ॥ अन्नोव तस्स मितो नामेणं मोहणो नरवैस्स । ओलग्गइ सोवि तओ अभोयषेण विसेसेण ॥15॥ पच्चूसे उट्ठेउं दोवि हु गच्छेति रायपासम्मि । नमिऊणं चारहडो खणाउ उट्ठेवि गच्छेइ ॥16॥ बीओ मोहनामा ता चिट्ठइ नरवरस्स पासम्मि । जा जिमिऊणं राया सिज्जाए ठाइ समयम्मि ॥ 17 ॥ तो उऊण वाहि गंतुं भुंजेइ पुणवि समयम्पि । आगच्छ निवपासे तहेव पिच्छेइ तं राया ॥ 18 ॥ चारहसो उण अंतंतराओ कज्जंतरेण गच्छेइ । तो पिच्छर भूवालो सेवाए अंतरं ताण ॥ 19 ॥ अह अन्नया नरिंदो भोत्तुं सिज्जाए ठाइ जा तत्तो । निसुणै पुरस्स मज्झे लोयाणं वहलतुमुलरखं ॥20॥ तो संतो राया मोहणमाइसइ जह तुमं गंतुं । पुरमज्झे अवलोयसु को हेऊ तुमुलसदस्स ॥21॥ तो मोहणोवि गंतुं जा पिच्छइ करिवरं विगयमिंट । भजतं चूरंतं घरहट्टाईणि पुरमज्झे ॥22॥ तो हक्कओ करिंदो तेण तओ संमुहं समुच्छलिउ~ / गयसिक्खाकुसलेणं वसीकओ मोहणेण लहु ॥ तो परिहारो गंतुं साहै सव्वंपि नरवैस्स तयं । कोऊहलेण राया संपत्तो तत्थ ठाणम्मि ॥24॥ करिखंधगयं बद्धुं तं तो चिंतेइ नरवई एवं । तुमुलपरिजाणणट्टा पट्टविओ न उण ई काउं ॥25॥ तो रंजिएण रन्ना दिन्नो सो चैव तस्स वरहत्थी । सह विसयावासेहिं मंडलियपयम्मि संठविओ ॥26॥ तो चाडो चितै एएण मएवि सेविओ एसो । एयस्स इयप्पसायं वियरै नो प्रज्झ पुण किंपि ॥27॥ विहु सो अलग्ग व अणवडिओ, तओ राया । मज्झने परिचितै चारहडस्सावि वियरेमि ॥ तयोः सुतश्चारभट नाम्ना गुणेनास्ति सुप्रसिद्धः । स यौवने प्राप्तोऽवलगति नरपतिं भीमम् ॥ 14 ॥ अन्योऽपि तस्य मित्त्रं नाम्ना मोहनो नरपतिम् । अवलगति सोऽपि ततोऽभोजनेन विशेषेण ॥ 15 ॥ प्रत्यूष उत्थाय द्वावपि हि गच्छतो राजपार्श्वे । नत्वा चारभटः क्षणादुत्थाय गच्छति ॥ 16 ॥ द्वितीयो मोहननामा तावत्तिष्ठति नरवरस्य पार्श्वे । यावज्जामित्वा राजा शय्यायां तिष्ठति समये ॥ 17 ॥ तत उत्थाय बहिर्गत्वा भुङ्क्ते पुनरपि समये । आगच्छति नृपपार्श्वे तथैव पश्यति तं राजा ॥ 18 ॥ चारभटः पुनरन्तरान्तरा कार्यान्तरेण गच्छति । ततः पश्यति भूपालः सेवायामन्तरं तयोः ॥ 19 ॥ अथान्यदा नरेन्द्रो भुक्त्वा शय्यायां तिष्ठति यावत्ततः । शृणोति पुरस्य मध्ये लोकानां बहलतुमुलरवम् ॥ ततः संभ्रान्तो राजा मोहनमादिशति यथा त्वं गत्वा । पुरमध्येऽवलोकस्व को हेतुस्तुमुलशब्दस्य ॥ 21 ॥ ततो मोहनोऽपि गत्वा यावत्पश्यति करिवरं विगतहस्तिपकम् । भञ्जन्तं चूर्णयन्तं घरहट्टादीनि पुरमध्ये ॥ ततो हात्कृतः करीन्द्रस्तेन ततः संमुखं समुच्छल्य । गजशिक्षाकुशलेन वशीकृतो मोहनेन लघु ॥ 23 ॥ ततः प्रतिहारो गत्वा कथयति सर्वमपि नरपतेस्तत् । कुतूहलेन राजा संप्राप्तस्तत्र स्थाने ॥24॥ करिस्कन्धगतं दृष्ट्वा तं ततश्चिन्तयति नरपतिरेवम् । तुमुलपरिज्ञानार्थं प्रस्थापितो न पुनरिति कर्तुम् ॥ 25 ॥ ततो रञ्जितेन राज्ञा-दत्तः स एव तस्मै वरहस्ती । सह विषयावास मण्डलिकपदे संस्थापितः ॥ 26 ॥ "ततश्चारभटश्चिन्तयत्येतेन मयापि सेवित एषः । एतस्मा इति प्रसादं वितरति नो मह्यं पुनः किमपि ॥ 27 ॥ Page #112 -------------------------------------------------------------------------- ________________ वरुणकहा । किंचिवि गामाईयं हक्कारावर तयंपि तो तत्थ । पडिहाराओ, सोनत्थि तत्थ इय कहै सो रन्नो ॥ . अणवट्ठिओ य एसो पडिहारो विन्नवे निवैस्स । देव ! पसायाजोग्गो, तो राया भणइ एवमिणं ॥ तो वि से कहिये जह तं रन्ना निरूविओ अज्ज । सो भै अहं भाउय ! ओयणेणं गओ आसि । / दो तिनि दिणाई तो निरंतरं रायसंनिहाणम्मि । ठाउं पुणोवि तहवि हु उट्ठेउं जाइ एमेव ॥32॥ तो मोहणेण भणिओ बंधव ! अणवडिओ सि सेवाए । सुप्पडिलग्गो जै हवसि कहवि तो तम्फलं लहसि । / तो ते सो भणिओ विन्नवसु नरेसरं सरसु पणयं । जेण पसीयै मज्झवि विन्नत्तो तेण तो राया ॥ जह पहु ! चारहडस्सवि कुणसु पसायं विसीयए एसो । बुक्कंतो बहुकालो तुह पयसेवं कुणंतस्स ॥35॥ तसरोहेण तओ दिनं गामं निवेण तस्सवि य । ताभो ! सुप्पडिलग्गो तुमपि सामाइए हवसु ॥ 36 ॥ गावग्गविस जै सोक्खं महसि ता थिरो हौं । सामाइयमवि पालतु इय भणिउं विग्मए धरणो ॥ तो वरुणं भणियं एवमिणं किंतु कम्मवसगोत्ति । न हवामि सुपडिलग्गो सामाइए कि करेमि अहं ? | तदगहणेवि न सक्को ठाउमहं जह तहेब गिण्हेमि । ता तुह सिक्खाएं अहं अरिहो न हवामि इय वोतुं । पुरविता पट्ट काणं कवलिओ स कालेण । जोइसिएसुववन्नो अज्जवि भमिही भवे सुचिरं ॥ धरणेणं चिरकालं सामइयं पालियं निरइयारं । पाणे विहिणा चइउं ईसाणे सुरवरो जाओ ॥41 ॥ तत्तो चुओ विदेहे सिज्झिस्सइ चरणसंयं लहिउं । ता जत्तो कायव्वो सामइए सव्वकालंपि ॥42 ॥ ॥ इति चतुर्थातिचारविपाके वरुणकथानकं समाप्तम् ॥ तथापि खलु सोऽवलगति तथैवानवस्थितः, ततो राजा । मध्याह्ने परिचिन्तयति चारभटायापि वितरामि ॥ किञ्चिदपि ग्रामादिकं हक्कारयति तमपि ततस्तत्र । प्रतिहारात् स नास्ति तत्रेति कथयति स राज्ञे ॥ 29 ॥ अनवस्थितश्चैष प्रतिहारो विज्ञपयति नृपतये । देव ! प्रसादायोग्यः, ततो राजा भणत्येवमिदम् ॥ 30 ॥ ततः केनापि तस्मै कथितं यथा त्वं राज्ञा निरूपितोऽद्य । स भणत्यहं भ्रातः ! प्रयोजनेन गत आसम् ॥ 31 ॥ द्वे त्रीणि दिनानि ततो निरन्तरं राजसंनिधाने । स्थित्वा पुनरपि तथापि ह्युत्थाय यात्येवमेव ॥ 32 ॥ ततो मोहनेन भणितो बान्धव ! अनवस्थितोऽसि सेवायाम् । सुप्रतिलम्मो यदि भवसि कथमपि ततस्तत्फलं लभते ॥ ततस्तेन स भणितो विज्ञपय नरेश्वरं स्मर प्रणयम् । येन प्रसीदति मय्यपि विज्ञप्तस्तेन ततो राजा ॥ 34 ॥ यथा प्रभो ! चारभटायापि कुरु प्रसादं विषीदत्येषः । व्युत्क्रान्तो बहुकालस्तव पदसेवां कुर्वतः ॥ 35 ॥ तस्यानुरोधेन ततो दत्तो ग्रामो नृपेण तस्मा अपिच । तस्माद् भोः सुप्रतिलग्नस्त्वमपि सामायिके भव ॥ 36 ॥ स्वर्गापवर्गविषये यदि सौख्यं काङ्क्षसि तदा स्थिरो भूत्वा । सामायिकमपि पालयेति भणित्वा विरमति धरणः ॥ ततो वरुणेन भणितमेवमिदं किन्तु कर्मवश इति । न भवामि सुप्रतिलग्नः सामायिके किं कुर्वेऽहम् ॥ 38 ॥ तदग्रहणेऽपि न शक्तः स्थातुमहं यथा तथैव गृह्णामि । तस्मात्तव शिक्षाया अहमहों न भवामीत्युक्त्वा ॥ पुनरपि तथा प्रवर्तते कालेन कवलितः स काले । ज्योतिष्केषूपपन्नोऽद्यापि भ्रमिष्यति भवे सुचिरम् ॥ 40 ॥ धरणेन चिरकालं सामायिकं पालितं निरतिचारम् । प्राणान्विधिना त्यक्त्वेशाने सुरवरो जातः ॥ 41 ॥ ततश्च्युतो विदेहे सेत्स्यति चरणसंपदं लब्ध्वा । तस्माद्यत्नः कतर्व्यः सामायिके सर्वकालमपि ॥ 42 ॥ Page #113 -------------------------------------------------------------------------- ________________ सुन्नत्तणओ गहियं सामाइयमणुट्टियपि सुन्नेण । सोमेणव जेण तयं अप्पं चिय सो फलं लहै ॥ 1 ॥ तथाहि ;अत्थि पुरं कंपिल्लं भारहवासम्मि गयणसमसोहं । गुरुबुहकविकमणीयं दियरायविराइयं च तहा ॥ 2 ॥ तं पालै भूवालो जयवालो विस्सविस्सुओ, तस्स । पियकता नामेणं गुणओ य समत्थि सुकलत्तं ॥ 3 ॥ तह अस्थि वणिपहाणो सुमैभिहाणो पिया य से सुलसा । तेसिं पुत्तो सोमो सोमो इव बंधुकुमुयाणं ॥ 4 ॥ कुमयवणे अणवरयं परिममंतो समंतभहस्स । भट्टस्स संनिहाणे पत्तो पणमित्तु तच्चरणे ॥ 5 ॥ पुच्छइ कहेसु किंचिवि कहाविसेसं विसेसओ मज्झ । जमुचियधम्माणुगयं भणेइ विप्पो निसामेसु ॥ 6 ॥ कम्मि गिरिदुग्गनयरे दुग्गो नामेण माहणो वसइ । निम्विन्नकामभोगो करेइ भुतित्थ्ज्त्ताओ॥7॥ अह अन्नया भमंतो पत्तो एक्कम्मि वणनिगुंजम्मि । वेल्लहलवेल्लिपल्लवसंछाइयसयलभूभागे ॥ 8 ॥ तत्थन्नेसइ सलिलं तण्हासुसिओर्3हकंठओ जाव । तो नियै अंशकूवं वल्लिवियाणेहिं संछन्नं । / 9 / / ऐगुरुवल्लिवरत्तं वलिउं करवत्तियाए बंधेइ । तं खिवै कूवमझे ता चडिओ तत्थ लहुबालो ॥ 10 ॥ उत्तरिओ तेण तओ पणओ विप्पो तओ यसो भणइ । कोसि तुमं कह पडिओ एत्थ, तओ कहै सो एवं । / मालागारस्स सुओ महुरानयरीए राय्म्ल्याओ। चोरेणं आणीओ वग्घभएणेह कूवम्मि ॥ 12 ॥ दोहिवि खित्तो अप्पा तह सुन्नारेण नीरतिसिएण । गारुडिएणावि तहा खित्तो अप्पा इह लहुंपि ॥ 13 ॥ चिंटुंति तेवि कूवे तो तं सुणि पुणोवि विप्पेणं । खित्ता तत्थ वरत्ता ता गारुडिओवि णिक्खतो । / शून्यत्वतो गृहीतं सामायिकमनुष्ठितमपि शून्येन । सोमेनेव येन तदल्पमेव स फलं लभते ॥ 1 ॥ अस्ति पुरं काम्पिल्यं भारतवर्षे गगनसमशोभम् । गुरुबुधकविकमनीयं द्विजराजविराजितं च तथा ॥ 2 ॥ तत् पालयति भूपालो जयपालो विश्वावश्रुतः, तस्य । प्रियकान्ता नाम्ना गुणतश्च समस्ति सुकलत्रम् ॥ 3 ॥ तथास्ति वणिक्प्रधानः सुमत्यभिधानः प्रिया च तस्य सुलसा । तयोः पुत्रः सोमः सोम इव बन्धुकुमुदानाम् ॥ 4 ॥ कुमतवनेऽनवरतं परिभ्रमन्समन्तभद्रस्य । भट्टस्य संनिधाने प्राप्तः प्रणम्य तच्चरणौ ॥ 5 ॥ पृच्छति कथयति कञ्चिदपि कथाविशेषं विशेषतो मम । य उचितधर्मानुगतो भणति विप्रो निशमय ॥ 6 ॥ * कस्मिन् गिरिदुर्गनगरे दुर्गो नाम्ना ब्राह्मणो वसति । निविण्णकामभोगः करोति बहुतीर्थयात्राः ॥ 7 ॥ अथान्यदा भ्रमन्प्राप्त एकस्मिन् वननिकुञ्ज । कोमलवल्लिपल्लवसंछादितसकलभूभागे ॥ 8 ॥ तत्रान्वेष्यति सलिलं तृष्णाशुष्कौष्ठकण्ठको यावत् । ततः पश्यत्यन्धकूपं वल्लिवितानैः संछन्नम् ॥ 9 ॥ अतिगुरुवल्लिवरत्रां वलयित्वा करपत्रिकया बध्नाति । तां क्षिपति कूपमध्ये तदा चटितस्तत्र लघुबालः ॥ 10 ॥ उत्तारितस्तेन ततः प्रणतो विप्रस्ततश्च स भणति । कोऽसि त्वं कथं पतितोऽत्र, ततः कथंयाति स एवम् ॥ मालाकारस्य सुतो मथुरानगर्या राजमलयात् । चौरेणानीतो व्याघ्रभयेनेह कूपे ॥ 12 ॥ द्वाभ्यामपि क्षिप्त आत्मा तथा सुवर्णकारेण नीरतृषितेन । गारुडिकेनापि तथा क्षिप्त Atmeha ladhvapi // 13 // 1ga kumuy| Page #114 -------------------------------------------------------------------------- ________________ साण्म्खा। 563 सेसावि कमेण तओ नमि विष्पं भांति तं जणओ । अहव गुरू संजाओ अम्हाणं पाणदाणाओ । / 15 / / Roda महुराए वत्थव्वा पायंडा य तत्थम्हे । तित्थावगाहनत्थं आगंतव्यं तए तत्थ ॥ 16 ॥ वारं काउं अम्हे निरणीकया भविस्सामो । अह पाणदायगाणं उवयारो दुक्करो काउं ॥ 17 ॥ तो भणिओ भट्टणं चोरो जह एस बालओ मिलै । नियपीऊणं तुमए कायव्वं तह तए सि ॥ 18 ॥ एवं करेमि भणिजं तत्तो तेणो गओ तहनेवि । कित्तियकालाओ तओ विष्पोवि समागओ तत्थ । / 19 / / महुराए बहुविहकुसुमफलभरोनमियमलयछायाए । पहसंतो उवविट्टो जा चि तत्थ तो दिट्ठो ॥ 20 ॥ मालागारसुएऽगं हिट्टेणं पणमिओ ससंभतं । नारंगकेलिदक्खादाडिमफलफुल्लमाईहिं ॥ 21 ॥ कारविय पाणवित्ति नीओ नियमंदिरम्मि मलयंतो । तो तेणं तेणस्सवि कहिओ तस्सागमो तयणु ॥ 22 ॥ सोवि लहु संपतो गते पणमिऊण चोरेण । चोरियनिवआहरणं बहुमुल्लं तस्स तं दिवं ॥23॥ तो सुन्नारहिं सो पत्तो नाऊण तस्स पासाओ । तं भणइ मं वियाणसि, सो भै अहं न याणेमि ॥ तो कहियं भट्टणं सोहं इच्चाइ जाव साहेइ । तो उद्विऊण दिनं नियासणं संभमविमुकं ॥25॥ तो भट्टे रहस्मी तं आहरणं निदंसियं तस्स । विक्कीय इमं अप्पसु मह मुल्लं किंपि तं गिन्ह ॥ 26 ॥ सो गिहिवि आहरण वहि गओ माहणोवि जमुणाए । निसुणै सो सुन्नारो पडहयस विवणिमग्गे ॥ जोकोवि कहै चोरं रायसुयं जेण मारिडं गहियं । आहरणं तस्य निवो लक्ख वियरे इय सौं ॥ तिष्ठन्ति तेऽपि कूपे ततस्तत् श्रुत्वा पुनरपि विप्रेण । क्षिप्ता तत्र वरत्रा तदा गारुडिकोऽपि निष्क्रान्तः ॥14॥ शेषा अपि क्रमेण ततो नत्वा विप्रं भणन्ति त्वं जनकः । अथवा गुरुः संजातोऽस्माकं प्राणदानात् ॥ 15 ॥ सर्वेऽपि हि मथुरायां वास्तव्याः प्रकटाश्च तत्र वयम् । तीर्थावगाहनार्थमागन्तव्यं त्वया तत्र ॥ 16 ॥ तवोपकारं कृत्वा वयं निरृगीकृता भविष्यामः । अथ प्राणदायकानामुपकारो दुष्करः कर्तुम् ॥ 17 ॥ ततो भणितो भट्टेन चौरो यथेष बालो मिलति । निजपित्रोस्त्वया कर्तव्यं तथा त्वया शीघ्रम् ॥ 18 ॥ एवं करोमि भणित्वा ततः स्तेनो गतस्तथान्येऽपि । कियत्कालात् ततो विप्रोऽपि समागतस्तत्र ॥ 19 ॥ मथुरायां बहुविधकुसुमफलभरावनतमलयच्छायायाम् । पार्थश्रान्त उपविष्टो यावत्तिष्ठति तत्र ततो दृष्टः ॥ 20 ॥ मालाकारसुतेन हृष्टेन प्रणतः संसंभ्रान्तम् । नारङ्गकेलिद्राक्षादाडिमफलपुष्पादिभिः ॥ 21 ॥ कारयित्वा प्राणवृत्ति नीतो निजमन्दिरे मलयान्तः । ततस्तेन स्तेनस्यापि कथितस्तस्यागमस्तदनु ॥ 22 ॥ सोऽपि लघु संप्राप्त एकान्ते प्रणम्य चौरेण । चोरितनृपाभरणं बहुमूल्यं तस्मै तद् दत्तम् ॥23॥ * ततः सुवर्णकारगृहं स प्राप्तो ज्ञात्वा तस्य पार्श्वात् । तं भणति मां विजानासि स भणत्यहं न जानामि ॥ ततः कथितं भट्टेन सोऽहमित्यादि यावत्कथयति । तत उत्थाय दत्तं निजासनं संभ्रमविमुक्तम् ॥25। ततो भट्टेन रहसि तदाभरणं निदर्शितं तस्मै । विक्रीयेदमर्पय मह्यं मूल्यं किमपि त्वं गृहाण ॥26॥ स गृहीत्वाभरणं बहिर्गतो ब्राह्मणोऽपि यमुनायाम् । शृणोति स सुवर्णकारः पटहशब्दं विपणिमार्गे ॥ 27 ॥ यः कोऽपि कथयति चौरं राजसुतं येन मारयित्वा गृहीतम् । आभरणं तस्मै नृपो लक्षं वितरतीति श्रुत्वा ॥ Page #115 -------------------------------------------------------------------------- ________________ 564 सुपासनाह - चरिअम्मि सुन्नारो परिभावैतं आहरणं विसेसओ जाव । रायतणयस्त्र तणयं घडियं च इमं मए चैव ॥ 29 ॥ तागंतुं सामो निवस्स अप्पेवि तह अलंकारे । गिण्हामो तं लक्खं किं कज्जं तेण विप्पेण ? ॥30॥ तो तह कहे सव्वं राया पुच्छे कत्थ सो इण्हिं । सोवि कहै जमुणाए भणइ निवो दंससु इमाण ॥ आरक्खियाण गंतुं सोवि हु दंसेइ ताण दूरत्थो । जमुणाओ उत्तिनं वेयज्झयणं सरतं तं ॥32॥ तो पच्छिमवाहाहिं बंधे पभणिओ जहा तुमए । वावाइउं कुमारं गहियं सव्र्व्वपि आभरणं ॥33॥ तत ट्रन्ति र्रि निहणिओ मह कुमारो । हे सुन्नयार ! इमिणा तुह आहरणंपि दिनंति ॥34॥ सो भै देव ! एवं तत्तो अंतेउरेण तं दटुं । विहिओ महामहंतो अक्कंदो दुक्खदुहिए ॥35॥ वारे अक्कंदं बहुस्सुया माहणा समाहूया । पुट्ठा कहेह दंडं जं उचियं होइ एयस्स ॥ 36 ॥ तेहिं भणियं नरेसर ! तुहसुयवहगो सुवनचोरो य । जैवि हु विष्पभासो तहावि वज्झो धुवं एस ॥37॥ तथा च स्मृतिः, "सुवर्णतस्करं विप्रम्" इत्यादि । तो रन्ना सो वज्झो आणत्तो रत्तकुसुमगलमालो । खरपुट्टीए टविओ पढेइ स सुभासियं एयं ॥38॥ "नश्यन्ति गुणशतान्यपि पुरुषाणामगुणवत्सु पुरुषेषु । अञ्जनगिरिशिखरेष्विव निशासु चन्द्रांशवः पतिताः " विवगिम्मि जंतो गारुडिएपि सो तओ दिट्टो । परमुपयारी एसो उवयरियच्वो मया नृणं ॥ 39 ॥ तो सिद्धचेडणं गारुडिएणं झडत्ति निक्कन्ना । सप्पाउ डसावेउं भूमीए पाडिया झति ॥ 40 ॥ Ferrat वार् चर् सकत्ति कन्नगा तत्तो रायावि तत्थ पत्तो सिलोयमेयं पदंतो य ॥ 41 ॥ सुवर्णकारः परिभावयति तदाभरणं विशेषतो यावत् । राजतनयस्य संबन्धि घटितं चेदं मयैव ॥ 29 ॥ तस्माद् गत्वा कथयामो नृपायापयित्वा तथाऽलंकारान् । गृह्णीमस्तल्लक्षं किं कार्य तेन विप्रेण ? ॥ 30 ॥ ततस्तथा कथयति सर्वं राजा पृच्छति क्व स इदानीम् ? / सोऽपि कथयति यमुनायां भणति नृपो दर्शयैभ्यः ॥ आरक्षिकेभ्यो गत्वा सोऽपि हि दर्शयति तेभ्यो दूरस्थः । यमुनात उत्तीर्ण वेदाध्ययनं स्मरन्तं तम् ॥ 32 ॥ ततः पश्चिमबाहुभ्यां बद्ध्वा प्रभणितो यथा त्वया । व्यापाद्य कुमारं गृहीतं सर्वमप्याभरणम् ॥33॥ नीतो राजसमीपम्, एतेन निहतो मम कुमारः । हे सुवर्णकार ! अनेन तवाभरणमपि दत्तमिति ॥ 34 ॥ स भगति देव ! एवं ततोऽन्तः पुरेण तं दृष्ट्वा । विहितो महामहानाक्रन्दो दुःखदुःखितेन ॥35॥ वारयित्वाऽऽक्रन्दं बहुश्रुता ब्राह्मणाः समाहूताः । पृष्टाः कथयत दण्डं य उचितो भवत्येतस्य ॥ 36 ॥ तैर्भणितं नरेश्वर ! त्वत्सुतघातकः सुवर्णचौरश्च । यद्यपि हि विप्राभासस्तथापि वध्यो ध्रुवमेषः ॥37॥ ततो राज्ञा स. वध्य आज्ञप्तो रक्तकुसुममालागलः । खरपृष्ठे स्थापितः पठति स सुभाषितमेतत् ॥ 38 ॥ विपाणमार्गे यान् गारुडिकेनापि स ततो दृष्टः । परमोपकार्येष उपकर्तव्यो मया नूनम् ॥ 39 ॥ ततः सिद्धचेटकेन गारुडेकेन झटिति नृपकन्या । सर्पेण दंशयित्वा भूमौ पातिता झटिति ॥40॥ हाहारः प्रवृत्तों दष्टा दष्टेति कन्या ततः । राजापि तत्र प्राप्तः श्लोकमेतं पठश्च ॥ 41 ॥ Page #116 -------------------------------------------------------------------------- ________________ somkhaa| "ekasya दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य । तावद् द्वितीयं समुपस्थितं मे छिद्रेष्वना बहुलीभवन्ति ॥ " एवं विचिंतिऊणं पडहयसद्देण सव्वओ नयरे । आहूया गारुडिया जीवावै जो य निवकन्नं ॥ 42 ॥ सो लहै लक्खवित्तिं तो सो सोऊण पुव्वगाडिओ । पडहं छिवेवि पत्तो रायसमीवम्मि संतुट्टो ॥ 43 ॥ भणइ नरेसर ! कन्नं जीवाविस्सामि निच्छओ एस । जो किंतु वज्झठाणे निज्जइ सो माहणो सुद्धो ॥ 44 ॥ रक्खावसु तं सिग्धं रन्ना आणाविओ तहिं विप्पो । पुव्वुत्तो वुत्ततो तेणवि कहिओ समग्गोवि ॥ 4 ॥ गारुडिएणवि बाला उजिय जीवाविया खणरेण । रायावि पढइ एवं मुणिउ~ सुन्नारवुत्तंतं ॥ 46 ॥ "उपकारिणि विश्रब्ध आर्यजने यः समाचरति पापम् । तं जनमसत्यसंधं भगवति वसुधे ! कथं वहसि ? ॥ ई परिभाविय रन्ना सुवन्नयारं धराविरं झत्ति । गारुडिओ सम्माणिय सुवन्नलक्खेण मुक्कोत्ति ॥ 47 ॥ विप्पोवि खमावेउ सम्माणेऊण बहुयदव्येहिं । भणिओ भणेसु अन्नपि जेण कजं तुह इहज्ज ॥ 48 ॥ तो बंभणेण भणियं एयं मिल्लेसु मज्झ उवयारिं । अन्नह कह तुह दंसणमेसो एवं जै न काही? ॥ 49 ॥ ततो राजा सुभाषितमपठत् ; "उपकारिणि वीतमत्सरे वा सदयत्वं यदि तत्र कोऽतिरेकः ? / अहिते सहसापराधलब्धे सघृणं यस्य मनः सतां स धुर्यः । / प्रत्युपकुर्वन् पूर्व कृतोपकारोऽपि लज्जयति चेतः । यस्तु विहितापकारादुपकारः सोऽधिको मृत्योः ॥ " तव्ययणेणं रन्ना मुक्को जीएण सो य सुन्नारो । नियदेसाओ निद्धाडिऊण दविणं गहेऊण ॥ 50 ॥ गारुडिएणं लद्धं जं रन्नाओ सुक्न लक्खाइं । तं बंभणस्स दिन्नं पच्चुवयारित्ति पढई य ॥ 51 ॥ "प्रत्युपकुर्वन्बह्वपि न भवति पूर्वीपकारिणा तुल्यः । एकोऽनुकरोति कृतं निष्कारणमेव कुरुतेऽन्यः ॥ " एवं विचिन्त्य पटहशब्देन सर्वतो नगरे । आहूता गारुडिका जीवयति यश्च नृपकन्याम् ॥ 42 ॥ स लभते लक्षवृत्तिं ततः स श्रुत्वा पूर्वगारुडिकः । पटहं स्पृष्ट्वा प्राप्तो राजसमीपे संतुष्टः ॥ 43 ॥ भणति नरेश्वर ! कन्यां जीवयिष्यामि निश्चय एषः । यः किन्तु वध्यस्थाने नीयते स ब्राह्मणः शुद्धः ॥ रक्षय तं शीघ्रं राज्ञाऽऽनायितस्तत्र विप्रः । पूर्वोक्तो वृत्तान्तस्तेनापि कथितः समग्रोऽपि ॥ 45 ॥ गारुडिकेनापि बाला युक्त्वा जीविता क्षणार्धेन । राजापि पठत्येवं ज्ञात्वा सुवर्णकारवृत्तान्तम् ॥ 46 ॥ इति परिभाव्य राज्ञा सुवर्णकारं धारयित्वा झटिति । गारुडिकः सम्मान्य सुवर्णलक्षण मुक्त इति ॥ 47 ॥ विप्रोऽपि क्षमयित्वा सम्मान्य बहुद्रव्यैः । भणितो भणान्यदपि येन कार्य तवेहाद्य ॥ 4 ॥ ततो ब्राह्मणेन भणितमेनं मुञ्च ममोपकारिणम् । अन्यथा कथं तव दर्शनमेष एवं यदि नाकार्षीत् ! ॥ 49 ॥ तद्वचनेन राज्ञा. मुक्तो जीवितेन स च सुवर्णकारः । निजदेशाद् निर्धाट्य द्रविणं गृहीत्वा ॥ 10 ॥ गारुडिकन लब्धं यद् राज्ञः सुवर्णलक्षादि । तद् ब्राह्मणाय दत्तं प्रत्युपकारीति पठति च ॥ 11 ॥ Page #117 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मितं नत्थि किंपि वत्थु उवयरिउं जं भवामि निरणो ह्ण्। अह पाणदायगाणं दुक्खं निरणतणं काउं ॥ 52 ॥ इच्चाइ पयंपेउं तप्पाए पणमिउं नियगिहम्मि । कैचयदिणाणि धरि विसजिओ सो इहं पत्तो ॥ 53 ॥ सियभिक्खुरूवधारी उज्जाणे अज्ज सो मए दिहो । तेण इयं निपचरिय कहियं वत्थव्वलोयस्स ॥ 54 ॥ केण पुण कारणेण सेयंवरसंतियं वयं गहियं ? / सोमेण इमो पुट्ठो सो भणई नो इमं पुढें ॥ 55 ॥ आगच्छ तत्थ जामो पुच्छेमो तंपि कारणं गंतुं । इय भणिउं दोवि गया तस्स मुणिंदस्स पासम्मि ॥ 56 ॥ नमिउं पुच्छइ सोमो भयवं ! किं कारणं वयग्गहणे ? / सो भणइ सोम ! महुरासुवन्नयारो इहं हेऊ ॥ 57 / / जह पुब्बिं तच्चरियं कहिय तह चेव कहै ता जाव । निव्विसओ आणत्तो सो सुन्नारो निवेण तओ ॥ 58 ॥ सो उण परिभमंतो पत्तो एगम्मि पुरवएसम्मि । तत्गो मुणिवसभो दिट्ठो झाणट्टिओ तेण ॥ 59 ॥ तं पणमिय उवचिट्ठो मुणिणा जिणधम्मदेसणा विहिया। पडिबुद्धणं गहिया जिणदिक्खा सुन्नयारेण ॥ 60॥ गहिऊण दुविहसिक्खं एक्दल्लविहारपडिमपडिवनो । विहरतेणं दिट्ठो अहं नियत्तो अ महुराए ॥ 61 ॥ पडिउवयारमईए पुवक्कियदुक्कडस्स समणट्ठा । पव्वाविओ य तेणं पडिबोहिवि दुविहसिक्खाए ॥ 62 ॥ विहिओ अईवकुसलो कालेणेक्कल्लपडिमपडिवन्नो । विहरंतो इह पत्तो इय कहियं तुम्ह नियचरियं । / 63 ॥ ता भो महाणुभावा ! लोइयतित्थेसु परिभमंतेण । पत्तमिणं पुन्नेहिं परमपवित्तं सुमुणितित्थ ॥ 64 / / तस्सणुभावेण मए तिन्नो संसारसायरो घोरो। तुम्हेहिवि जिणधम्मे जइयव्वं एवमाइम्मि ॥ 65 ॥ भत्ती जिणेसु मित्ती जिएसु तत्ती य गुरूवएसेसु । पीई सीलगुणड्डेसु तह मई धम्मसवणम्मि ॥ 66 ॥ तद् नास्ति किमपि वस्तूपचर्य यद्भवामि निरृणोऽहम् । अथ प्राणदायकानां दुःख निरृणत्वं कर्तुम् ॥ 52 ॥ इत्यादि प्रजल्प्य तत्पादौ प्रणम्य निजगृहे । कतिपयदिनानि धृत्वा विसर्जितः स इह प्राप्तः ॥ 53 ॥ सितभिक्षुरूपधार्युद्यानेऽद्य स मया दृष्टः । तेनेदं निजचरितं कथितं वास्तव्यलोकस्य ॥ 54 ॥ केन पुनः कारणेन श्वेताम्बरसंबन्धि व्रतं गृहीतम् ? / सोमेनायं पृष्टः स भणति नो इदं पृष्टम् ॥ 55 ॥ आगच्छ तत्र यावः पृच्छावस्तदपि कारणं गत्वा । इति भणित्वा द्वावपि गतौ तस्य मुनीन्द्रस्य पावें ॥ 56 नत्वा पृच्छति सोमो भगवन् ! किं कारणं व्रतग्रहणे ? स भणति सोम ! मथुरासुवर्णकार इह हेतुः ॥ 5 ॥ यथा पूर्व तच्चरितं कथितं तथैव कथयति तावद्यावत् । निर्विषय आज्ञप्तः स सुवर्णकारो नृपेण ततः ॥ 18 ॥ स पुनः परिभ्रमन् प्राप्त एकस्मिन्पुरप्रदेशे । तत्रैको मुनिवृषभो दृष्टो ध्यानस्थितस्तेन ॥ 19 ॥ तं प्रणम्योपविष्टो मुनिना जिनधर्मदेशना विहिता । प्रतिबुद्धेन गृहीता जिनदीक्षा सुवर्णकारेण ॥ 6 ॥ गृहीत्वा द्विविधशिक्षामेकाकिविहारप्रतिमाप्रतिपन्नः । विहरता दृष्टोऽहं निवृत्तश्च मथुरायाः ॥ 61 ॥ प्रत्युपकारमत्या पूर्वकृतदुष्कृतस्य शमनार्थम् । प्रत्राजितश्च तेन प्रतिबोध्य द्विविधशिक्षायाम् ॥ 62 ॥ विहितोऽतीवकुशलः कालेनैकाकिप्रतिमाप्रतिपन्नः । विहरनिह प्राप्त इति कथितं युवयोनिजचरितम् ॥ 63 ॥ तस्माद्भो महानुभावौ : लौकिकतीर्थेषु परिभ्रमता । प्राप्तमिदं पुण्यैः परमपवित्रं सुमुनितीथम् । / 64 ॥ तत्यानुभावन मया तीणः संसारसागरो घोरः । युवाभ्यामपि जिनधर्मे यतितव्यमेवमादौ ॥ 65 ॥ Page #118 -------------------------------------------------------------------------- ________________ . सोमकहा परौवयारे वित्तं चित्तं परलोयकज्जचिंताए । धम्मपहाणो जम्मो निरुवमपुन्नाण जै होइ॥67॥ लद्धेवि दुल्लहे माणुमत्तणे धम्मगुणविहणाण । वोलिंति जाण दियहा विहलच्चिय ताण ते नाया ॥ 68 ॥ ताण वरमजणणं चिय जणणेवि हु वरमरणपसुभावो । धम्मगुणविरहिएहिं जेहिं सजम्मो को विह्लो। आसन्न चिय जेसिं महाणुभावाण भाविभदत्तं । धम्मपवित्तिपहाणाई जति तेसि चिय दिणाई ॥ 70 ॥ तिच्चिय धन्ना ते पुन्नभायणा ताण जीवियं सहलं । धम्मुज्जयाण जेसि रमै मई नेय पावेसु ॥ 7 ॥ तो सोमेणं भणियं कइभेओ इत्थ होइ जिणधम्मो ? / आह मुणी दुविहो सो जैगिहिधम्मप्पभेएण ॥ 72 ॥ ताण सख्ये कहिए सोमेण समंतभदसहिएण । पडिवन्नो गिहिधम्मो सम्म सम्मत्तमूलोवि ॥ 73 ॥ पैदिवसं सामइए कायव्वेभिग्गहो कओ तेहिं । कुवंति पैदिणपि हु सावयधम्म पयत्तेण ॥74 ॥ अह सोमेणं हट्टे ववहरमाणेण दिन्नमुद्धारे । बहुदव्वं पगईणं ताओ दव्वं गहेऊण ॥ 75 ॥ अन्नत्य गया तत्तो सोमो चित्तेण आउलो जाओ। तहवि हु जिणभवणाइसु पैदियहं जाइ नियमेण ॥ सामाइयंपि गिण्हइ सुन्नत्तणओ सरेइ नो गहियं । कैया वा कायव्वं सामइयं इय न याणेइ ॥ 77 ॥ तो भट्टेणं भणिओ समंतभदेण सोम ! न हु जुत्तं । सुन्नत्तं वयविसए जं भणियं आगमे एवं ॥ 78 ॥ न सरै पमायजुत्तो जो सामइयं कया उ कायव्वं । कयमकयं वा तस्स हु कयंपि विहलं तयं नेयं ॥ 79 ॥ सोमो भणेइ भाउय ! जदिवसाओ य धणस्स मे नासो । तदियहाओ जाओ सुन्नो हं हा कहं कुन्निमो?॥ भक्तिर्जिनेषु मैत्त्री जीवेषु तत्परता च गुरूपदेशेषु । प्रीतिः शीलगुणाढ्येषु तथा मतिर्धर्मश्रवणे ॥ 66 ॥ परोपकारे वित्तं चित्तं परलोककार्यचिन्तायाम् । धर्मप्रधान जन्म निरुपमपुण्यानां यदि भवति ॥ 67॥ लब्धेऽपि दुर्लभे मानुषत्वे धर्मगुरुविहीनानाम् । गच्छन्ति येषां दिवमा विफला एव तेषां ते ज्ञाताः ॥ 68 / / तेषां वरमजननिरेव जननेऽपि हि वरमरण्यपशुभावः । धर्मगुणविरहितैयः स्वजन्म कृतं विफलम् ॥ 69 ॥ आसन्नमेव येषां महानुभावानां भाविभद्रत्वम् । धर्मप्रवृत्तिप्रधानानि यान्ति तेषामेव दिनानि ॥ 7 ॥ त एव धन्यास्त एव पुण्यभाजनानि तेषां जीवितं सफलम् । धर्मोद्यतानां येषां रमते मतिर्नैव पापेषु ॥ 71 ॥ ततः सोमेन भणितं कतिभेदोऽत्र भवति जिनधर्मः ? / आह मुनिर्द्विविधः स यतिगृहिधर्मप्रभेदेन ॥ 72 ॥ तयोः स्वरूपे कथिते सोमेन समन्तभद्रसहितेन । प्रतिपन्नो गृहिधर्मः सम्यक् सम्यक्त्वमूलोऽपि ॥ 73 ॥ प्रतिदिवसं सामायिके कर्तव्येऽभिग्रहः कृतस्ताभ्याम् । कुरुतः प्रतिदिनमपि हि श्रावकधर्म प्रयत्नेन ॥ 74 ॥ अथ सोमेन हट्टे व्यवहरमाणेन दत्तमुद्धारे । बहुद्रव्यं प्रकृतिभ्यस्ता द्रव्यं गृहीत्वा ॥ 7 ॥ अन्यत्र गतास्ततः सोमश्चित्तेनाकुलो जातः । तथापि हि जिनभवनादिषु प्रतिदिवसं याति नियमेन ॥ 76 ॥ सामायिकमपि गृह्णाति शून्यत्वतः स्मरति नो गृहीतम् । कदा वा कर्तव्यं सामयिकमिति न जानाति ॥ 77 ॥ ततो भट्टेन भणितः समन्तभद्रेण सोम ! न हि युक्तम् । शून्यत्वं व्रतविषये यद्भणितमागम एवम् ॥ 78 ॥ न स्मरति प्रमादयुक्तो यः सामायिक कदा तु कर्तव्यम् । कृतमकृतं वा तस्य खलु कृतमपि विफलं तज्ज्ञेयम् । / सोमो भणति भ्रातः ! यदिवसाच्च धनस्य मे नाशः । तदिवसाज्जातः शून्योऽहं हा कथं कुर्मः ? ॥ 80 ॥ Page #119 -------------------------------------------------------------------------- ________________ 568 सुपासनाह-चरिअम्मि:अत्थेण विणा पुरिसो जायै अवसदभायणं जेण । बहूवसनिवाओ कूडकईकहपबंधोव्व ॥ 81 ॥ इच्छंति वसे काउं सुरिंदलच्छिंपि जे महासत्ता । इयरे जणयविढत्तंपि रक्खि नेय पारंति ॥ 82 ॥ तो भट्टणं भणिओ सोमो मा कुणसु एरिसं खेयं । सव्वं चिय संसारे खणदिविणहरूबाहो ! ॥ 83 ॥ यतः, __ "पटुतरपवनवशाकुलिनकुवलयदलतरलानि । जीवितयौवनयुवतिजनधनलवलाभसुखानि ॥ " ता धरसु धीरिमं धीर ! कुणसु धम्मम्मि उज्जम सोम! / सामइयवए सम्म थिरं मणो काउं, काउरिसा । झूरंति रुयंति सरंति तह य विलवंति जंति य विसायं । दिविणहे दव्ये न उणो सप्पुरिसचरियधरा ॥ पवणंदोलिरकुवलयदलावलीचंचला इय मईए । कीरै खणेण लच्छी पत्तविहत्ता सुपुरिसेहिं ॥ 86 ॥ इच्चाइदेसणाए विवोहिओ तहवि सो महाभागो । सुन्नमणोणुटाणं सामाइयमाइयं कुणै ॥ 87 ॥ कम्मवसेणं कमसो पजंते पावियं तयं मरणं । जोइसियसुक्खलंभं पाविज्जइ जेण ऐथोवं ॥ 88 ॥ विप्पो पुण पालेउं सावगधम्मं विसेसओ सम्म । सामाइयणुट्टाणणुटेउं समाहिमरणेण ॥ 89 / / उप्पन्नो सोहम्मे तओ चुओ भारहम्मि वासम्मि । सिज्झिस्सइ कुसुमपुरे गहियवओ खवियकम्मंसो ॥ पणदोसविप्पमुक्कं निकंपं जो करेइ सामइयं । सो देवदाणवाणपि वंदणिजो सया होइ ॥ 91 ॥ जइणोव्व समियपावा सुसहावा उल्लसंतसुहभावा । कयसामैया ते सावयावि अभिवायणिज्जा ओ ॥ ॥ इति सामायिकपञ्चमातिचारविपाके सोमकथानकं समाप्तम् ॥ / तत्समाप्तौ समाप्तं प्रथमशिक्षाव्रतम् ॥ अर्थेन विना पुरुषो जायतेऽपशब्दभाजनं येन । बहूपसर्गनिपातः कूटकविकथाप्रबन्ध इव ॥ 81 ॥ इच्छन्ति वशे कर्तुं सुरेन्द्रलक्ष्मीमपि ये महासत्त्वाः । इतरे जनकार्जितामपि रक्षितुं नैव पारयन्ति ॥ 82 ॥ ततो भट्टेन भणितः सोमो मा कुरुष्वेदृशं खेदम् । सर्वमेव संसारे क्षणदृष्टविनष्टरूपमहो ! ॥ 83 ॥ तस्माद्धर धैर्य धीर ! कुरु धर्म उद्यमं सोम ! / सामायिकवते सम्यक् स्थिरं मनः कृत्वा, कापुरुषाः ॥ 84 / खिद्यन्ते रुदन्ति स्मरन्ति तथा च विलपन्ति यान्ति च विषादम् । दृष्टविनष्टे द्रव्ये न पुनः सत्पुरुषचरितधराः । पवनान्दोलितकुवलयदलावलीचञ्चलेति मत्या । क्रियते क्षगेन लक्ष्मीः पात्रविभक्ता सुपुरुषैः ॥ 86 ॥ इत्यादिदेशनया विबोधितस्तथापि स महाभागः । शून्यमना अनुष्ठानं सामायिकादिकं करोति ॥ 7 ॥ कर्मवशेन क्रमशः पर्यन्ते प्राप्तं तद् मरणम् । ज्यौतिषिकसौख्यलाभः प्राप्यते येनातिस्तोकः ॥ 8 ॥ विप्रः पुनः पालयित्वा श्रावकधर्म विशेषतः सम्यक् । सामायिकानुष्ठानमनुष्ठाय समाधिमरणेन ॥ 89 ॥ उत्पन्नः सौधर्मे ततश्च्युतो भारते वर्षे । सेत्स्यति कुसुमपुरे गृहीतत्रतः क्षापतकांशः ॥ 9 ॥ पञ्चदोषविप्रमुक्तं निष्कम्पं यः करोति सामायिकम् । स देवदानवानामपि वन्दनीयः सदा भवति ॥ 21 ॥ यतय इव शमितपापाः सुस्वभावा उल्लसच्छुभभावाः । कृतसामायिकास्ते श्रावका अप्यभिवादनीयास्तु ॥ 1ख. क्ण्पो। Page #120 -------------------------------------------------------------------------- ________________ पायं सव्ववयाण सवित्थराणपि गहियनियमस्स । संखेवो जं कीरै तं देसवगासियं भणियं ॥ 1 ॥ देसावगासिय जो करेइ सुद्धं खणे खणे पयओ । सो देवासुरमणुएहिं पूइओ होइ संखोव्य ॥ 2 ॥ tathAhi;bahudalasujuttavRttA पत्तसुरालयसिरी सुसदा य । विजयघंटव्व नयरी विजयपुरी नाम इह अस्थि ॥ 3 ॥ तत्यत्थि दंतिदतग्गभिन्नच उजलहिकूलपरिवलओ । नीसेसवियडपडिवक्खनयक्कमो विकमो राया॥4॥ तस्सत्थि पणइणी पणयवच्छला मलयमंजरी नाम । तिणयणहुयार संदड्ढमयणतरुमंजरिव्य वरा ॥ 5 ॥ ताणं च परुप्परपीइसंजुयाणं उवाइयसएहिं । परिसइओ य कहमवि संजाओ अन्नया पुत्तो ॥ 6 ॥ संखो नामेण असंखसंखपरिमुणियसयलमत्थत्यो । वियडारिवारविक्खेवपौणसंखो असंखगुणो ॥ 7 ॥ सो पौरमंतिसामंतकोडिभुहडेहि रिबुडे वियडे । अत्थाणम्मि निविट्ठस्स सामिणो विकमधणस्स ॥ 8 ॥ पणमित्तु पायपउमं जाव निमण्णो नियम्मि ठाणम्मि । उच्छंगिय पिउपाए संबाहै विणयपुव्वं ता ॥ 9 ॥ कम्हावि अकम्हा किंपि कसिणगयणंगणा अवयरंतं । सव्वेवि उन्नयमुहा पिच्छति य चित्त्जुय्चित्ता॥ वामकरकलियखेडयफडप्फडाडोवडरियवर सुहडं । वरसुहडवियडपायडियभिउडितडखंडणपयंडं ॥ 11 ॥ खंडणपयंडकरमंडलग्गसंकमियसुद्दडपडिविबं । सुहडपडिबिंबफुडपाडणत्यतड्डवियभुयदंडं ॥ 12 ॥ भुयदंडबद्धवरवीरवलयं नीसेसभुवणसोंडीरं । सोंडीरसुहडभिडणिकलंपडं सुहडवरमेगं ॥ 13 ॥ तं पिच्छिय अच्चम्भुयभयरसकलिया परोप्परं सुहडा । पिच्छंति मुहाइं जाव ताव नियडीहूओ सुह्द्दो। प्रायः सर्वव्रतानां सविस्तराणामपि गृहीतनियमस्य । संक्षेपो यः क्रियते तद देशावकाशिकं भणितम् ॥ 1 ॥ देशावकाशिकं यः करोति शुद्धं क्षणे क्षणे प्रयतः । स देवासुरमनुजैः पूजितो भवति शङ्ख इव ॥ 2 ॥ बहुदलसुयुक्तवृत्ता प्राप्तसुरालयश्री: सुशब्दा च । विजयघण्टेव नगरी विजयपुरी नामेहास्ति ॥ 3 ॥ तत्रास्ति दन्तिदन्ताग्रभिन्नचतुर्जलधिकूलपरिवलयः । निःशेषविकटप्रतिपक्षनतक्रमो विक्रमो राजा ॥ 4 ॥ तस्यास्ति प्रणयिनी प्रणतवत्सला मलयमञ्जरी नाम । त्रिनयनहुताशसंदग्धमदनतरुभञ्जरीव वरा ॥ 5 ॥ तयोश्च परस्परप्रीतिसंयुतयोमपयाचितशतैः । परिसूचितश्च कथमपि संजातोऽन्यदा पुत्रः ॥ 6 ॥ शंखो नाम्ना परिज्ञातासांख्यसांख्यसकलशास्त्रार्थः । विकटारिवारविक्षेपप्रगुणसंख्योऽसंख्यगुणः ॥ 7 ॥ स प्रचुरमन्त्रिसामन्तकोटिसुभटैः परिवृते वितते । आस्थाने निविष्टस्य स्वामिनो विक्रमधनस्य ॥ 8 ॥ प्रणम्य पादपद्मं यावन्निषण्णो निजे स्थाने । उत्सज्य पितृपादौ संवाहयति विनयपूर्व तावत् ॥ 9 ॥ कस्मादप्यकस्मात्कमपि कृष्णगगनाङ्गणादवतरन्तम् । सर्वेऽप्युन्नतमुखाः पश्यन्ति च चित्रयुतचित्ताः ॥ 10 ॥ वामकरकलितश्वेटकफडफडाटोपदीर्णवरसुभटम् । वरसुभटविकटप्रकटितभृकुटितटखण्डनप्रचण्डम् ॥ 11 ॥ खण्डनप्रचण्डकरभण्डलाग्रसंक्रान्तसुभटप्रतिबिम्बम् । सुभटप्रतिबिम्बस्फुटपाटनार्थततभुजदण्डम् ॥ 12 ॥ भुजदण्डबद्धवरवीरवलयं निःशेषभुवनशौण्डीरम् । शौण्डीरसुभटभेदनैकलम्पटं सुभटवरमेकम् ॥ 13 ॥ 1 kha. degmnivss| Page #121 -------------------------------------------------------------------------- ________________ 570 सुपासनाह - चरिअम्मि राया कमलदलदीहराए दिट्ठीए नियै नियमुहडे । सुहडावि दिति दिट्टि निय्निय्ख्गा। इसत्थे ॥ किवि तत्थ जमजीहसमतरल विकरालु, रणरसियभडपिसियगिद्धालु करवालु । करि करिव तांति वायंति भुयदंड, पडिरविण बहिरंत सयलंपि बंडु ॥ 16 ॥ किवि धर नाराउ पडत भडवाउ, सुमहंतु किवि कुंतु दंसंति सुनिसा । पति आएस अम्हाण पहु ! देहि, जिव नेहु लहु एहु अम्हेवि जमगेहि ॥17॥ इय विकमसुडाणं परोप्परं जाव होंति उल्लावा । ईसीसिहसियवयणो ताव भडो सोवि संपत्तो ॥ 18 ॥ आगंतूणं पभणेइ तत्थ रे तुम्ह एत्थ को हेऊ । नियनियआउहगहणे अत्थाणेसुं निविद्वाणं ? ॥ 19 ॥ यि भणति अहे नियम हुपायारविंद पासम्मि । चिट्ठामो जह तह तुज्झ तत्थ रे मूढ ! का तत्ती ? ॥ तं पुण अणुन्नाओ समागओ केण कारणेणेह है। अम्हपहुणो गिहाओ ता नीहर झत्ति वेगेण ॥ 21 ॥ पण कि कोविप अन्नविय अस्थि एत्थ भुवणम्मि ? | सामी तिजगम्पिवि नत्थि कोई अन्नो ममं मोत्तुं ॥ तागंतू पण तुम्हे नियनायगं इमं वयणं । जै जीविएण कज्जं ता देस इमस्स नियरज्जं ॥23॥ अह हियए तुम्हपहुस्स बट्टए इत्थ कोवि अहिमाणो । जं किर कुलकमा गयमेयं रज्जं कह दे ॥24॥ पिन जुत्तं किंकेण कस्स पुहईवि सासणे लिहिया । अह कुलकमा गया वा, नवरं पुण खग्गबलु गिज्झा ॥ पुण तुम्हपस्सव तुम्हाणं वावि अस्थि खग्गबलं । ता पहुणावि तुम्मेहिवि समर्ग समरं करेमि अहं ॥ दृष्ट्वाऽत्यद्भुतभयरस कलिताः परस्परं सुभटाः । पश्यन्ति मुखानि यावत्तावन्निकटीभूतः सुभटः ॥ 14 ॥ राजापि कमलदलीय दृष्ट्या पश्यति निजसुभटान् । सुभटा अपि ददति दृष्टिं निजनिजखङ्गादिशस्त्रेषु ॥ keM'pi तत्र यमजिह्वासमतरलं विकरालं, रणरसिकभटपिशितगृद्धं करवालम् । करे कृत्वा ताडयन्ति वादयन्ति भुजदण्डं प्रतिरवेण बविरयन्तः सकलमपि ब्रह्माण्डम् ॥ 16 ॥ केऽपि धरन्ति नाराचं प्रकटयन्तो भटवादं सुमहान्तं केऽपि कुन्तं दर्शयन्ति सुनिशातम् । जल्पन्त्यादेशमस्माकं प्रभो ! देहि, यथा नयेम लध्वेतं वयमपि यमगेहम् ॥17॥ इतिं विक्रमसुभटानां परस्परं यावद्भवन्त्यल्लापाः । ईषदीषद्धसितवदनस्तावद्भटः सोऽपि संप्राप्तः ॥ 18 ॥ आगत्य प्रभणति तत्र रे युष्माकमत्र को हेतुः । निजनिजायुधग्रहण आस्थानेषु निविष्टानाम् ॥ 19 ॥ तेऽपि च भणन्ति वयं निजप्रभुपादारविन्द पार्श्व । तिष्ठामो यथा तथा तव तत्र रे मूढ ! का चिन्ता ! ॥ 20 ॥ त्वं पुनरननुज्ञातः समागतः केन कारणेनेह ? / अस्मत्प्रभोगृहात् तस्मान्निःसर झटिति वेगेन ॥21॥ प्रभणति किं कोऽपि प्रभुरन्योऽपि चास्त्यत्र भुवने ? | स्वामी त्रिजगत्यपि नास्ति कोऽप्यन्यो मां मुक्त्वा । / तस्माद् गत्वा प्रभणत यूयं निजनायकमिदं वचनम् । यदि जीवितेन कार्यं तदा देह्यस्मै निजराज्यम् ॥23॥ अथ हृदये युष्मत्प्रभोर्वर्ततेऽत्र कोऽप्यभिमानः । यत्किल कुलक्रमागतमेतद् राज्यं कथ ददामि ॥24॥ तदपि न युक्तं किं केन कस्य पृथिव्यपि शासने लिखिता । अथ कुल क्रमागता वा, केवलं पुनः खड्गबलग्राद्या ॥ 1 ख. ग. तोलंत वा । Page #122 -------------------------------------------------------------------------- ________________ संखकहा । 571 इय भणिए गुरुसुग्भवंतभि उडीकरालभालयला । रणरसियसुहडवयणुब्भवंतरा मंचचयकवया ॥27॥ पति विरे दुधि निकिट्ट ! एरिसं वयणं । सुहडाहम ! जं जंपसि तं मुणिमो जासि जमभवणं । / अनिरिक्खिऊण जीहं नियत्रयणे कह तुमं इमं भणसि । जं तुम्हे तुम्हपहू जुज्झंतु मए समं दोवि ॥ 29 ॥ किं एगेवि दरियारिवियडकरिकरडदलणमियरिणा । सुहडेण समं समरं काउं तुह अस्थि रे सत्ती ? / / अम्हे म्हणेहि निष्फलेहिं तुमं । अक्विवसि सरयरिउसमय मेहगलगज्जिएहिव ? ॥ सो भै अहं एगो तुझे सव्वेवि सामिसंजुत्ता । पहरह पढमं पच्छा रणकं तुम्ह अवणिस्सं ॥32॥ इय भणि निवडा भल्लीनारायखग्गचावकरा । पभणति तुमं एक्कांति न हणिओ अम्हसुहडेहिं ॥ ता इन्हिंपिपला अहवा सुमरेसु देवयं इद्वं । पंचतं पत्तोवि य जेण तुमं लहसि सुहठाणं ॥34॥ तो भै भडो सोंडीरनाडया सरह दसदिसाचक्कं । सव्वेवि य मह रणभैरवम्पि पडिऊण मा मरह ॥ गोवि जहा सीहो कर डडाडोवविहडणपर्यंडो । हवै अहंपि तहच्चिय ता सव्वे पहरह जहिच्छं ॥ 36 ॥ इ भणिए सुहावि हु समकाले जाव तस्स पहरंति । ताव अकमहावि य ते जह जाया तह निसामेह ॥ संमूच्छियन्त्र लिहिपन्न उवलकिण्णन्त्र कट्टवडियन्त्र । पंचतं पिव पत्ता धसत्ति धरणीयले पडिया ॥ तो राया दट्टू भडपडलं निवडियं धरणिपीढे । रोसारुणनयणो करयलम्मि एउणे करवाले ॥39॥ सयमायट्ठियखग्गो लग्गो उवसप्पउपि तयभिमुहं । ता जाव संखकुमरोवि विकमं भणिउमादत्तो ॥ 40 ॥ यदि पुनर्युष्मत्प्रभोरपि युष्माकं वाप्यस्ति खड्गबलम् । तदा प्रभुणापि युष्माभिरपि समं समरं करोम्यहम् । इति भणिते गुरुरोपोद्भवद्भृकुटिकरालभालतलाः । रणरसिक सुभटवचनोद्भवद्रोमाञ्चचयकवचाः ॥27॥ जल्पन्ति तेऽपि रे दुष्ट दृष्ट निकृष्ट ! ईदृशं वचनम् । सुभटाधम ! यज्जल्पसि तज्जानीमो यासि यमभवनम् ॥ अनिरीक्ष्य जिह्वां निजवदने कथं त्वमिदं भणसि । यद्ययं युष्मत्प्रभुर्युध्येतां मया समं द्वावपि ॥29॥ किमेकेनापि दृप्तारिविकटकरिकरटदलन मृगरिपुणा । सुभटेन समं समरं कर्तुं तवास्ति रे शक्तिः 1 ॥30॥ यदस्मानस्मत्प्रभुमपिं घृष्टवचनैर्निष्फलैस्त्वम् । आक्षिपसि शरदृतुसमयमेघगलगर्जितैरिव ? ॥ 31 ॥ स भणत्यहमेको यूयं सर्वेऽपि स्वामिसंयुक्ताः । प्रहरत प्रथमं पश्चाद् रणकण्डूं युष्माकमपनेष्ये ॥ 32 ॥ इति भणिते नृपसुभटा भल्लीनाराचखङ्गचापकराः । प्रमणन्ति त्वमेक इति न हतोऽस्मत्सुभटैः ॥ 33 ॥ तस्मादिदानीमपि पलायस्वाथवा स्मर देवतामिष्टाम् । पञ्चत्वं प्राप्तोऽपि च येन त्वं लभसे शुभस्थानम् ॥ ततो भणति भटः शौण्डीर्यनाटकात् सरत दशदिक्चक्रम् । सर्वेऽपि च मम रणभैरवे पतित्वा मा त्रियध्वम् ॥ एकोऽपि यथा सिंहः करटिघटाटोपविघटनप्रचण्डः । भवत्यहमपि तथैव तस्मात्सर्वे प्रहरत यथेच्छम् ॥ 36 ॥ इति भणिते सुभटा अपि हि समकालं यावत्तं प्रहरन्ति । तावदकस्मादपि च ते यथा जातास्तथा निशमयत ॥ संमूर्च्छिता इव लिखिता इवोपलकीर्णा इव काष्ठघटिता इव । पञ्चत्वमिव प्राप्ता धसेति धरणीतले पतिताः ॥ ततो राजा दृष्ट्वा भटपटलं निपतितं धरणिपीठे । शेषारुणनयनः करतले प्रगुणयति करवालम् ॥ 39 ॥ स्वयमाकृष्टखड्गो लग्न उपसर्पितुमपि तदभिमुखम् । तावद्यावच्छंखकुमारोऽपि विक्रमं भणितुमारब्धः ॥ 40 ॥ Page #123 -------------------------------------------------------------------------- ________________ 572 सुपासनाह - चरिअम्मि कुण पसायं मह उवरि देव न हि इत्थ तुम्हाहिगारो । कित्तियमित्तं एसो ममावि सज्झो तह पसाया ॥ इह देव एवं दुई अहं हणिस्सामि । पिच्छौ पवते मज्झ करयलं कलियकरवालं ॥42 ॥ इय पभणतो रन्ना भुज्जो भुज्जो निसिज्झमाणोवि । आयट्ठियखग्गलओ संखो जुझेउमारो ॥43॥ जुगवं परितोलता खग्गं समरंगणम्मि तो दोवि । रेहंति तप्पलयुद्ध भीमजमजीहकलियन्त्र ॥44 ॥ तो भणिओ कुमरेण पढमं पहरेसु रे तुमं मज्झ । भगइ तुमं पहरसु तो असिणा मुयै से घायं ॥ 45 ॥ तो सोचवितो कुंमरपहारं वएइ पुरवाहि । तपिट्ठीए कुमरोवि धावए जाव उज्जाणं ॥46 ॥ पिच्छ सूरिप्रयाणं सरणगयं तं तओ कुमारोवि । कोसम्म विवै खग्गं पणमै सूरिस्स पयकमलं ॥ भै य अभयं तुह हौ भद ! इत्थं पवन्नसरणस्स । सुगुरुपयपंकयाणं, मुक्को गच्छसु सैच्छाए ॥ 48 ॥ तो नाणेण नाउं गुरुणा भणियं कुमार ! तुह एसो । देवभवे किल मित्तं आसि इमो परमनेहप ॥ 49 ॥ इय सौं सुररूवं पयडै सुहडो तओ कुमारोवि । परिभावा मे मन्ने पुन्वभवे दिव्वोति ॥ 50 ॥ इय हं कुव्र्वतस तस संजायजाइसरणस्स । संजाओ पच्चक्खो सव्वोवि य सुरभवो पुव्वो । / 51 / / जह ओसंकेओ देवभवे मरणकालसमयम्मि । जह पुत्रि पीईए सोहम्मे विलसिंग समगं ॥ 52 ॥ तो उऊ दोनिवि परोप्परं हरिसपरवसा धणियं । सूरीण समवखं चिय आलिंगणयाई कुव्वति ॥ भणि कुमरेण तमु कथं जं तए इमं विहियं । पडिवनपालणं चिय महव्वयं धीरपुरिसाण ॥ देवेण त भणियं खमियव्यं सव्वमवि महाभाग ! | धम्मम्मि पमायपरं तं नाउमिमं मए विहियं ॥ T कुरु प्रसादं ममोपरि देव ! न ह्यत्र युष्मदधिकारः । कियन्मात्रमेष ममापि साध्यस्तव प्रसादात् ॥ 41 ॥ तस्मात्तिष्ठत्विह देव एतं दुष्टमहं हनिष्यामि । पश्यतु प्रध्नद् मम करतलं कलितकरवालम् ॥ 42 ॥ इति प्रभणन् राज्ञा भूयो भूयो निषिध्यमानोऽपि । आष्टकखगलतः शंखो योद्धुमारब्धः ॥43॥ युगपत्परितोलयन्तौ खङ्गं समराङ्गणे ततो द्वावपि । राजतस्तत्पललुञ्चभीमयम जिह्वा कलिताविव ॥ 44 ॥ ततो भणितः कुमारेण प्रथमं प्रहर रे त्वं माम् । स भणति त्वं प्रहर ततोऽसिना मुञ्चति तस्य चातम् ॥ ततः स वञ्चयन्कुमारप्रहारं व्रजति पुरबहिः । तत्पृष्ठे कुमारोऽपि धावति यावदुद्यानम् ॥46 ॥ पश्यति सूरिपदानां शरणगतं तं ततः कुमारोऽपि । कोशे क्षिपति खङ्गं प्रणमति सूरेः पदकमलम् ॥47॥ भणति चाभयं तव भवतु भद्र ! अत्र प्रपन्नशरणस्य । सुगुरुपदपङ्कजानां, मुक्तो गच्छ स्वेच्छया ॥ 48 ॥ ततो ज्ञानेन ज्ञात्वा गुरुणा भणितं कुमार ! तवैषः । देवभवे किल मित्रमासीदयं परमस्नेहपरः ॥49 ॥ इति श्रुत्वा सुररूपं प्रकटयति सुभटस्ततः कुमारोऽपि । परिभावयति मया मन्ये पूर्वभवे दृष्टपूर्व इति ॥ 50 ॥ इतीहां कुर्वतस्तस्य संजातजातिस्मरणस्य । संजातः प्रत्यक्षः सर्वेऽपि च सुरभवः पूर्वः ॥ 51 ॥ यथा विहितः संकेतो देवभवे मरणकालसमये । यथा पूर्वं प्रीत्या सौधर्मे विलसितं समम् ॥ 52 ॥ तत उत्थाय द्वावपि परस्परं हर्षपरवशौ गाढम् । सूरीणां समक्षमेवालिङ्गनादि कुरुतः ॥13। भणितं कुमारेण ततः सुष्टु कृतं यत्त्वयेदं विहितम् । प्रतिपन्नपालनमेव महाव्रतं धीरपुरुषाणाम् ॥ 54 ॥ Page #124 -------------------------------------------------------------------------- ________________ स्ण्ख्खा। 573 हरिसपरच्चसहियओ तो संखो भणइ दिससु तं मज्झ । किच्चमकिचं बंधव ! तो देवो भणह जं गुरुन्नो॥ साहति तुज्झ किचं किच्चं चिय तं तए पयत्तेण । जलचंचलम्मि जीए न पमाओ भद ! कायब्वो ॥ तो कहिओ केवलिणाणगारधम्मो सवित्थरो तत्थ । नाहं नाह ! समत्थो इय कुमरो भणइ जा ताव ॥ सहसत्ति विक्कमनियो कुमरपौत्ति सयं गवेसंतो । चौरंगिणीसेनाए परिगओ आगओ तत्थ ॥ 59 ॥ हण हण हणत्ति भणिरो रोसवसावेसओ चउदिसिपि । विंटइ तं उज्जाणं हयगयरहसुहडकोडीहिं ॥ 6 ॥ संनद्रबद्धकवओ कैवयभडपरिगओ गओ मज्झे । तो राया तं नाणिं कुमरसुराईहिं परियरियं ॥ 61 ॥ पिच्छित्ता भणइ सुयं वच्छ ! कहिं सो भडो दुरायारो ? / जाव पयंपइ कुद्धोता कुमरो भणइ मा ताय्!॥ अश्विवसु इमं, दुव्ययणभासुरो जे भडो ठिओ अमरो । परमुक्यारी जं मह इय भणिउं कहै पुव्वभवं ॥ तो हरिसिओ नरिंदो वंदै मूर्ति सुरं तु खामेइ । निसुणै जिणिंदधम्म सम्मत्ताइसमग्गंपि ॥ 64 ॥ संखकुमरेण सद्धिं सद्धासंसुद्धमाणसो राया । बारसविहगिहिधम्म पडिवज्जैवजभयभीओ ॥ 65 ॥ देवोवि खमावेउं रायकुमारे मुणिपि वंदेउं । सट्टाणं संपत्तो रायकुमारावि नियगेहं ॥ 66 ॥ भणियविहिणा कुणंति य गिहिधम्म निच्चमेव उज्जुत्ता । देसावगासिए पुण कुमरो स्विसेस्मुज्ज्मि॥ अह अन्नया कुमारो दिसिवयमैसकडं निसीहम्मि । गिण्हइ मए न बाहिं गंतव्वं वास्भ्व्न्नाओ॥18॥ जाव न दिणयरविव दिदं उदयायलम्मि आरूढं । कंतासिजंपि न संछयेमि चौहारपरिहारो ॥ 69 ॥ देवेन ततो भणितं क्षन्तव्यं सर्वमपि महाभाग ! / धर्मे प्रमादपरं त्वां ज्ञात्वेदं मया विहितम् ॥ 6 ॥ हर्पपरवशहृदयस्ततः शङ्खो भणति दिश त्वं मम । कृत्यमकृत्यं बान्धव ! ततो देवो भणति यद् गुरवः । / कथयन्ति तव कृत्यं कृत्यमेव तत्त्वया प्रयत्नन । जलचञ्चले जीवित न प्रमादो भद्र ! कर्तव्यः ॥ 17 ॥ ततः कथितः केवलिनाऽनगारधर्मः सविस्तरस्तत्र । नाहं नाथ ! समर्थ इति कुमारो भणति यावत्तावत् ॥ सहसेति विक्रमनृपः कुमारप्रवृत्तिं स्वयं गवेषयन् । चतुरङ्गसेनया परिगत आगतस्तत्र ॥ 19 ॥ जहि जहि जहीति भणिता रोषवशावेशतश्चतुर्दिक्ष्वपि । वेष्टयति तदुद्यानं हयगजरथसुभटकोटिभिः ॥ 6 ॥ संनद्धबद्धकवचः कतिपयभटपरिगतो गता मध्ये । ततो राजा तं ज्ञानिनं कुमारसुरादिभिः परिकरितम् ॥ 61 / / दृष्ट्वा मणति सुतं वत्स ! क्व स भटो दुराचारः ? / यावत्प्रजल्पति क्रुद्धस्तावत्कुमारो भणति मा तात ! ॥ 62 ॥ आक्षिपमं, दुवचनभासुरो यद्भटः स्थितोऽमरः । परमोपकारी यन्ममेति भणित्वा कथयति पूर्वभवम् ॥ 6 ॥ ततो हर्षितो नरेन्द्रो वन्दते सूरिं सुरं तु क्षमयति । शणोति जिनेन्द्रधर्म सम्यक्त्वादिसमग्रमपि ॥ 64 ॥ शङ्खकुमारेण सार्ध श्रद्धासंशुद्धमानसो राजा । द्वादशविधगृहि धर्म प्रतिपद्यतेऽवद्यभयभीतः ॥ 65 ॥ देवोऽपि क्षमयित्वा राजकुमारौ मुनिमपि वन्दित्वा । स्वस्थानं संप्राप्तो राजकुमारावपि निजगहम् । / 66 / / भणितविधिना कुरुतश्च गृहिधर्म नित्यमेवोयुक्तौ । देशावकाशिके पुनः कुमारः सविशेषमुद्यच्छति ॥ 67 ॥ अथान्यदा कुमारो दिग्बतमतिसंकटं निशीथे । गृह्णाति मया न बहिगन्तव्यं वासभवनात् ॥ 6 ॥ यावन्न दिनकराबिम्बं दृष्टमुदयाचल आरूढम् । कान्ताशय्यामपि न संम्पशामि चतराहारपरिहारः ॥ 69 ॥ Page #125 -------------------------------------------------------------------------- ________________ 574 सुपासनाह-चरिअम्मि--- अह केणड देणं सुरिंदवयणं निसामियं एयं । चालिज्जइ न सुरेहिं संखो देसावगासाओ ॥ 7 ॥ तं सौ संपत्तो कुमारभवणस्स दारदेसम्मि ! अवहरै तस्स भज्ज रुयमाणि गरुयधाहाहिं ॥ 71 ॥ जह निणइ सो कुमरो सागिय ! मं रक्ख रक्ख निज्जति । केणवि अहम्मिएणं तं सुणि चिंतए कुम्रो॥ कस्सेसा किल भज्जा कस्स व तणओ सहोयरा करत । इच्चाइभावणाए अप्पगमपेण भावेइ ॥ 73 ॥ एक्कोन्य जिणाइटो इटोगिहाण निवणहेऊ । धम्मोचिय संसारे सरणं ताणं च जीवाण ॥74 / / इय भावंतास तो जाओ कोलाहलो बहिं भुओ। हण-हण-हणत्तिमयो बहुबलकलियाण सत्तण ॥ तेहि बिलुपमाणं अकंइतं च परियणं सौं । भावेइ भावियप्पा भवभयमीओ सुणिच i॥76॥ एयाणमहं नाहो एए गह सेक्यत्ति जा बुद्धी । अभिमाणमित्ताजाणिया केवलालमिह किलेलो य ॥ 77 ॥ एस मह सयणगो एए सत्तू कुबुद्धी मह एसा । नहि सयणो य परो वा पसाहओ होइ सुगईए ॥ 78 ॥ एशोधिय जिमधल्यो साहै सुरिद्धिसिद्धिसुवाई। ता तत्थचिय जत्तो कायचो कि विय्प्पेन्न्?॥ इय चितिऊण निचलसमाहिमाविसइ संखमरबरो । तो देवो तमा नाऊणं होइ पच्चरखो । / 80 ॥ भगइ महायस! ते चिय धनो धीराण धुरि तुमं चेव । देवेहिवि जस्स मणो न चइज्जइ नियपइन्नाओ । सग्गंगणासणाहो सुराण नाहोवि तुज्झ गुणगहणा । अप्पाणं सकयत्थं मन्नाइ मन्ने तिहुयणेवि ॥ 82 ॥ तं चिय धीरो सद्धम्मतप्परो तं च भुवणमाणिकं । ता मग्गसु किंपि वरं तुट्टो हं तुज्झ चरिएहिं । / 83 ॥ पभणइ संखकुमारो कि मह कज्जं वरेण अन्नेण । तुम्हाण देसणं चिय वरं बरो सरौ अन्मेण ॥ 84 ॥ अथ केनचिवेन सुरेन्द्रवचनं निशमितमेतत् । चाल्यते न सुरैः शङ्खो देशावकाशात् ॥ 7 ॥ तत् श्रुत्वा संघाप्तः कुमारभवनस्य द्वारदेशे । अपहरति तस्य भायां रुदतीं गुर्वाक्रन्दैः ॥ 71 / / यथा शृणोति स कुमारः स्वामिन्मां रक्ष रक्ष नीयमानाम् । केनाप्यधार्मिकेण तत् श्रुत्वा चिन्तयति कुमारः ॥ कस्यैषा किल भार्या कस्य वा तनयः सहोदराः कस्य । इत्यादिभावनयाऽऽत्मानमात्मना भावयति ॥ 73 ॥ एकोऽत्र जिनादिष्ट इष्टोऽनिष्टानां निष्ठापनहेतुः । धर्म एव संसारे शरणं त्राणं च जीवानाम् ॥ 74 / / इति भावयतस्ततो जातः कोलाहलो बहिर्बहुः । जहि-जहि-जहीतिगर्भो बहुबलकलितानां शत्रूणाम् ॥ 7 ॥ तैरपि लुप्यमानमाक्रन्दन्तं च परिजनं श्रुत्वा । भावयति भावितात्मा भवभयभीतो मुनिरिवेदम् ॥ 76 ॥ एतेषामहं नाथ एते मम सेवका इति या बुद्धिः । अभिमानमात्रजनिता केवलमलमिह क्लेशश्च ॥ 77 ॥ एष मम स्वजनवर्ग एते शत्रवः कुबुद्धिर्ममैषा । नहि स्वजनश्च परो वा प्रसायको भवति सुगतेः ॥ 7 ॥ एक एव जिनधर्मः साधयति सुरद्धिसिद्धिसौख्यानि । तस्मात्तत्रैव यत्नः कर्तव्यः किं विकल्पेन ? ॥ 79 ॥ इति चिन्तयित्वा निश्चलसमाधिमाविशति शंखकुमारवरः । ततो देवस्तद्भावं ज्ञात्वा भवति प्रत्यक्षः ॥ 8 ॥ भगति महायशः ! त्वमेव धन्यो धीराणां धुरि त्वमेव । देवैरपि यस्य मनो न त्याज्यते निजंप्रतिज्ञातः ॥ 81 ॥ स्वर्गाङ्गनासनाथः सुराणां नाथोऽपि तव गुणग्रहणात् । आत्मानं स्वकृतार्थ मन्यते मन्ये त्रिभुवनेऽपि ॥ 2 ॥ त्वमेव धीरः सद्धर्मतत्परस्त्वं च भुवनमाणिक्यम् । तस्मान्मार्गय कमपि वरं तुष्टोऽहं तव चरितैः ॥ 83 ॥ Page #126 -------------------------------------------------------------------------- ________________ संखकहा । तो सो तोसेण सुरो सरोयदलदहलोयण कुमरं । भणइ महायस ! तहवि हु देवाणं दंसणममोहं ॥ 85 ॥ होइ, तओ तुह एसो हौ बरो जो तए सकरुणाए । दिट्ठो दिट्ठीए खणं सो खलु रोगेहि मुच्चेही ॥ 86 ॥ i. भणि सहाणं जाइ सुरो दिणयरस्स उदयस्मि । पडिपुननियमावही विहीए सिज्जं तओ मो ॥ कुमरो आवस्यकरिओ किरियाकलापकलियाण । साहूण जाइ पासे वंदै ते परमविणण ॥ 88 ॥ Pages समयसारं तमणियंणुटुए जहासत्ति । अह अन्नया नरिंदो तज्जणओ पीडिओ सहसा ॥ 89 ॥ असूवेणा पचखाओ य सव्वविज्जेहिं । हक्कारावर कुमरं भणइ जहा वच्छ ! मह इहि ॥ 90 ॥ समओ मरणस्स ता तुमं संपयं पयानाहो । इह भणिए तो कुमरो सरेइ सुरदिनमणषिओ ॥ 91 ॥ करुणारं चियाए नियदिहीए पलोयए देहं । जणयस्स ताव सहसा हिमंत्र रविकिरणतावहये ॥12॥ मूलं देहे निस्संदेहं तओ भै राया । जाओ निरामओ हं दिट्ठो दिट्ठीए तुह कच्छ ! ॥ 93 ॥ एमेवमओ तो सामुन्नविवज्जिओ इयाणि तु । तुहमा हिज्जवसेणं संपइ साहेमि नियकज्जं ॥ 94 ॥ मुंच ममं जेणाहं करेमि सुगुरूण पायसूलम्मि । संजममुयारचित्तो होऊण धरेसु रज्जभरं ॥15॥ जालि कुमरो किंचित्र काही पच्चत्तरं तओ राया । धरिडं तं बाहाए वि सीहासणे पणओ ॥ 96 ॥ सामंताई लोओ भणिओ जह नमह संखरायस्स । पयपंकयमिहि जं सामी तुम्हाण-एस नियो ॥ 97 ॥ इयवि तह विहिए सीहोव्व करिंदगुरुघडाणुवरिं । निक्म हिगुहाओ विकमराया महिद्दीए ॥ 575 प्रभणति शंखकुमारः किं मम कार्यं वरेणान्येन । युष्माकं दर्शनमेव वरं वरः सरत्वन्येन ॥ 84 ॥ ततः स तोषेण सुरः सरोजदलदीवलोचनं कुमारम् । भणति महायशः ! तथापि हि देवानां दर्शनसमोत्रम् ॥ भवति, ततस्तवैष भवतु वरो यस्त्वया सकरुणया । दृष्टो दृष्ट्या क्षण स खलु रोगैमक्ष्यते ॥ 86 ॥ इति भणित्वा स्वस्थानं याति सुरो दिनकरस्योदये । परिपूर्णनियमावधिर्विधिना शय्यां ततो मुक्त्वा ॥ 87 ॥ कुमारः कृतावश्यकक्रियः क्रियाकलापकलितानाम् । साधूनां याति पार्श्वे वन्दते तान् परमविनयेन ॥ 88 ॥ शृणोति समयसारं तद्भणितमनुतिष्ठति यथाशक्ति । अथान्यदा नरेन्द्रस्तज्जनकः पीडितः सहसा ॥89 ॥ अतिशूलवेदनया प्रत्याख्यातश्च सर्ववैद्यैः । हक्कारयति कुमारं भणति यथा वत्स ! ममेदानीम् ॥ 90 ॥ वर्तते समयो मरणस्य तस्मात्त्वं सांप्रतं प्रजानाथः । इति भणिते ततः कुमारः स्मरति सुरदत्ताज्ञामितः ॥ 91 ॥ करुणाभराञ्चितया निजदृष्ट्या प्रलोकते देहम् । जनकस्य तावत्सहसा हिममिव रविकिरणतापहतम् ॥12॥ नष्टं शूलं देहे निस्संदेहं ततो रुणति राजा । जातो निरामयोऽहं दृष्टो दृष्ट्या तव वत्स ! ॥ 93 ॥ एवमेव मृतोऽभविष्यं श्रामण्यविवर्जित इदानीं तु । त्वत्साहाय्यवशेन संप्रति साधयामि निजकार्यम् ॥ 94 ॥ मुञ्च मां येनाहं करोमि सुगुरूणां पादमूले । संयममुदारचित्तो भूत्वा घर राज्यभरम् ॥ 95॥ यावत्किल कुमारः किञ्चिदपि करिष्यति प्रत्युत्तरं ततो राजा । धृत्वा तं बाहौ स्थापयित्वा सिंहासने प्रणतः ॥ सामन्तादिलोंको भणितो यथा नमत शङ्खराजाय । पदपङ्कजमिदानीं यत्स्वामी युष्माकमेष नृपः ॥17॥ इति तैरपि तथा विहिते सिंह इव करीन्द्रगुरुघटानामुपरि । निष्क्रामति गृहगुहातो विक्रमराजो महद्ध ॥ 98 ॥ Page #127 -------------------------------------------------------------------------- ________________ सुपासनाह - चरिअस्मि - कोसंववज्जाणे पत्तो सिरिविजयसूरिपयपासे । गिण्हइ विहिणा दिक्ख सिक्खपि दुहावि सो धीरो ॥ सिरिसंखनरिंदोवि हु अट्ठाहियमाइयं जणयकिच्चं । काऊण विहाणेण सावयधम्मम्मि दढचित्तो ॥ 100 ॥ पालै पयावकलिओ पयाउ सुपयत्तओ तओ कम्हा । अन्नम्म दिने निसुणै सीहदुवारम्मि गुरुरोलं ॥ विविहगुरुवाहिविहुरियदेहाण जणाण दीणकरुणयरं । सौं राया पुच्छर पडिहारं केसिमो सहो ? ॥ 102 ॥ सो भै देव ! दारे दुरंतदुरिओहपीडियंगाणं । जरियाणं कुट्ठीणं खईण खासीण सिंभीणं ॥ 103 ॥ . एमाइरोगियाणं नाणादेसागयाण एस स्रो। सीहदुवारठियाणं तुह कित्ति निसुणिउं एवं ॥ 104 ॥ जं जं पिच्छइ देवो करुणाभर मंथराए दिट्ठीए । तं तं रोगवित्तं करेइ गुरुरोगजुत्तंपि ॥ 105 ॥ तो भणिओ पडिहारो रन्ना सव्वंपि रोगिसंघायं । आणावसु जह सिग्धं आगच्छइ वग्गठवणाए ॥ पढमं कुट्ठियवग्गो जरीण वग्गो कमेण सव्वेवि । काऊण वगवगं समागया रायपासम्म ॥ 107 ॥ पढमवगो निवेण भणिओ महुमज्जमंसमाईण । कायव्वा भो विरई जावज्जीवपि सम्पत्तं ॥ 108 ॥ केसिपि हु पढमत्रयं वयवयाईवि के सिमुद्दिसिउं । अवलोइया य सव्वे करुणारससरस दित्त्त्थीए॥ 109 ॥ तो तक्खणेण मुका सव्वे सव्वैहिं उग्गरोगेहिं । चइउं निकाइयकम्मे, वियणा ताणवि कया अप्पा ॥ एवं परं पसिद्धिं पत्तो थेवेहिं चैव दियहेहिं । पट्टमहादेवीए जायं पुत्तं उत्रिय रज्जे ॥ 111 ॥ जिणसासणप्पभावणपुव्वं गिण्हेइ सव्वओ विरई । संपत्तकेवलो सो कमेण पत्तो सिवसमिद्धिं ॥ 112 ॥ 576 कोशाम्बवनोद्याने प्राप्तः श्रीविजय सूरिपदपार्श्वे । गृह्णाति विधिना दीक्षां शिक्षामपि द्विवापि स धीरः ॥ 99 ॥ श्रीशङ्खनरेन्द्रोऽपि ह्यष्टाहिकादिकं जनककृत्यम् । कृत्वा विधानेन श्रावकधर्मे दृढचित्तः ॥ 100 ॥ पालयति प्रतापकलितः प्रजाः सुप्रयत्नतस्ततोऽकस्मात् । अन्यस्मिन्दिने शृणोति सिंहद्वारे गुरुकलकलम् ॥ विविधगुरुव्याधिविधुरितदेहानां जनानां दीनकरुणतरम् । श्रुत्वा राजा पृच्छति प्रतीहारं केषामयं शब्दः ? ॥ स भणति देव ! द्वारे दुरन्तदुरितौत्रपीडिताङ्गानाम् । ज्वरितानां कुष्ठिनां क्षायेणां कासिनां श्लेष्मिणाम् ॥ एवमादिरोगिणां नानादेशागतानामेप स्वरः । सिंहद्वारस्थितानां तव कीर्त्ति श्रुत्वैवम् ॥ 104 ॥ यं यं पश्यति देवः करुणाभरमन्थरया दृष्ट्या । तं तं रोगवियुक्तं करोति गुरुरोगयुक्तमपि ॥ 105 ॥ ततो भणितः प्रतिहारो राज्ञा सर्वमपि रोगिसंघातम् । आनायय यथा शीघ्रमागच्छति वर्गस्थापनया ॥ 106 ॥ प्रथमं कुष्ठिवर्गो ज्वरिणां वर्गः, क्रमेण सर्वेऽपि । कृत्वा वर्गवर्ग समागता राजपार्श्वे ॥ 107 ॥ प्रथमवर्गो नृपेण भणितो मधुमद्यमांसादीनाम् । कर्त्तव्या भो विरतिर्यावज्जीवमपि सम्यक्त्वम् ॥ 108 ॥ केषामपि खलु प्रथमत्रतं द्वितीयत्रतादीन्यपि केषामुद्दिश्य । अवलोकिताश्च सर्वे करुणारससरसदृष्टया ॥ 109 ॥ ततस्तत्क्षणेन मुक्ताः सर्वे सर्वैरुग्ररोगैः । त्यक्वा निकाचितकर्मणो, वेदना तेषामपि कृताल्पा ॥ 110 ॥ एवं परां प्रसिद्धिं प्राप्तः स्तोकैरेव दिवसैः । पट्टमहादेव्यां जातं पुत्रं स्थापयित्वा राज्ये ॥ 111 ॥ जिनशासनप्रभावनापूर्वं गृह्णाति सर्वतो विरतिम् । संप्राप्त केवलः स क्रमेण प्राप्तः शिवसमृद्धिम् ॥ 192 ॥ Page #128 -------------------------------------------------------------------------- ________________ संखकहा । . 577 जह जह वयपरिणामो वड्ढइ जह हुंति नेय ऐयारा । जह य विसुद्धी जायै तह तह विरईए जइयव्वं ॥ ॥ इति देशावकाशिकनिश्चलतायां शङ्खकुमारकथानकं समाप्तम् ॥ यथा यथा व्रतपरिणामो वर्धते यथा भवन्ति नैवातिचाराः । यथा च विशुद्धिर्जायते तथा तथा विरतौ यतितव्यम् । / Page #129 -------------------------------------------------------------------------- ________________ गागहाइगाणं वत्थूर्ण जो करेइ आणवणं । गहिया वहीए परओ विंझो इव सो दुई लहै ॥1॥ गययं विमयं मयंत्र समत्थि अमियकुंडपुरं । तत्थासि विधुसिट्ठी भज्जा रइसुंदरी तस्स ॥2॥ संपज्जतसमीहियसुहाण वोलेइ ताण बहुकालो । किंचावच्चाभावो मणं मागंपि दृमेइ ॥ 3 ॥ मज्झिमवयम्मि तत्तो जाओ पुत्तो उयाइयसएहिं । रयणीए अड्ढरते जा सुत्तो चिट्ठए सिट्टी ॥4॥ अह तस्स गिहे पत्तं वंतरजुयलं परोप्परुलविरं । एगो भणइ जाणसि सिट्टिगिहे जो सुओ जाओ ? ॥ 5 ॥ वीओ भै सम्मं जाणामि न, कहसु को फुडं एसो ? / तो सो कहेइ एसो पुव्वभवे आसि सिट्टिस्स ॥ ओ एस दाणिग्गहणम्मि धरै इगलक्खं । पुत्तच्छलेण एसो एयस्स गिहे समजाओ ॥ 7 ॥ लक्खुग्गाहणहेडं तं सौं दूमिओ मणे सिट्ठी । चितै हंत ! किमेयं सुरवयणं अवित होही ॥8॥ जै तत्तो पत्तं पुत्तेण इमेण किमिह दव्त्रेण । वइएणं बहुएणं वद्धावण्याइकज्जम्मि ? ॥ 9 ॥ to paccUse patto पाउललोओ समग्गस्यणा य । वद्धावणत्थमक्रवयवत्थाईयाई गहिऊण ॥ 10 ॥ तो सिट्टी गट्टी तेर्सि ववहारतिओ किंचि । काऊणं सम्माणं विभज्जए नियगिहार्हितो ॥ 11 ॥ लिहै वहियाए सब्र्व्वं सुइयाणियमाइयाण जं दिनं । छट्टीए नामकरणे लेहसालाए य पक्खेवे ॥ 12 ॥ परिणयणे जं वैयं कपडतंवोलभोयणाईसु । दायव्वमिमस्स मए इय बुद्धीए निरुच्छाहो ॥13॥ विंझोति वियनामो वियरै सव्वत्थ काणणाईसु । अह अन्नया य तेणं दिट्ठो सूरी सुरम्मवणे ॥ 14 ॥ तं वंदिय उवविट्टो पुच्छर सूरिं सुधम्मपरमत्थं । भयवंपि कहै धम्म जैगिहिभेएण तेणावि ॥ 15 ॥ ग्रामगृहादिगतानां वस्तूनां यः करोत्यानायनम् । गृहीतावधेः परतो विन्ध्य इव स दुःखं लभते ॥ 1 ॥ सुगजगतं(सुगतगदं)विबुधमत (य) ममृतमित्र समस्त्यमृत कुण्डपुरम् । तन्नासीद्विश्रेष्ठी भार्या रतिसुन्दरी तस्य ॥ संपद्यमानसमीहितसुखयोर्गच्छति तयोर्बहुकालः । किञ्चापत्याभावो मनो मनागपि दुनोति ॥ 3 ॥ मध्यमवयसि ततो जातः पुत्र उपयाचितशतैः । रजन्यामर्धरात्रे यावत्सुप्तस्तिष्ठति श्रेष्ठी ॥ 4 ॥ * अथ तस्य गृहे प्राप्तं व्यन्तरयुगलं परस्परोल्लपितृ । एको भणति जानासि श्रेष्ठिगृहे यः सुतो जातः ॥ 5 ॥ द्वितीयो भणति सम्यग् जानामि न, कथय कः स्फुटमेषः ? / ततः स कथयत्येष पूर्वभव आसीच्छ्रेष्ठिनः ॥ 6 ॥ व्यवहारक एतस्य च ऋणग्रहणे धरत्येकलक्षम् । पुत्रच्छलेनैष एतस्य गृहे समनुजातः ॥ 7 ॥ लक्षोद्ग्राहणहेतोस्तत् श्रुत्वा दुनोति मनसि श्रेष्ठी । चिन्तयति हन्त ! किमेतत्सुरवचनमवितथं भविष्यति ॥ 8 ॥ यदि ततः पर्याप्तं पुत्रेणानेन किमिह द्रव्येण । व्ययितेन बहुना वर्धनादिकायें ? ॥ 9 ॥ ततः प्रत्यूषे प्राप्तो गायक लोकः समग्रस्वजनाश्च । वर्धनार्थमक्षतवस्त्रादिकं गृहीत्वा ॥ 10 ॥ ततः श्रेष्ठी गततुष्टिस्तेभ्यो व्यवहारमात्रतः किञ्चित् । कृत्वा सम्मानं विसृजति निजगृहात् ॥ 11 ॥ लिखति वहिकायां सर्वं सूतिकर्मकर्यादिभ्यो यद्दत्तम् । षष्ठयां नामकरणे लेखशालायां च प्रक्षेपे ॥ 12 ॥ परिणयने यद्वयायितं कर्षटताम्बूलभोजनादिषु । दातव्यमस्मै मयेति बुद्धया निरुत्साहः ॥ 13 ॥ विन्ध्य इति विहितनामा विचरति सर्वत्र काननादिषु । अथान्यदा च तेन दृष्टः सूरिः सुरम्यवने ॥ 14 ॥ Page #130 -------------------------------------------------------------------------- ________________ विझकहा ! 576 गहिओ सावयम् सम्मत्ताई दुवालसविहोवि । पालतो संतीए गमेइ दियहाई सो तत्थ ॥16॥ अह अन्नया स जाओ रोगग्यत्थो तओ य सयणेहिं । भणिओ सिट्टी आणसु विज्जं पडिजागरट्ठाए ॥ सिट्टी भै नहु किंपि मज्झ तणयस्स होहिहीणिहं । कैवयदिणाण उवरिं गिरिहस्त पच्छमयिष्पं ॥ तो तं तव नायं जाया कित्तीवि तस्स सव्यत्तो । जह सव्वंपि वियाणइ सेट्टी नेमित्तमित्तो य ॥ 19 ॥ fast अगमहिसी अपरुरीरा अईव संजाया । तो कहियं केणावि हु जह विधू जाणए सञ्यं ॥ तो रन्ना आहूओ सो पत्तो पाहुडाई घेत्तूण । नमिऊण भणइ सिट्टी आएसं दिससु मह नाही ! ॥21॥ तोरन्ना सो भणिओ गंतूंतेउर म्मि मह देविं । डिजागरसु विहीए ओसहदाणाइणा झति ॥22॥ तो सिट्टी भै निवं नाहं विज्जो न मंततंतन्नू । देवो पुण आएसं देइ इमं kaha Nu, to rAyA // 23 // as a नियतणओ ओसहमे सज्जमंततंतेहिं । जीवाविओ रसंतो नय विज्जो कोइ आहूओ ॥24॥ इच्चा कहते नरवरम्मि सिट्टी भणे हसिऊण । कीरौ मज्झ पसाओ रहेण तो तक्खणा चैव ॥ 25 ॥ रन्ना भूसन्नाए लोए ओसारियम्मि सो कहर । जहवित्तं वृत्तंतं तो रन्ना पुच्छिओ एवं ॥26॥ कित्तियमित्तं दव्वं दायां तस्स अज्जवि कहेसु । पन्नाससहस्साई अज्जवि थक्कंति दाउ से ॥27॥ इच्चाइ कह~ कहि सिट्टी बच्चेइ रायआणाए । नियगेहे पुत्तोवि हु विहिणा पालेइ गिम्मिं ॥28॥ नवरं सो अहिययरं निच्चं देसावगासिए रमै । अह अन्नया स बाहि उज्जाणे जाव गच्छेइ ॥29॥ / तं वन्दित्वोपविष्टः पृच्छति सूरिं सुधर्मपरमार्थम् । भगवानपि कथयति धर्म यतिगृहिभेदेन तेनापि ॥ 15 ॥ गृहीतः श्रावकधर्मः सम्यक्त्वादिर्द्वादशविधोऽपि । पालयन् शक्त्या गमयति दिवसानि स तत्र ॥ 16 ॥ अथान्यदा स जातो रोगग्रस्तस्ततश्च स्वजनैः । भणितः श्रेष्ठी आनय वैद्य प्रतिजागरार्थम् ॥ 17 ॥ श्रेष्ठी भणति न हि किमपि मम तनयस्य भविष्यत्यनिष्टम् । कतिपयदिनानामुपरि ग्रहीष्यति पथ्यमविकल्पम् ॥ ततस्तत्तथैव जातं जाता कीर्त्तिरपि तस्य सर्वतः । यथा सर्वमपि विजानाति श्रेष्ठी निमित्तमितश्च ॥ 19 ॥ नृपतेरग्रमहिष्यपटुशरीराऽतीव संजाता । ततः कथितं केनापि हि यथा विधुर्जानाति सर्वम् ॥20॥ ततो राज्ञाऽऽहूतः स प्राप्तः प्राभृतानि गृहीत्वा । नत्वा मणति श्रेष्ठी आदेशं दिश मम नाथ ! ॥21॥ ततो राज्ञा स भणितो गत्वान्तःपुरे मम देवीम् । प्रतिजागरय विधिनौषधदानादिना झटिति ॥22॥ ततः श्रेष्ठी भणति नृपं नाहं वैद्यो न मन्त्रतन्त्रज्ञः । देवः पुनरादेशं ददातीमं कथं नु ततो राजा ॥23॥ भणति त्वया निजतनय औषधभैषज्यमन्त्रतन्त्रैः । जीवितो रसन् न च वैद्यः कश्चिदाहूतः ॥24॥ इत्यादि कथयति नरवरे श्रेष्ठी भणति हसित्वा । क्रियतां मम प्रसादो रहसा ततस्तत्क्षणादेव ॥ 25 ॥ 1 राज्ञा संज्ञया लोकेऽपसारिते स कथयति । यथावृत्तं वृत्तान्तं ततो राज्ञा पृष्ट एवम् ॥ 26 ॥ कियन्मात्रं द्रव्यं दातव्यं तस्मा अद्यापि कथय । पञ्चाशत्सहस्राण्यद्यापि तिष्ठन्ति दातुं तस्मै ॥ 27 ॥ इत्यादिकथां कथयित्वा श्रेष्ठी व्रजति राजाज्ञया । निजगेहे पुत्रोऽपि हि विविना पालयति गृहिधर्मम् ॥ 28 ॥ नवरं सोऽधिकतरं नित्यं देशावकाशिके रमते । अथान्यदा स बहिरुद्याने यावद् गच्छति ॥ 29 ॥ 1: Page #131 -------------------------------------------------------------------------- ________________ 580 सुपासमाह - चरिश्रमि तो पिच्छ रायवारिये नरं पवरसंदिप्रारूढं । नामेण चंडसीहं चिरपरिचियमुचियविहिपुत्रं ॥30॥ संभासि पुच्छ गच्छसि तं कत्थ, सो भणइ मित्त ! | रायाएसेण अहं गच्छिस्सं दविनिवपासे ॥ farmenamittamaha संधिकारणा, तो भगइ सिट्टिसुओ । तत्थेगो नित्रमंती अनुगोत्ति त स भणियव्वो । मह वयणं एवं जह सिग्धं पट्टधेतु मह दव्वं । तह पडिवयणं पेसतु मह भणियस्सेह सिग्यरं ॥33॥ एवं च मए कज्जं सिज्झेइ सयं गएण तप्पासे । किंतु मह अस्थि नियमो जोयणपणगस्स उवरिम्मि ॥ तय मए उम्मासा जाव, उवरि मोक्कलयं । जोयणसयं दिवदं चउद्दिसि ता तुमेव तहि ॥35॥ निक्कज्जेण गच्छसि मिलिओ एमेव कहवि तं इत्थ । सिज्झिस्सइ इय कज्जं साहिन्नापि तस्स तए ॥ एवं एवंति रहे कहियवं तो तयंपि केणावि । साहिज्जतं निसुर्य तेवि कहियं नरिदस्स ॥37॥ तो रन्ना आणत्तो सचिवो जह विसिट्टिणो पुत्तं । आणावसु बंधेउं जं दुट्ठो सो महापावो ॥38॥ महवेरियसचिवेणं संसग्गिं कुणै तह य ववहारं । ता सुंदरो न एसो निग्गहियव्त्रो मए तम्हा ॥39। तो सचिव आरक्खियमाणवै रहन्ति तस्स गहणत्थं । तेणवि सो आणीओ बंधेउं रायपासम्म ॥40॥ तं सौं तो सिट्टीवि पत्तो निवस्स पासम्म । सयणजणपेरिएणं विन्नत्तो तेण नरनाहो ॥41 ॥ किं देव ! इमेण कथं विझेणं जेण चोरबंधेहि । बंधेउं आणीओ, तो राया भणइ तयभिनु ॥42 ॥ निगएइरल् एसो सारीरियनिग्गहेण तुह तणओ । जो कुणै पसंगं मह रिकर्हि, भणइ तो सिट्टी ॥43॥ होही मझाओ सयणजणाओ तओ पसीऊण । कुण दंडमिक्कवारं गिण्हेसु दव्वं जमभिरुइयं ॥44॥ 1 ततः पश्यति राजदौवारिकं नरं प्रवरोष्ट्रीमारूढम् । नाम्ना चण्डसिंहं चिरपरिचितमुचितविधिपूर्वम् ॥ 30 ॥ संभाष्य पृच्छति गच्छसि त्वं कुत्र, स भणति मित्त्र ! | राजादेशेनाहं गमिष्यामि द्रविडनृपपार्श्वे ॥ 31 ॥ विग्रहनिमित्तमथ संधिकारणात्, ततो भणति श्रेष्ठियुतः । तत्रैको नृपमन्त्री अमुक इति त्वया स भणितत्र्यः ॥ मम वचनेनैवं यथा शीघ्रं प्रस्थापय मम द्रव्यम् । तथा प्रतिवचनं प्रेषय मम भणितस्येह शीघ्रतरम् ॥33॥ एतच्च मया कार्य सिध्यति स्वयं गतेन तत्पार्श्वे । किन्तु ममास्ति नियमो योजनपञ्चकस्योपरि ॥34। गन्तव्यं नैव मया षण्मासान् यावत् उपरि मुत्कलम् । योजनशतं द्वितीयार्धं चतुर्दिक्षु तस्मात्त्वमेव तत्र ॥ 35 ॥ नृपकार्येण गच्छसि मिलित एवमेव कथमपि त्वमत्र । सेत्स्यतीति कार्य साभिज्ञानमपि तस्य त्वया ॥ 36 ॥ एवमेवमिति रहसि कथयितव्यं ततस्तदपि केनापि । कथ्यमानं श्रुतं तेनापि कथितं नरेन्द्राय ॥37॥ ततो राज्ञाऽऽज्ञप्तः सचि यथा विधुश्रेष्ठिनः पुत्रम् । आनायय बद्ध्वा यद् दुष्टः स महापापः ॥38॥ मद्वैरिसचिवेन संसर्गं करोति तथा च व्यवहारम् । तस्मान्न सुन्दर एष निग्रहीतव्यो मया तस्मात् ॥39॥ ततः सचित्र आरक्षिकमाज्ञापयति रहसि तस्य ग्रहणार्थम् । तेनापि स आनीतो बद्ध्वा राजपार्श्वे ॥ 40 ॥ तत् श्रुत्वा ततः श्रेष्ठी विधु: प्राप्तो नृपस्य पार्श्वे । स्वजन जनप्रेरितेन विज्ञप्तस्तेन नरनाथः ॥ 41 ॥ किं देव ! अनेन कृतं विन्ध्येन येन चौरबन्धैः । बद्ध्वाऽऽनीतः, ततो राजा भणति तदभिमुखम् ॥ 42 ॥ निग्रहीतव्य एष शारीरिकनिग्रहेण तव तनयः । यः करोति प्रसङ्गं मम रिपुभिः, भणति ततः श्रेष्ठी ॥ 43 ॥ Page #132 -------------------------------------------------------------------------- ________________ संखकहा । तो महया कट्टणं पन्नाससहस्सदंडपरिमाणं । काऊणं सो मुक्को सिट्टिवरोहेण गरुण ॥ 45 ॥ नीओ गिम्मि बंधेहि पीडिओ आगओ य दाहजरो तो सिट्टी परिभावर्3a नूणं मरिही इमो जेण ॥ 46 ॥ गहिओ इमेण लक्खो लक्खं परिभाविऊण तो भणिओ । धम्मम्मि उज्जमिज्जसु मुंच गिहाईसु पडिबंधं ॥ तो सो भै सिद्धि बीए सिक्खावयम्मि ऐयारो । आणवणेणं वत्थुस्स निम्मिओ लोहघत्थेण ॥48 ॥ तस्स फलं अणुहूयं इहलोएवि हु मए अहन्त्रेण । परलोए पुण अज्जवि अणुहवणीमं विसेसेण ॥ 49 ॥ अहरियचिंतामणिणो गुणगुरुणो केवि ताय ! वरगुरुणो । आहवसु मह समीवे जेण विसोहेमि अप्पाणं ॥ तो सिट्ठी सयमेव यताण समीवे वएइ ता जाव । परलोयं संपत्तो सो पुत्तो तेण भावेण ॥ 51 ॥ उववन्नो सोहम्मे तओ चुओ सिज्झिही य तैयभवे । ता भो ! कलंकियव्वो लेसेणविनेय नियनियमो ॥ ॥ इति द्वितीयशिक्षाव्रतप्रथमातिचारे विन्ध्यकथानकं समाप्तम् ॥ भविष्यति ममापवादः स्वजनजनात् ततः प्रसद्य । कुरु दण्डमेकवारं गृहाण द्रव्यं यदभिरुचितम् ॥ 44 ॥ ततो महता कष्टेन पञ्चाशत्सहसूदण्डपरिमाणम् । कृत्वा स मुक्तः श्रेष्ठयुपरोधेन गुरुणा ॥ 45 ॥ नीतो गृहे बन्धैः पीडित आगतश्च दाहज्वरः । ततः श्रेष्ठी परिभावयति नूनं मरिष्यत्ययं येन ॥ 46 ॥ गृहीतोऽनेनं लक्षो लक्षं परिभाव्य ततो भणितः । धर्म उद्यच्छ मुञ्च गृहादिषु प्रतिबन्धम् ॥ 47 ॥ ततः स भणति श्रेष्ठिनं द्वितीये शिक्षात्रतेऽतिचारः । आनायनेन वस्तुनो निर्मितो लोभग्रस्तेन ॥ 48 ॥ तस्य फलमनुभूतमिहलोकेऽपि हि मयाऽवन्येन । परलोके पुनरद्याप्यनुभवनीयं विशेषेण ॥ 49 ॥ अर्धारितचिन्तामणीन्गुणगुरून्कानपि तात ! वरगुरून् । आह्वयस्व मम समीपे येन विशोधयाम्यात्मानम् ॥ ततः श्रेष्ठी स्वयमेव च तेषां समीपे व्रजति तावद्यावत् । परलोकं संप्राप्तः स पुत्रस्तेन भावेन ॥ 59 ॥ उपपन्नः सौधर्मे ततश्च्युतः सेत्स्यति च तृतीयभवे । तस्माद् भोः ! कलङ्कयितव्यो लेशेनापि नैव निजनियमः ॥ *81 Page #133 -------------------------------------------------------------------------- ________________ नियमियदिसावगासो सयं न गच्छेइ पेसए अन्नं । सो सड्ढो अवियड्ढो सड्ढो इव सो दुहं चिणइ ॥ 1 ॥ तथाहि ;थावरनाम नगरं तत्थ निवो सुंदरो जिणमयन्नू । तह वसइ तत्थ सेट्ठी सम्मदिट्टी थिरो नाम ॥ 2 ॥ तब्भज्जा सहदेवी ताण सुओ अस्थि नामओ स्द्द्द्धो। धम्मम्मि य अवियड्ढो किचि धणड्ढो म्हाथ्द्द्द्धो॥ परिणाविओ सुरूवं रूविणिनामं अहन्नया कन्नं । पियरेहिं सो पत्तो य कहवि मुणिनाहपासम्मि ॥ 4 ॥ निसुणै तव्वक्खाणे विणयमयधम्ममायरपरो सो । जिणधम्मपि समग्गं सम्मं सम्मत्तमाईयं ॥ 5 / / tadyathA;viNao आहबै सिरि लहै विणीओ जसं च कित्तिं च । न कयाइ दुव्विणीओ सकज्जसिद्धिं समाणेइ । / इच्चाइ निसुणिऊणं विणयं पडिक्जए सगिहिधम्मं । सूरीण पायमूले पच्छा गच्छेइ नियगेहे ॥ 7 ॥ अह अन्नया य सिट्ठी थिरदेवो देवभूमिमणुपत्तो । सड्ढो गिहस्स सामी संजाओ अन्नया सो उ ॥ 8 ॥ विभवभंसुक्करिसियदुज्जणलोयाउ परिभवं सहै । परिभावै मणमझे सच्चं चिय केणई पढियं ॥ 9 ॥ माणि पणइ जै न तणु to desaDA caijja / mA दुज्जणकर अंगुलिहिं देसिज्जंतु भमिज्ज ॥ 10 ॥ इय चिंतिऊण तेणं भणिया महिला अहं गमिस्सामि । अत्थोवज्जणहेउं कम्मिवि देसंतरे तरसा ॥ 11 ॥ कुण पाहेयं पौण तीए विहियं तहेव तं झत्ति । घरवावारविसेसे निरूविउं तं च सुमुहुत्ते ॥ 12 ॥ सो संबलाई गहिउं चलिओ भुत्तूण पहरदुगसमए । पुरपरिसरम्मि पत्तो चिंचावणमझभागम्मि ॥ 13 ॥ नियमितदिगवकाशः स्वयं न गच्छति प्रेषयत्यन्यम् । स श्राद्धोऽविदग्धः सड्ढ इव स दुःखं चिनोति ॥ 1 ॥ स्थावरनाम नगरं तत्र नृपः सुन्दरो जिनमतज्ञः । तथा वसति तत्र श्रेष्ठी सम्यग्दृष्टिः स्थिरो नाम ॥ 2 ॥ तद्भार्या सहदेवी तयोः सुतोऽस्ति नामतः सड्ढः । धर्मे चाविदग्धः किश्चिद्धनाढ्यो महास्तब्धः ॥ 3 ॥ परिणायितः सुरूपां रूपिणीनाम्नीमथान्यदा कन्याम् । पितृभ्यां स प्राप्तश्च कथमपि मुनिनाथपार्थे ॥ 4 ॥ शृणोति तद्वयाख्याने विनयमयधर्ममादरपरः सः । जिनधर्ममपि समग्रं सम्यक् सम्यक्त्वादिकम् ॥ 5 ॥ विनय आह्वयते श्रियं लभते विनीतो यशश्च कीर्ति च । न कदाचिद् दुविनीतः स्वकार्यसिद्धिं समानयति ॥ इत्यादि श्रुत्वा विनयं प्रतिपद्यते सगृहिधर्मम् । सूरीणां पादमूले पश्चाद् गच्छति निजगेहे ॥ 7 ॥ अथान्यदा च श्रेष्ठी स्थिरदेवो देवभूमिमनुप्राप्तः । सड्ढो गृहस्य स्वामी संजातोऽन्यदा स तु ॥ 8 ॥ विभवभ्रंशोत्कर्षितदुर्जनलोकात्परिभवं सहते । परिभावयति मनोमध्ये सत्यमेव केनचित्पठितम् ॥ 9 ॥ मानिन् ! प्रनष्टा यदि न तनूस्ततो देशं त्यज । मा दुर्जनकराङ्गुलिभिर्दयमानो भ्रम ॥ 10 ॥ इति चिन्तयित्वा तेन भाणता महिलाऽई ग्मिस्स्यामि। अर्थोपार्जनहेतोः कस्मिन्नपि देशान्तरे तरसा ॥ 11 ॥ कुरु पाथेयं प्रगुणं तया विहितं तथैव तज्झटिति । गृहव्यापारविशेषान् निरूप्य.तां च सुमुहूर्ते ॥ 12 ॥ स शम्बलानि गृहीत्वा चलितो भुक्त्वा प्रहरद्विकसमये । पुरपरिसरे प्राप्तश्चिञ्चावनमध्यभागे ॥ 13 ॥ 1 ग. गहियदेसा । Page #134 -------------------------------------------------------------------------- ________________ सढकहा । 583 तो परिसतो सुत्तो संवलयं संठवेवि ऊसीसे । जा चिट्ठा चिततो कत्थाहं जामि गयपुन्नो ? ॥ 14 ॥ नव अथ कोवि बंधू नय सुयणो नेय मित्तवग्गो य । सुन्ना सव्वाउ दिसा विश्वविउत्ताण जं भणियं ॥ विणु विहविहिं दारिदिअह सुन्नौ सब्बु दिसिचक्कु । धरणीयलि सुहिसंकुलिवि भणइ न कुत्रि पिउ तक्कु ॥ चितं तर्हि वियंभियं जिंभियाहिं मुहकुहरे । तम्मि पविद्धं सहसा तस्स तओ चिंचिणीए फलं ॥ तो सो तोसवसेणं सउणोति मुणेवि चितए तुट्टो । कह मुहपसारणं मह कह चिंचाए फलपवेसो ? ॥ ता नूणं मह होही को अच्वो अकंडओ चेव । गुरुलाभो जा एवं चितै ता उत्तरदिसाओ ॥ 19 ॥ आगच्छतं पिच्छइ सियवसणधरं पलंबकरं । कयकणयपायापाय पंकयं पंकयदलच्छं ॥20॥ तं दट्ठे सोचित नूणं विणयारिहो इमो पुरिसो । 'विणओ आहवै सिरि' इय मुणिवयणं सरेऊण ॥ अन्भुट्ठइ तो सहसा ससणेहं सागयंति भणमाणो । चिरदिट्ठवल्लहस्सवभिमुहं सो जाइ वेगेण ॥22॥ गंतुं तच्चरणे सो नमिऊण पमज्जए य पडएण । तप्पाणिपंकयं नियकरम्मि काउं समाणेइ ॥23॥ चिचावलच्छा सत्थरे तो निवेसिडं तस्स । सोएइ चरणकमलं नएण विस्सामणं कुणै ॥24॥ ते पुरिसे पुट्ठो कत्थ तुमं को सि कत्थ संचलिओ ? / केण व पओयणेण सो साहै तस्स तो एवं ॥ इहनयर सिट्टितणओ सावयकुलसंभवो विहवहीणो । जाओ जणयम्मि मए सिट्ठिपयाओवि तो भट्टो ॥ 26 ॥ सयणेहिं परिभूओ अत्थोवज्जणकएण चलिओ हैं । पुरपरिसरसरणपरिस्तमेवि आवाहिउ~ बाढं ॥27॥ वसंत इत्थततं पत्तो दिट्ठिगोयरे मज्झ । सो भणइ मए दिट्ठे दालिदजलंजलि दे ॥28॥ 1 ततः परिश्रान्तः सुप्तः शम्बलं संस्थाप्योच्छीर्षे । यावत्तिष्ठति चिन्तयन् क्वाहं यामि गतपुण्यः ? ॥ 14 ॥ नैवास्ति कोऽपि बन्धुर्न च स्वजनो नैव मित्त्रवर्गश्च । शून्याः सर्वा दिशो विभववियुक्तानां यद् भणितम् ॥ विना विभवैदरिद्रस्य शून्यं सर्वं दिक्चक्रम् । धरणीतले सुहृत्संकुलेऽपि भणति न कोऽपि पिबतक्रम् ॥ 16 ॥ इति चिन्तयतस्तत्र विजृम्मितं जृम्भाभिर्मुखकुहरे । तस्मिन्प्रविष्टं सहसा तस्य ततश्चिञ्चिन्याः फलम् ॥ 17 ॥ ततः स तोषवशेन शकुन इति ज्ञात्वा चिन्तयति तुष्टः । कथं मुखप्रसारणं मम कथं चिञ्चाफलप्रवेशः 1 ॥ 18 ॥ तस्मान्नूनं मम भविष्यति कोऽप्यपूर्वोऽकाण्डत एव । गुरुलाभो यावदेवं चिन्तयति तावदुत्तरदिशः ॥ 19 ॥ आगच्छन्तं पश्यति सितवसनधरं प्रलम्बकरम् । कृतकनकपादुकापादपङ्कजं पङ्कजदलाक्षम् ॥ 20 ॥ तं दृष्ट्वा स चिन्तयति नूनं विनयार्होऽयं पुरुषः । ' विनय आहूयते श्रियम् इति मुनिवचनं स्मृत्वा ॥ 21 ॥ अभ्युत्तिष्ठति ततः सहसा सस्नेहं स्वागतमिति भणन् । चिरदृष्टवल्लभस्येवाभिमुखं से याति वेगेन ॥ 22 ॥ गत्वा तच्चरणान् स नत्वा प्रमार्ष्टि च पटेन । तत्पाणिपङ्कजं निजकरे कृत्वा समानयति ॥ 23 ॥ चिञ्चाबहलच्छाये स्रस्तरे ततो निवेश्य तस्य । शोचयति चरणकमलं नयेन विश्रामणां करोति ॥ 24 ॥ तेन पुरुषेण पृष्टः क्व त्वं कोऽसि कुत्र संचलितः ? / केन वा प्रयोजनेन स कथयति तस्य तत एवम् ॥ 25 ॥ इहनगरश्रेष्ठितनयः श्रावककुलसंभवो विभवहीनः । जातो जनके मृते श्रेष्ठिपदादपि ततो भ्रष्टः ॥26॥ स्वजनैः परिभूतोऽर्थोपार्जनकृते चलितोऽहम् । पुरपरिसरसरणपरिश्रमेऽप्याबाध्य बाढम् ॥27॥ Page #135 -------------------------------------------------------------------------- ________________ 584 सुपासनाह-चरिअम्मि-. आगच्छ जेण दंसेमि तुझं थेवंतरे गुरुनिहाणं । तो सो तेण समं चिय संचलिओ उत्तराहुत्तं ॥ 29 ॥ जत्थ पढमं स पणओ तेणं तत्थेव दंसिया तस्स । चौरो य चूयरुक्खा ताणं च अहे दविणकलसा ॥ कहिया भणियं च इमं अहिनाणं कुण इमाण साहासु । तो तेग निययवत्थंचलाउ चीरीउ करेऊण ॥ बद्धा ताण थुडेसुं तो पुणरवि तत्थ चिंचिणितरुस्स । छायाए उवविठ्ठा तो तं पुच्छेइ सो एवं ॥ 32 ॥ किं नयरमलंकरियं जम्ममहेणं तए महापुरिस ! / किं पुणरवि पुरनिहिं पवित्तियव्वं नियपएहिं ? ॥ 33 ॥ तो कहै तस्स सिद्धो उत्तरदिसिरमणिभालफलतिलयं । कणयपुरं नामेणं तत्थ भवो हं महाभाग ! ॥ गंतव्वं पुण इण्डिं सम्मेयगिरिम्मि तित्थजत्ताए । कायन्यो तत्थ मए कालो कलियाउसेसेण ॥ 35 ॥ ता वच्छ ! वच्च सगिह पूरसु पणयाण वंछियसुहाई । गहिऊण इमं दव्वं रायस्स निवेइउं जम्हा ॥ 36 ॥ अणुजाणिही तुहेयं निहिं निवो मज्झ मंतसत्तीए । नो भेयव्वं कस्सवि विलससु दव्वं जहिच्छाए ॥ 37 ॥ इय भणिउ सो वलिओ सड्ढोवि गिहं गओ पओसम्मि । तो भारियाए पुट्टो किमसउणो कोवि संपत्तो? ॥ सो भणइ पहाणतरो जाओ सउणो पिए ! पभायम्मि । होही पयडफलत्थो ता संपइ पौणयं कुणसु ॥ 39 ॥ जिणपूयणोयगरणं तीइवि विहियं तहेव सिग्बंपि । काउणं जिणपूयं सोवि हु सुत्तो पभायम्मि ॥ 40 ॥ काऊणं जिणवंदणकिच्चं गहिउ उवायणं किंपि । संपत्तो निवपासे निवेइओ निवइणो नमिउं ॥ 41 ॥ सव्वो निहिवुत्ततो तेणवि अणुजाणियं निहाणं तं । तो रन्नाणुनाओ पत्तो नियमंदिरे सोवि ॥ 42 ॥ विश्रान्तोऽत्र ततस्त्वं प्राप्तो दृष्टिगोचरे मम । स भणति मयि दृष्टे दारिद्रयजलाञ्जलिं देहि ॥ 28 ॥ आगच्छ येन दर्शयामि तव स्तोकान्तरे गुरुनिधानम् । ततः स तेन सममेव संचलित उत्तराभिमुखम् ॥ 29 ॥ यत्र प्रथमं स प्रणतस्तेन तत्रैव दर्शितास्तस्मै । चत्वारश्च चूतवृक्षास्तेषां चाधो द्रविणकलशाः ॥ 30 ॥ कथिता भणितं चेदमभिज्ञानं कुर्वेषां शाखासु । ततस्तेन निजवस्त्राञ्चलात्खण्डानि कृत्वा ॥ 31 ॥ बद्धानि तेषां शाखासु ततः पुनरपि तत्र चिचिनीतरोः । छायायामुपविष्टौ ततस्तं पृच्छति स एवम् ॥ 32 ॥ किं नगरमलंकृतं जन्ममहेन त्वया महापुरुष ! / किं पुनरपि पुरमिदानी पवित्रयितव्यं निजपदैः ? ॥ 33 ॥ ततः कथयति तस्य सिद्ध उत्तरदिग्रमणीभाल फलतिलकम् । कनकपुरं नाम्ना तत्र भवोऽहं म्हाभाग्!॥34॥ गन्तव्यं पुनरिदानी सम्मेतगिरौ तीर्थयात्रायै । कतैव्यस्तत्र मया काल: कलितायुःशेषेण ॥ 35 ॥ तस्माद् वत्स ! व्रज स्वगृहं पूरय मणतानां वाञ्छितसुखानि । गृहीत्वेदं द्रव्यं राज्ञे निवेद्य यस्मात् । / 36 ॥ अनुज्ञास्यति तवैतं निधिपो मम मन्त्रशक्त्या । नो भेतव्यं कस्मादपि विलस द्रव्यं यथेच्छम् ॥ 37 ॥ इति भणित्वा स चलितः सड्ढोऽपि गृहं गतः प्रदोषे । ततो भार्यया पृष्टः किमशकुनः कोऽपि संप्राप्तः? ॥ स भणति प्रधानतरो जातः शकुनः प्रिये ! प्रभाते । भविष्यति प्रकट फलार्थस्तस्मात्संप्रति प्रगुणं कुरु ॥ 39 ॥ जिनपूजनोपकरणं तयापि विहितं तथैव शीघ्रमपि । कृत्वा जिनपूजां सोऽपि हि सुप्तः प्रभाते ॥ 40 ॥ कृत्वा जिनवन्दनकृत्यं गृहीत्वोपायनं किमपि । संप्राप्तो नृपपायें निवेदितो नृपतये नत्वा ॥ 41 ॥ सर्वो निधिवृत्तान्तस्तेनाप्यनुज्ञातं निधानं तत् । ततो राज्ञानुज्ञातः प्राप्तो निजमन्दिरे सोऽपि ॥ 42 ॥ Page #136 -------------------------------------------------------------------------- ________________ सढकहा । काऊ सामरिंग विहीए गंतून तत्थ उक्खणइ । सिद्धकहियं निहाणं niyagehe nei to loo ||43|| vittavattha ei gihe पाउलाई पौराई । इति वद्धावणत्थं सयणजणो पुर्ण विसेसेण ॥ 44 ॥ यतः;-- " संपदि सपदि घटन्ते कुतोऽपि संपत्तिसह भुवो लोकाः । वर्षाभूनिवहा इव काले कोलाहलं कृत्वा ॥" तो सो तोसेण तओ पाउललोएण परिगओ पत्तो । चेइयहरम्मि तत्तो विहिणा हवणचण कुणै ॥ 45॥ विच्चै परं दव्वं पुणरत्रि पत्तो गिहम्मि सयणजुओ । भुंजेइ संविभागं काऊणं साहुवग्गस्स ॥46 ॥ अह ते पारो बहारो कहवि दूरदेसेसु । गिहिधम्मे सविसेसं समुज्जमं कुणै सो निच्च ॥ 47 ॥ * अह दिवियं कया इ गहियं तेणं समासओ एवं । दुविहं तिविहेण इओ जोयणपणवीसओ परओ ॥ 48 ॥ हु मासेगं जाव मए गंतव्वं नेय जायकज्जेवि । पुव्विं दिसिव्वए पुण सदसयं चउसुविदिसासु ॥49॥ आसि कथं मोकलयं, कत्तोवि हु निसुणियं इमं तेण । सिरिनयरं par3a कडयं थावरनयराहिवस्स तहिं ॥ 50 ॥ तो नियलेहं लिहिउ पट्टवै नियाण वणियपुत्ताण । निब्भिच्चभिचपासे लिहिर्यं तेणेरिसं तत्थ ॥ 51 ॥ जह इहनगर नरिंदो सञ्चवलेपि एइ संवृढो । सिरिनयरं पर तम्हा पणियं सव्र्व्वपि ठासु ॥ 52 ॥ काऊ गिरिदुग्गे वायव्वं कैदिणे तओ पुणवि । मह लेहे इह पत्ते ववहरियव्वं तव तहिं ॥ 53 ॥ अह लेहवाहगनरो लेहेण समं च चारपुरिसेहिं । अद्धपहेच्चिय पत्तो 'कस्स तुमं' पुच्छिए खुद्धो ॥ 54 ॥ तो थावरनरवणो समपिओ तेहिं लेहजुत्तो सो । लेहं वाइवि तत्तो कुविओ सचिवस्स अप्पे ॥ 55 ॥ 585 कृत्वा सामग्री विधिना गत्वा तत्रोत्खनति । सिद्धकथितं निधानं निजगेहं नयति ततो लोकः ॥ 43 ॥ गृहीताक्षपात्रवस्त्र एति गृहे गायनाः प्रचुराः । आयन्ति वर्धनार्थं स्वजनजनः पुनर्विशेषेण ॥ 44 ॥ ततः स तोषेण तेन गायनलोकेन परिगतः प्राप्तः । चैत्यगृहे ततो विधिना स्नपनार्चनं करोति ॥ 45 ॥ व्ययते प्रचुरं द्रव्यं पुनरपि प्राप्तो गृहे स्वजनयुतः । भुङ्गे संविभागं कुत्वा साधुवर्गस्य ॥ 46 ॥ अथ, तेन प्रारब्धो व्यवहारः कथमपि दूरदेशेषु । गृहिधर्मे सविशेषं समुद्यमं करोति स नित्यम् ॥ 47 ॥ अथ दिग्वतं कदापि हि गृहीतं तेन समासत एवम् । द्विविधं त्रिविधेनेतो योजनपञ्चविंशतितः परतः ॥ 48 ॥ मासमेकं यावन्मया गन्तव्यं नैव जातकार्येऽपि । पूर्व दिग्वते पुनः सार्धशतं चतसृष्वपि दिक्षु ॥ 49 ॥ आसीत्कृतं मुत्कलं, कुतोऽपि हि श्रुतमिदं तेन । श्रीनगरं प्रति कटकं स्थावरनगराधिपस्य तत्र ॥ 50 ॥ ततो निजलेखं लिखित्वा प्रस्थापयति निजेभ्यो वणिक्पुत्रेभ्यः । निभृत्यभृत्यपार्श्वे लिखितं तेनेदृशं तत्र ॥ 51 ॥ यथेहनगरनरेन्द्रः सर्वबलेनाप्येति संव्यूढः । श्रीनगरं प्रति तस्मात्पण्यं सर्वमपि स्थापय ॥ 52 ॥ कृत्वा गिरिदुर्गे स्थातव्यं कतिदिनांस्ततः पुनरपि । मम लेख इह प्राप्ते व्यवहर्त्तव्यं तथैव तत्र ॥ 53 ॥ अथ लेखवाहकनरो लेखेन समं च चारपुरुषैः । अर्धपथ एव प्राप्तः 'कस्य त्वं' पृष्टे क्षुधः ॥ 54 ॥ ततः स्थावरनरपतये समर्पितस्तैलैखयुक्तः सः । लेखं वाचयित्वा ततः कुपितः सचिवायार्पयति ॥ 59 ॥ 1 ग. 'तोऽप्यात्य स 1 Page #137 -------------------------------------------------------------------------- ________________ 586 सुपासनाह - चरिअम्म सोवि हुतं परिभाविय रायाएसेण सद्व्यसमीवे । पट्टवै अंगरक्खे भणइ य बंधिवि तमाह ॥ 56 ॥ तेर्हि अद विहियं आणीओ नरवरस्स पासम्मि । रन्ना तो सो भणिओ रे रे पाविट्ट निकिट ! ॥ 57 ॥ पच्चक्खसत्तु हेरिय ! मह वित्ति तं समग्गमवि तत्थ । जाणावसि लेहेणं मह पुरसिट्ठीवितं हौं ॥ 58 ॥ तानिग्गजोगो तं नवरं मुको सि एकवारं तु । साहम्मिउत्ति काउं नो एवं पुणवि कायव्वं ॥ 59 ॥ पढमकसायवसेणं कयत्थिओ जंसि तंपि खमियव्वं । इय भणिऊणं मुको एत्तो सो नियगिहे पत्तो ॥ 60 ॥ बंधेर्हि पीडिओ सो चिंतै रे जीव ! जाण कज्जम्मि । ऐलोहग्गहघत्थो नियमधुरं चूरसि हयास ! / / पुत्तलताईणं, ते दूरठिया न दुक्ख असंपि । गिव्हंति अहं हद्धी एगो दुहभावणं जाओ ॥ 62 ॥ गुरुनियमभंगतरुकुसुमसंनिह जीव ! ब्ण्ध्न्नाईये। अणुहूयं इह तुमए फलं तु कुमईसु पाविहिसि ॥ 63 ॥ इय चिंततो पत्तो परलोयं पुव्ववद्धआउवसा । नागकुमारसुरेसुं तओ चुओ बहुदुहं सहिउं ॥ 64॥ सिज्झिस्सइ धुयकम्मो, ता भो थेवंपि नियममालिनं । नो कायन्त्रं जम्हा पुणोवि ऐदुल्लहा बोही ॥ ॥ इति द्वितीयशिक्षाव्रते द्वितीयातिचारविपाके सड्ढकथानकं समाप्तम् ॥ सोऽपि हि तं परिभाव्य राजादेशेन सड्ढसमीपे । प्रस्थापयत्यङ्गरक्षान्भणति च बद्ध्वा तमानयत ॥ 56 ॥ तैरपि तथैव विहितमानीतो नरवरस्य पार्श्वे । राज्ञा ततः स भणितो रे रे पापिष्ठ निकृष्ट ! ॥ 57 ॥ प्रत्यक्षशत्रुहेरिक ! मम वृत्तिं त्वं समग्रामपि तत्र । ज्ञापयसि लेखेन मम पुरश्रेष्ठ्यपि त्वं भूत्वा ॥ 58 ॥ तस्मान्निग्रहयोग्यस्त्वं किन्तु मुक्तोऽस्येकवारं तु । साधर्मिक इति कृत्वा नो एवं पुनरपि कर्तव्यम् ॥19॥ प्रथमकषायवशेन कदर्थितो यदसि तदपि क्षन्तव्यम् । इति भणित्वा मुक्त इतः स निजगृहे प्राप्तः ॥ 60 ॥ बन्धैः पीडितः स चिन्तयति रे जीव ! येषां कार्ये । अतिलोभग्रहग्रस्तो नियमधुरं चूर्णयसि हताश ! ॥ 61 ॥ पुत्रकलत्रादीनां, ते दूरस्थिता न दुःखांशमपि । गृह्णन्त्यहं हा धिगेको दुःखभाजनं जातः ॥62 ॥ गुरुनियमभङ्गतकुसुमसंनिभं जीव ! बन्धनादिकम् । अनुभूतमिह त्वया फलं तु कुगतिषु प्राप्स्यसि ॥63 ॥ इति चिन्तयन् प्राप्तः परलोकं पूर्ववद्धायुर्वशात् । नागकुमारसुरेषु ततश्च्युतो बहुदुःखं सोद्वा ॥ 64 ॥ * सेत्स्यति धुतकर्मा, तस्माद्भोः स्तोकमपि नियममालिन्यम् । नो कर्तव्यं यस्मात्पुनरप्यतिदुर्लभो बोधिः ॥ T Page #138 -------------------------------------------------------------------------- ________________ गहिसावगासो सर्द जो करै कासमाईहि । मैजलहिव्व स दुक्खं पावर इहेईपि ऐगरुयं ॥ । 1 ॥ तथाहि ; - इह भर हे रहवत्तं नरं भूरमणिभालतलतिलयं । समरंगणलद्धजसो राया रिउक्किमो तत्थ ॥2॥ अमुच्छिओ य रज्जे जाए जाए सुए सुणेऊण । सो ताणं छिदेई कन्नोहाईणि अंगाई ॥ 3 ॥ किंबहुना तह कुव्व रज्जम्स अजोग्गया जहा हुंति । अविरयसम्मट्ठी मंती तस्मत्थि मैजलही ॥ 4 ॥ मयणसिरीनामाए रन्नो भज्जाए भाणिओ मंती । जह पसिऊणं रक्खसु मह गर्भ निययबुद्धी ॥5॥ परिवन्नं तच्चयणं सचिवेणं सिक्खवित्त एगंते । देवीसमगन्भभवा नियदासी पेसिया तत्थ ॥ 6 ॥ कहकहवि मंतसओ समगं पसवो विणिम्मिओ तेण । देवीए सुओ जाओ इयरीए सुया तओ झति ॥ 7 ॥ त्रिभणिया महलियाए काऊण ताण परिवित्तिं । सेज्जावाले खिविडं दासी सचिवग्गिहे मुक्का ॥8॥ पुत्तसमेया, तत्तो महल्लिया निवइणो कहै एवं । देवीए सुया जाया सौं तं मोणमल्लियै ॥ 9 ॥ हरिविक्कमत्ति नामं वियं पुत्तस्स मंतिगेहम्मि । सियपक्खससहरो इव वड्ढइस कलाहिं कलियतणू ॥ अह कालकवलिए नरवरम्मि हरिविक्कमो निवो त्थ्विओ। सचिवम्मि निहियभारो सोवि हु विलसइ सैच्छाए अह अन्याय केणविभणिओ वसुहाहिवो तुमं एत्थ । नामेण चैव, राया मंती परमत्थओ जम्हा ॥ 12 ॥ सिच्छाइ देइ गिओएस् विलसइ सिच्छाए करै फेंडइ य । सामंताइजणं तह पोसइ नियकोस मुक्कोइ ॥ तो राया परिचित सच्च एसो भणेइ जेण मए । विसयपसत्तेण तया न कया चिंतावि रज्जस्स ॥ 14 ॥ गृहीतदेशावकाशः शब्दं यः करोति कासादिभिः । मतिजलधिरिव स दुःखं प्राप्नोतीहाप्यतिगुरु ॥ 1 ॥ इह भरते रथवृत्तं नगरं भूरमणीभालतलतिलकम् । समराङ्गणलब्धयशा राजा रिपुविक्रमस्तत्र ॥2॥ अतिमूच्छितश्च राज्ये जातानातान्सुतान् श्रुत्वा । स तेषां छिनत्ति कर्णौष्ठादीन्यङ्गानि ॥2॥ किं बहुना तथा करोति राज्यस्यायोग्या यथा भवन्ति । अविरतसम्यग्दृष्टिमन्त्री तस्यास्ति मतिजलधिः ॥ 4 ॥ मदनश्रीनामया राज्ञो भार्यया माणितो मन्त्री । यथा प्रसद्य रक्ष मम गर्भ निजबुद्धयां ॥ 5 ॥ प्रतिपन्नं तद्वचनं सचिवेन शिक्षयित्वैकान्ते । देवीसमगर्भभवा निजदासी प्रेषिता तत्र ॥ 6 ॥ T कथकथमपि मन्त्रवशतः समं प्रसवो विनिर्मितस्तेन । देव्याः सुतो जात इतरस्याः सुता ततो झटिति ॥7॥ सचिवभणितया बुद्ध्या कृत्वा तयोः परिवृत्तिम् । शय्यापाले क्षिप्त्वा दासी सचिवगृहे मुक्ता ॥8॥ पुत्रसमेता, ततो वृद्धा नृपतये कथयत्येवम् । देव्याः सुता जाता श्रुत्वा तद् मौनमालीयते ॥ 9 ॥ हरिविक्रम इति नाम स्थापितं पुत्रस्य मन्त्रिहे । सितपक्षशशधर इव वर्धते स कलाभिः कलिततनुः ॥ 10 ॥ अथ कालकवलिते नरवरे हरिविक्रमो नृपः स्थापितः । सचिव निहितभारः सोऽपि हि विलसति स्वेच्छया ॥ अथान्यदा च केनापि भणितो वसुधाधिपस्त्वमत्र । नाम्नैव, राजा मन्त्री परमार्थतो यस्मात् ॥ 12 ॥ स्वेच्छया ददाति गृह्णाति विलसति स्वेच्छया करोति स्फेटयति । सामन्तादिजनं तथा पोषयति निजकोशमुत्कृष्टम् ॥ ततो राजा परिचिन्तयति सत्यमेष भणति येन मया । विषयप्रसक्तेन तदा न कृता चिन्तापि राज्यस्य ॥ 14 ॥ I Page #139 -------------------------------------------------------------------------- ________________ 588 सुपासनाह-चरिअम्मिता दाऊणं किंचिवि खुद्दाएसं विसेसओ तस्स । तदकरणे तो दंडं सव्वस्सेणं विहिस्सामि ॥ 15 ॥ इय चिंतिऊण रन्ना भणिओ मंती कयन्नुयपुरिसं । दंससु करग्वयं मे अयाणुयं याणुयं च तहा ॥ 16 ॥ अन्नह निच्छयपुव्वं होही तुह मरणमेव जै सरणं । तो मंती नियगेहे पत्तो ऐआउलो हियए ॥ 17 ॥ तस्सत्थि गिहे दुहिया सुजसा नामेण बुद्धिब्ल्क्लिया। पुट्टो तीए सचिवो रहम्मि किं आउलो ताय ! ॥ लक्खिज्जसि अन्ज तुमं, साहै सो तीइ निवसमाइटें । सा भणइ इत्तिएणवि समाउलत्तं न तुह जुत्तं । / एवं दुट्टाएसं पूरिस्समहं निवस्स किंतु तए । परिहरियव्यो एसो तव्वयणं तेण पडिवन्नं ॥ 20 ॥ तत्तो सा गहिऊणं सुणयसितुं रयगदारयसमेयं । संपत्ता निवपासे समग सचिवेग तो रन्ना ॥ 21 ॥ भणिओ मंती किं ते समाणिया पुव्वसंसिया पुरिसा ? / सो आह मज्झ दुहियाए आणिया देव ! चिट्ठति ॥ तो तेणं सा पुट्ठा दंसिवि सुणयं कहेइ से एयं । आहारपिडियादाणमित्तओ मन्नए सुकयं ॥ 23 ॥ चंडालस्सवि पायं, ता पहु! एसो कयन्नुओ नूणं । तं चिय कयग्घसंघस्स सेहरो जेण सचिवेण ॥ 24 ॥ आजम्माओवि तुम बुढि नीओ पयम्मि स्ण्त्थ्विओ। तं चिय हणिउंबंछसि कह न तुम होसि जह भ्न्निओ॥ एस रयओ सुजाणो जम्हा राईए मुणै वत्थाणि । जस्स तणयाणि जाणिउं, अन्नाणी मज्झ पुण ताओ॥ जो इत्तियपि न मुणै अविवेई कन्नदुब्बलो राया। तह तुज्झवि सेवाए विहवं वंछेइ जह भणियं ॥ 27 ॥ "अविवेकिनि यो भूपे कुर्याद् गृद्धिं समृद्धये । गच्छेद् दिगन्तरं मन्ये खमारुह्य समृद्धये ॥ घटवत् परिपूर्णोऽपि विदग्धो रागवानपि । ग्रहीतुं शक्यते केन पार्थिवः कर्णदुर्बलः ? ॥ " . इच्चाइ निसुणिऊणं सविलक्खो भणइ नरवई मंतिं । खमसु महायस! इण्हि जं अवरद्धं मए तुज्झ । / तस्माद्दत्त्वा कञ्चिदपि क्षुद्रादेश विशेषतस्तस्य । तदकरणे ततो दण्डं सर्वस्वेन विधास्यामि ॥ 15 ॥ इति चिन्तयित्वा राज्ञा भणितो मन्त्री कृतज्ञपुरुषम् । दर्शय कृतघ्नं मेऽज्ञायकं ज्ञायकं च तथा ॥ 16 ॥ अन्यथा निश्चयपूर्व भविष्यति तव मरणमेव यदि शरणम् । ततो मन्त्री निजगहे प्राप्तोऽत्याकुलो हृदये । / तस्यास्ति गृहे दुहिता सुयशा नाम्ना बुद्धिवलकलिता । पृष्टस्तया सचिवो रहसि किमाकुलस्तात ! ॥ 18 ॥ लक्ष्यसेऽद्य त्वं, कथयति स तस्यै नृपसमादिष्टम् । सा भणतीयतापि समाकुलत्वं न तव युक्तम् ॥ 19 ॥ एतं दुष्टादेश पूरयिष्याम्यहं नृपस्य किन्तु त्वया । परिहर्तव्य एष तद्वचनं तेन प्रतिपन्नम् ॥ 20 ॥ ततः सा गृहीत्वा शुनकशिशुं रजकदारकसमेतम् । संप्राप्ता नृपपाश्र्वे समं सचिवे न ततो राज्ञा ॥ 21 ॥ भणितो मन्त्री किं त्वया समानीताः पूर्वशंसिताः पुरुषाः ? | स आह मम दुहित्रानीता देव ! तिष्ठन्ति ॥ ततस्तेन सा पृष्टा दर्शयित्वा शुनकं कथयति तस्यैतत् । आहारपिण्डिकादानमात्रतो मन्यते सुकृतम् ॥ 23 ॥ चाण्डालस्यापि प्रायः, तस्मात्प्रभो ! एष कृतज्ञो नूनम् । त्वमेव कृतघ्नसंघस्य शेखरो येन सचिवेन ॥ 24 ॥ आ जन्मनोऽपि त्वं वृद्धिं नीतः पदे संस्थापितः । तमेव हन्तुं वाञ्छसि कथं न त्वं भवसि यथा भणितः ॥ एष रजकः सुज्ञानो यस्माद्रात्रौ जानाति वस्त्राणि । यस्य संबन्धीनि यानि तु, अज्ञानी मम पुनस्तातः ॥ 26 ॥ य इयदपि न जानात्यविवेकी कर्णदुर्बलो राजा । तथा तवापि सेवया विभवं वाञ्छति यथा भणितम् ॥ 27 ॥ Page #140 -------------------------------------------------------------------------- ________________ मिज्ल्हिखा। 586 सचिव आह;__"पाषाणजालकठिनोऽपि गिरिविशालः संभिद्यते प्रतिदिनं वहता जलेन । कर्णोपजापपिशुनैः परिघृष्यमाणः को वा न याति विकृति दृढसौहृदोऽपि ! ॥ तुम्भेहिंवि खमियव्यं जं किंचि मए विख्वमायरियं । नियमुई पडिगाहसु विहवेण समं मह गिहाओ॥ तो रन्ना बाहाए धरिउ सचिवो इमं पुणो भणिओ । नो मुद्दा मुत्तव्वा रज्जंपि हु तुज्झ आयत्तं ॥ 30 ॥ तो उठेउं सचिवो पाए संलग्गिऊण तं भणइ । जावज्जीवं नियमो मह मुद्दाए नरिंदेहि ॥ 31 ॥ ता मुंच ममं सामिय ! समणो होहामि तुह अणुनाए । भणइ निवो न कहंपिहु अणुजाणिस्सामि तं जेन्न्॥ मम आयत्तो देहो तुह तणओ चेव मज्झ कज्जम्मि । विव्वेयव्यो नियमा न अन्नहा, भणइ तो स्चिवो॥33॥ एवं चिय पहु ! जैवि हु खरकम्ममहं तहावि न करिस्सं । इह अत्थे निब्बंधोतुब्भेहिंवि नेय कायव्यो । तो तं निच्छयसारं वयणं सुणिऊण नरवरो भ्न्नि। पालसु सावयधम्मं गिहडिओ चेव तो स्चिवो॥35॥ संपत्तो नियगेहे दुहियासहिओ अहन्नया सोवि । गीयत्थगुरुसमीचे पडिवज्जइणुव्वयाईणि ॥ 36 ॥ पालेइ पैदिणपि हु बीए सिक्खावए विसेसेण । संखिबई दिसिनियमं मंती अह अन्नया एवं ॥ 37 ॥ जह नियगिहाउ बाहिं गंतव्वं नेय अज्ज दिणमझे । कारणवसेण केणै, अह रन्ना तस्स पासम्मि । / पट्टविओ पडिहारो बच्चतेणावि तेण तग्गेहे । दिहो मंती एगतसंठिओ काससन्नाए ॥ 39 ॥ अरिणो पहाणपुरिस हक्कारिवि किंपि मंतयंतो य । सो आगंतूण इहं ई वुत्तंतं कहै रन्नो ॥ 40 ॥ तो कोहग्गिपलित्तो पडिहारं भणइ गच्छ मंतिगिहे । बंधेवि पच्छबाहुं तं आणसु मज्झ पास्म्मि॥41॥ इत्यादि श्रुत्वा सवैलक्ष्यो भणति नरपतिमन्त्रिणम् । क्षमस्व महायशः ! इदानीं यदपराद्धं मया तव ॥ 28 ॥ युष्माभिरपि क्षन्तव्यं यत्किञ्चिन्मया विरूपमाचरितम् । निजमुद्रां प्रतिग्राहय विभवेन समं मम गृहात् ॥ 29 ॥ ततो राज्ञा बाहौ धृत्वा सचिव इदं पुनर्भणितः । नो मुद्रा मोक्सव्या राज्यमपि हि तवायत्तम् ॥ 30 ॥ तत उत्थाय सचिवः पादे संलग्य तं भणति । यावजीवं नियमो मम मुद्राया नरेन्द्र ! इदानीम् ॥ 31 ॥ तस्मान्मुञ्च मां स्वामिन् ! श्रमणो भविष्यामि तवानुज्ञया । भणति नृपो न कथमपि ह्यनुज्ञास्ये त्वां येन । / ममायत्तो देहस्तव संबन्ध्येव मम कार्ये । व्ययितव्यो नियमान्नान्यथा, भणति ततः सचिवः ॥ 33 ॥ एवमेव प्रभो ! यद्यपि हि खरकर्माहं तथापि न करिष्ये । इहाथै निर्बन्धो युष्माभिरपि नैव कर्तव्यः ॥ 34 ॥ ततस्तन्निश्चयसारं वचनं श्रुत्वा नरवरो भणति । पालय श्रावकधर्म गृहस्थित एव ततः सचिवः ॥ 35 ॥ संप्राप्तो निजगेहे दुहितृसहितोऽथान्यदा सोऽपि । गीतार्थगुरुसमीपे प्रतिपद्यतेऽणुव्रतादीनि ॥ 36 ॥ पालयति प्रतिदिनमपि हि द्वितीये शिक्षात्रते विशेषेण । संक्षिपति दिनियमं मन्व्यथान्यदैवम् ॥ 37 ॥ यथा निजगृहाबहिर्गन्तव्यं नैवाद्य दिनमध्ये । कारणवशेन केनापि, अथ राज्ञा तस्य पार्वे ॥ 38 ॥ प्रस्थापितः प्रतिहारो बनतापि तेन तद्गहे । दृष्टो मन्त्र्येकान्तसंस्थितः काससंज्ञया ॥ 39 ॥ अरेः प्रधानपुरुषं हक्कायित्वा किमपि मन्त्रयंश्च । स आगत्येहेति वृत्तान्तं कथयति राज्ञे ॥ 40 ॥ Page #141 -------------------------------------------------------------------------- ________________ 560 सुपासनाह - चरिअम्मि तेणवि तहेव विहियं भणिओ रन्ना तओ इमं मंती । अज्जवि न मुयसि खारं जं मन्नसि मज्झ सत्तुजणं ॥ तह खामिओवि सम्माणिओवि तैया मए सयं चेव । ता किमहं तुह जोग्गो जं जाणसि तं करिज्जासु ॥ पुण मह विस पाणे न हरामि तुज्झ जेण सयं । ते गच्छिहंति नूणं सामिविरुद्धं चरंतस्स ॥44 ॥ इ स नराविस जणणीवि मयणसिरिनामा । तत्थागया रुयंती सौं मंतिस्स बंधाई ॥ 45 ॥ पण वच्छ ! किमेयं मंतिस्स कयत्थणं कुणसि एवं । दुज्जणजणवयणेहिं परमुवयारिस्स सयकालं ॥ 46 ॥ संप पुण सविसेसं धम्मम्मि रओ न मंगुलं कुणै । इयर जणस्सवि एसो नूणं समसत्तमित्तपणो ॥ 47 ॥ किञ्च । अवियारिकण कज्जं सुहमसुहं वा कुणति नहु गरुया । ता दुट्टु कयं तुमए जं बद्धो एस सहसेव ॥48 ॥ किञ्च । सचिदुहियाए तैया कयग्यसिरसेहरो तुमं चेव । कहिओ तं चिय तुमए सच्चवियं इय कुर्णतेण ॥ 49 ॥ इय भणिऊणं देवी बंधे छिदेवि तिक्खछुरियाए । अणुणै मंति सोवि हु भणई मह चेव इह दोसो ॥50 ॥ जेणज्ज भए नियमो गहिओ एवं न गेहमज्झाओ । नीहरियव्वं तत्तो कासियस करेऊ ॥ 51 ॥ आहूओ देवि ! मए सत्तुनरो पुव्वपरिचयवसेण । देसावगासियवए ऐयारो होइ इय विहिए ॥ 52 ॥ तस फलं अणुहूयं मए सयं चैव नत्थि देवस्स । थेवोवि हु इह दोसो इय सुणिवि पसंतरोभरो ॥23॥ रायात्रि खमाई मंति वयणेहिं विषयसारेहिं । मंतीवि जाइ गेहे सुहासणेण निवाणाए ॥ 54 ॥ ततः क्रोधाग्निप्रदीप्तः प्रतिहारं भणति गच्छ मन्त्रिगृहे । बद्ध्वा पश्चाद्वाहुतमानय मम पार्श्वे ॥ 41 ॥ तेनापि तथैव विहितं भणितो राज्ञा तत इदं मन्त्री । अद्यापि न मुञ्चसि क्षारं यन्मन्यसे मम शत्रुजनम् ॥ तथा क्षमितोऽपि सम्मानितोऽपि तदा मया स्वयमेव । तस्मात्किमहं तव योग्यो यज्जानासि तत्कुर्याः ॥ 43 ॥ मुञ्च पुनर्मम विषयं प्राणान्न हरामि तव येन स्वयम् । ते गमिष्यन्ति नूनं स्वामिविरुद्धं चरतः । / 44॥ इति प्रभणतो नराधिपस्य जनन्यपि मदनश्रीनामा । तत्रागता रुदती श्रुत्वा मन्त्रिणो बन्धादि ॥ 45 ॥ प्रभणति वत्स ! किमेतन्मन्त्रिणः कदर्थनं करोष्वेवम् । दुर्जनजनवचनैः परमोपकारिणः सदाकालम् ॥ 46 ॥ संप्रति पुनः सविशेषं धर्मं रतो नानिष्टं करोति । इतरजनस्याप्येष नूनं समशत्रु मित्त्रमनाः ॥ 47 ॥ विचार्य कार्य शुभमशुभं वा कुर्वन्ति न खलु गुरवः । तस्माद् दुष्ठु कृतं त्वया यद्वद्ध एष सहसैव ॥ 48 ॥ सचिवदुहित्रा तदा कृतघ्नशिरः शेखरस्त्वमेव । कथितस्तदेव त्वया सत्यापितमिति कुर्वता ॥ 49 ॥ इति भणित्वा देवीबन्धान् छित्त्वा तीक्ष्णचरिकया । अनुनयति मन्त्रिणं सोऽपि हि भणति ममैवेह दोषः ॥ येनाद्य मया नियमो गृहीत एवं न गेहमध्यात् । निस्सर्तव्यं ततः कासितशब्दं कृत्वा ॥ 51 ॥ आहूतो देवि ! मया शत्रुनरः पूर्वपरिचयवशेन । देशावका शिकवतेऽतिचारो भवतीति विहिते ॥ 52 ॥ तस्य फलमनुभूतं मया स्वयमेव नास्ति देवस्य । स्तोकोऽपि खल्विह दोष इति श्रुत्वा प्रशान्तरोपभरः ॥ राजापि क्षमयति मन्त्रिणं वचनैर्विनयसारेः । मन्त्र्यपि याति गेहे सुखासनेन नृपाज्ञया ॥14॥ Page #142 -------------------------------------------------------------------------- ________________ मैजलहिकहा । 51 सो कोत्रि महंत जरो जाओ से बंधपीडियंगस्स । तैयदिणम्मि विमुको पाणेहिं जेण सो सहसा ॥55 ॥ तत्तो सो सोहम्मे अप्पिड्ढियसुरवरो सप्पन्नो । तम्हा चुओ विदेहे सिज्झिस्सइ तैयमस्मि ॥ 56 ॥ ॥ इति द्वितीयशिक्षाव्रते तृतीयातिचारविपाके मतिजलधिमन्त्रिकथानकं समाप्तम् ॥ स कोऽपि महाज्वरो जातस्तस्य बन्धपीडिताङ्गस्य । तृतीयदिने विमुक्तः प्राणैर्येन स सहसा ॥ 95 ॥ ततः स सौधर्मेऽल्पर्द्धिकसुरवरः समुत्पन्नः । तस्माच्युतो विदेहे सेत्स्यति तृतीयजन्मनि ॥ 16 ॥ Page #143 -------------------------------------------------------------------------- ________________ कज्जवसेणं दूरट्टियस्स दंसेइ जो उ अप्पाणं । गहियदेसावगासो कण्हुव्व लहेइ सो दुक्ख ॥ 1 ॥ tathAhi;puramatthi माणखेडं छक्खंडधराए धरियगुरुसोहं । परिभवियसयलरिउचक्कविक्कमो विक्कमाइचो ॥ 2 ॥ तं पालै सव्वकलाण पारगो तस्स पणइणी पउमा । ताणं विक्कमसेणो तणओ विणयाइगुणभवणं ॥ 3 ॥ अह कण्हमित्तसहिओ गओ गइंदम्मि सो स्मारुहिउण्। नंदणवणाभिरामे आरामे जणियजणकामे ॥ 4 ॥ तत्थ पुरिसेण केणवि भणिओ जह कुमर! भारियाए समं । रयणीए केलिहरए सुत्तो हं जाव चिट्ठामि ॥ कंकेल्लिपायवाओ उत्तरिऊण मऊरपोएण । महभज्जागीवाओ अवहरिया रयणमालत्ति ॥ 6 ॥ मझ नियंतस्स तओ पुणरवि पत्तो स तम्मि रुक्खम्मि । मुक्को मएविवाणो तस्स तओ सोवि मह ल्ग्गो॥ सो पुण चिट्ठइ तत्थवि तड्डवियसिंहंडमंडियकुडग्गो । नवि तस्स किंचि पहबै न भयं कस्सावि तस्सत्थि । ता काऊण पसायं आगंतूणं खणं पलोएसु । तं पक्विं तो कुमरो पत्तो तत्थेव तं नियै ॥ 9 ॥ पुच्छइ य विम्हियमणो भो भो तं कीस नच्चसि मूर्!|सो भणइ कुमर ! तोसेण सो पुणो सुणसु जह जाओ। अहमासि रायपुत्तो रट्टउडो खुडियसीललंकारो । तो एगा सिटिसुया संघडिया मज्झ रूवड्ढा ॥ 11 ॥ तं हरिउमहं चलिओ समगं सत्थेग सिंधुदेसम्मि । सत्थे जयेण जंते सा मंदगई विसालच्छी ॥ 12 ॥ सत्थाणुमग्गलग्गा गच्छंती सह मए तओ सत्थे । दुरंतरिए दोनिवि परिसंताई पहसमेण ॥ 13 / / पच्छा चेव ठियाई मग्गं मोत्तृण निब्भयत्ताओ । रयणीए पढमपहरम्मि रमिरं सुत्ताई, इत्तो य ॥ 14 ॥ कार्यवशेन दूरस्थिताय दर्शयति यस्त्वात्मानम् । गृहीतदेशावकाशः कृष्ण इव लभते स दुःखम् ॥ 1 ॥ पुरमस्ति मानखेटं षटखण्डधरायां धृतगुरुशोभम् । परिभूतसकलरिपुचक्रविक्रमो विक्रमादित्यः ॥ 2 ॥ तत्पालयति सर्वकलानां पारगस्तस्य प्रणयिनी पद्मा । तयोविक्रमसेनस्तनयो विनयादिगुणभवनम् ॥ 3 ॥ अथ कृष्णमित्त्रसहितो गतो गजेन्द्रे स समारुह्य । नन्दनवनाभिराम आरामे जनितजनकामे ॥ 4 ॥ तत्र पुरुषेण केनापि भणितो यथा कुमार ! भार्यया समम् । रजन्यां कदलीगृहे सुप्तोऽहं यावत्तिष्ठामि ॥ 5 ॥ ककेल्लिपादपादुत्तीर्य मयूरपोतेन । मद्भार्याग्रीवातोऽपहृता रत्नमालेति ॥ 6 ॥ माय पश्यति ततः पुनरपि प्राप्तः स तस्मिन् वृक्षे । मुक्तो मयापि बाणस्तस्य ततः सोऽपि मम लग्नः ॥ 7 ॥ स पुनस्तिष्ठति तत्रापि ततशिखण्डमण्डितकुटाग्रः । नैव तस्य किञ्चित्प्रभवति न भयं कस्यापि तस्यास्ति । तस्मात्कृत्वा प्रसादमागत्य क्षणं प्रलोकस्व । तं पक्षिणं ततः कुमारः प्राप्तस्तत्रैव तं पश्यति ॥ 9 ॥ पृच्छति च विस्मितमना भो भोस्त्वं कस्मान्नृत्यसि मयूर! / स भणति कुमार ! तोषेण स पुनः शृणु यथा जातः ॥ अहमासं राजपुत्रो राष्ट्रकूटः खण्डितशीलालंकारः । तत एका श्रेष्ठिसुता संघटिता मया रूपाट्या ॥ 11 ॥ तां हृत्वाऽहं चलितः समं सार्थेन सिन्धुदेशे । सार्थे जवेन याति सा मन्दगतिविशालाक्षी ॥ 12 ॥ सार्थानुमागलग्ना गच्छन्ती सह मया ततः सार्थे । दूरान्तरिते द्वावपि परिश्रान्तौ पथिश्रमेण ॥ 13 ॥ पश्चादेव स्थितौ मार्ग मुक्त्वा निर्भयत्वात् । रजन्यां प्रथमप्रहरे रत्वा सुप्तौ, इतश्च ॥ 14 ॥ Page #144 -------------------------------------------------------------------------- ________________ कण्ह खा। रयणीए चरिमजामम्मि कहवि एमेव जग्गियम्मि मए । नो सा दिट्ठा निउणं सव्वस्थ गवेसियावितहिं । / तो चिंतियं मए इय जै सा पच्छामुहा गया वलिउं । पियराइं सुमरेउं तो तीए न सुंदरं विहियं ॥ 16 ॥ मग्गम्मि दुदृसत्ता हणिहंति इमं विचिंतिऊण मए । अरुणोदयवेलाए तप्पयति नियंतेण ॥ 17 ॥ ऐसिग्धवग्यपयपंतिदसणा जाणियं जहा हणिया । वग्घेण निग्घिणेणं मह भजा तो गओ सत्थे ॥ 18 ॥ सत्थाहिवस्त कहिउं तं वुत्तंतं इमं च सो भणिओ । जाब अहं तस्सुद्धिं लहेमि ता इत्थ ठाएह ॥ 19 ॥ तेणवि तं पडिवन्न दिन्ना य सहाइणो पवरसुहडा । तो तेहिं सह गएणं वग्यो दिट्टो मए सुत्तो ॥ 20 ॥ तह वालाबाहुजुयं वरंगुलीयं सकडगकेऊरं । उत्तत्तकणयसंकलियकलियमह तीए नूरजुयं ॥ 21 ॥ रयणावली य एसा दिहा तस्सेव संनिहाणम्मि । तो हकिओ मए सो तित्तो तप्पिसियमसिऊण ॥ 22 ॥ रेरे लिट्टिय ! लोट्टसि अज्जवि धरणीए निहणि बाल्ण्। तुह पिट्टाओ कड्डेमि नूण कंदोट्टदलनयणिं ॥ 23 ॥ तमसुयपुव्वं वयण सुणिउं वग्यो समुढिओ झत्ति । फोडतो इव बंभंडमंडवं गज्जियरवेण ॥ 24 ॥ कंपावितो य अतुच्छपुच्छाच्छोडणाहिं भूवीठं । सजियकमो कमेणं कयंतकप्पो गरुयदप्पो ॥ 25 ॥ पडिओ मज्झुवरि तो मएवि तिक्खयरखयरकीलेण । वामकरग्गठिएणं विद्धा जीहा saudRuDA ॥ 26 // दाहिणकरहियाए छुरियाए आहओ य सो उयरे । तो तक्खणेण मुक्को पाणेहि सो, इओ य मए ॥ 27 ॥ बालादेहावयवे गहिऊणं कडगकुंडलाइंपि । खुरधरियवग्यदेहो पत्तो सत्याहिवसमीवं ॥ 28 ॥ भणिओ इमं मए सो रयणउरे रयणसंचओ सित्त्त्थी। तन्मज्जा देवसिरी जणणी एईए रमणीए ॥ 29 ॥ रजन्यां चरमयामे कथमप्येवमेव जागृतेन मया । नो सा दृष्टा निपुणं सर्वत्र गवेषितापि तत्र ॥ 15 ॥ ततश्चिन्तितं मयेति यदि सा पश्चान्मुखा गता वलित्वा । पितरौ स्मृत्वा ततस्तया न सुन्दरं विहितम् ॥ 16 ॥ मार्गे दुष्टसत्त्वा हनियन्तीमां विचिन्त्य मया । अरुणोदयवेलायां तत्पदपड्रिं पश्यता ॥ 17 ॥ अतिशीघ्रव्याघ्रपदपतिदर्शनाज्ज्ञातं यथा हता । व्याघ्रण निघूणेन मम भार्या ततो गतः सार्थे ॥ 18 ॥ सार्थाधिपाय कथयित्वा तं वृत्तान्तमिदं च स भणितः । यावदहं तच्छुद्धिं लभे तावदत्र तिष्ठ ॥ 19 ॥ तेनापि तत् प्रतिपन्नं दत्ताश्च सहायाः प्रवरसुभटाः । ततस्तैः सह गतेन व्याघ्रो दृष्टो मया सुप्तः ॥ 20 ॥ तथा बालाबाहुयुगं वराङ्गुलीयं सकटककेयूरम् । उत्तप्तकनकशृङ्खलाकलितमथ तस्या नूपुरयुगम् ॥ 21 ॥ रत्नावली चैषा दृष्टा तस्यैव संनिधाने । ततः शब्दितो मया स तृप्तस्तत्पिशितमशित्वा ॥ 22 ॥ रेरे लम्पट ! लोठस्यद्यापि धरण्यां निहत्य बालाम् । तवोदरात्कृषामि नूनमुत्पलदलनयनाम् ॥ 23 ॥ तदश्रुतपूर्व वचनं श्रुत्वा व्याघ्रः समुत्थितो झटिति । स्फोटयन्निव ब्रह्माण्डमण्डपं गर्जितरवेण ॥ 24 ॥ कम्पयंश्चातुच्छपुच्छाच्छोटनाभिभूपीठम् । सज्जितक्रमः क्रमेण कृतान्तकल्पो गुरुदर्पः ॥ 25 ॥ पतितो ममोपरि ततो मयापि तीक्ष्णतरखादरकालेन । वामकराग्रस्थितेन विद्धा जिहा सौष्ठपुटा ॥ 26 ॥ दक्षिणकरस्थितया क्षुरिकयाऽऽहतश्च स उदरे । ततस्तत्क्षणेन मुक्तः प्राणैः सः, इतश्च मया ॥ 27 ॥ बालादेहावयवान् गृहीत्वा कटक कुण्डलाद्यपि । क्षुरधृतव्याघ्रदेहः प्राप्तः सार्थाधिपसमीपम् ॥ 28 ॥ Page #145 -------------------------------------------------------------------------- ________________ 564 सुपासनाह-चरिअम्मितीइ इमं आभरणं अपिज्जसु निच्छएण गंतूग । साहिज्जसु जहदिळे मज्झ पसायं विहेऊण ॥ 30 ॥ एएहिं अवयवेहि सममेव चियाए जलियजलणाए । अप्पाणयहं खिविउं पियाए मग्गेण गच्छिस्सं ॥ 31 ॥ खमियव्वं मह सव्वं तुमए तह मज्झ सयणबग्गस्स । कहियब्बो बुत्ततो एसो मह खामणाए समं ॥ 32 ॥ सत्याहिवेण भणियं लोयव्यवहारधम्मवज्झमिणं । जं महिलाए सद्धिं जलणपवसं समायरसि ॥ 33 ॥ महिला पुरिसेण समं मरेइ इय ताव लोयववहारो । भणियं मएवि नेहो पायं पुरिसाण नो जम्हा ॥ 34 ॥ छुहियाण भोयणम्भिव राओ रमणीसु होइ पुरिसाण । नेहो पुण विरलाणं जो मरणतेवि निवडै ॥ 35 ॥ तण्हाणुगया बप्पीहयावि बहुसो पियं पिय विति । इच्चाइ पलविऊण रक्ष्यचियाए लहु पविटो ॥ 36 ॥ सह महिलावयवेहिं मरिऊणं वंतरो अहं जाओ । कीलतो इह पत्तो सत्याहिबईवि सकलत्तो ॥ 37 ॥ तस्स य कलत्तवच्छत्थलम्मि रयणावली निया दिट्ठा । तसणेण नाणोवओगओ जाणियं झत्ति ॥ 38 ॥ पुबुत्तं सव्वंपि हु हरिया रयणावली मए कुमर ! / काऊण मोररूवं तो हरिसो मज्झ स्ण्जाओ॥39॥ जै पत्तियह न मज्झं ता इत्तो केवलीवि चिठेइ । उज्जाणावरभागे सहयारतरुस्स हेडम्मि ॥ 40 ॥ तं पुच्छह मह चरियं तो कुमरो कण्हमित्तपरिकलिओ । सकलत्तपुरिसजुत्तो गहियमऊरो तहिं पत्तो ॥ वंदेवि केवलिं सो उवविठ्ठो समुचियम्मि ठाणम्मि । तो पत्थावे कुमरो पुच्छइ तं केवलिं एवं ॥ 42 ॥ भयवं ! एस स मऊरो पुत्वभवं केरिसो कहिं हुण्तो। कि विहियं सुहमसुहं साहसु पसिऊण मह इन्हेइं । भणित इदं मया स रत्नपुरे रत्नसंचयः श्रेष्ठी । तद्भार्या देवश्रीर्जनन्येतस्या रमण्याः ॥ 29 ॥ तस्या इदमाभरणमर्पय निश्चयेन गत्वा । कथय यथादृष्ट माय प्रसादं विधाय ॥ 30 ॥ एतैरवयवैः सममेव चितायां ज्वलितज्वलनायाम् । आत्मानमहं क्षिप्त्वा प्रियाया मार्गेण गमिष्यामि ॥ 21 ॥ क्षमितव्यं मम सर्वं त्वया तथा मम स्वजनवर्गाय । कथयितव्यो वृत्तान्त एष मम क्षामणया समम् ॥ 32 ॥ सार्थाधिपेन भाणतं लोकव्यवहारधर्मवाद्यमिदम् । यद् महिलया साधं ज्वलनप्रवेशं समाचरसि ॥ 33 ॥ महिला पुरुषेण समं म्रियत इति तावल्लोकव्यवहारः । भणितं मयापि स्नेहः प्रायः पुरुषाणां नो यस्मात् ॥ क्षुधितानां भोजन इघ रागो रमणीषु भवति पुरुषाणाम् । स्नेहः पुनर्विरलानां यो मरणान्तेऽपि निर्वर्तते ॥ 35 ॥ तृष्णानुगता बप्पीहा अपि बहुशः प्रियं प्रियं ब्रुवन्ति । इत्यादि प्रलप्य रचितचितायां लघु प्रविष्टः ॥ 36 ॥ सह महिलावयवैर्मृत्वा व्यन्तरोऽहं जातः । क्रीडनिह प्राप्तः सार्थाधिपतिरपि सकलत्रः ॥ 37 ॥ तस्य च कलत्रवक्षःस्थले रत्नावली निजा दृष्टा । तदर्शनेन ज्ञानोपयोगतो ज्ञातं झटिति ॥ 38 ॥ पूर्वोक्तं सर्वमपि हि हृता रत्नावली मया कुमार ! / कृत्वा मयूररूपं ततो हो मम संजातः ॥ 39 ॥ यदि प्रतीया न मां तदेतः केवल्यपि तिष्ठति । उद्यानावरभागे सहकारतरोरधः ॥ 40 ॥ तं पृच्छत मम चरितं ततः कुमारः कृष्णमित्त्रपरिकलितः । सकलत्रपुरुषयुक्तो गृहीतमयूरस्तत्र प्राप्तः ॥ 41 ॥ वन्दित्वा केवलिनं स उपविष्टः समुचितस्थाने । ततः प्रस्तावे कुमारः पृच्छति तं केवलिनमेवम् ॥ 42 ॥ भगवन् ! एष स मयूरः पूर्वभवे कीदृशः कुत्राभूत् । किं विहितं शुभमशुभं कथय प्रसद्य ममेदानीम् ॥ 43 ॥ Page #146 -------------------------------------------------------------------------- ________________ knnhkhaa| केवलिणा कहियं सव्वंपि तहेव जह मऊरेण । कुमरपडिवोहणत्थं अहिययरं इत्तियपि जहा ॥ 44 ॥ तुहमज्झवसंतीए तीए बालाए आगया निदा । तो सा बग्घेण हया उत्पन्ना तिरियजाईए ॥ 45 / / कुमरेणं भणिय मुणिपुंगव ! रइसुहमज्झवसणंपि । किं इयफलयं जायै, तो नाणी कहह तस्स इमं । / हमज्झवसंतो सुत्तो अह मरै कहवि तो जीवो । ऐदुग्गदुग्गईए गच्छइ गुणगामजुत्तोवि । / 47 ॥ चाइदेसणं निसुणिऊण कुमरो दुवालसविहंपि । पडिवज्जइ गिहिधम्मं जुत्तो मित्तेण कण्हेण ॥ 48 ॥ सुरोवि गिण्हइ सम्मत्तं रयणमालिंय खिविउं । कुमरस्स कंठदेसे नमिय मुणि तो गया ठाणं ॥ 49 ॥ से करेइ धम्मं सकण्हमित्तो सयावि उवउत्तो । देसवगासिए अह गहिओ कण्हेण इय नियमो ॥ 50 ॥ पोसहप्तालाए बहिं मए ता न अज्ज गंतव्वं । जाव दिवसावसाणं, अह तत्थ समागओ पुरिसो॥51॥ रस्स संतिओ कुणै बहुविहे 'कण्ह कण्ह' इय सदे । पोसहसालदुवारे पिहियम्मि उच्ठाणम्मि ॥ 52 ॥ णं सो दसइ अप्पाणं तस्स विहियमोणोवि । तदसणेण तेणं पोसहसालाकवाडाई ॥ 53 ॥ . गाडियाई, उघाडिऊण पत्तो य कण्हपासस्मि । अमरमणियाई साहै जा ताव कुओवि विहरतो । / / कण्हसयास बंदी साहसियहसियबलबुद्धी । धरिउं बाहाए तयं छुरियं दंसेइ भणई य ॥ 55 ॥ मुक्खिओ अहं तो वियरसु कणयस्स दस सहस्साई । कुमरपुरिसेण बाहिं ठाऊण कया तओ बुबा । / लेओ पौरो लोओ कुमरोनि समागओ तो तेण । थंमेण समं बद्धो कण्हो गाढं तओ छरियं ॥ 57 ॥ कहिऊण थको सो बंदी, भणइ तं तओ कुमरो । मुंचसु मह मित्तमिमं जं मग्गसि तं पयच्छिस्सं ॥ : केवलिना कथितं सर्वमपि तथैव यथा मयूरेण । कुमारप्रतिबोधनार्थमधिकतरमियदपि यथा ॥ 44 ॥ सुखमध्यवस्यन्त्यास्तस्या बालाया आगता निद्रा । ततः सा व्याघेण हतोत्पन्ना तिर्यग्जातौ ॥ 45 ॥ : कुमारेण भणितं मुनिपुङ्गव ! रतिसुखाध्यवसानमपि । किमितिफलकं जायते, ततो ज्ञानी कथयति तस्येदम् ॥ सुखमध्यवस्यन् सुप्तो यदि म्रियते कथमपि ततो जीवः । अतिदुर्गदुर्गतौ गच्छति गुणग्रामयुक्तोऽपि ॥ 47 ॥ दिदेशनां श्रुत्वा कुमारो द्वादशविधमपि । प्रतिपद्यते गृहिधर्म युक्तो मित्त्रेण कृष्णेन ॥ 48 ॥ सुरोऽपि गृह्णाति सम्यक्त्वं रत्नमालां क्षिप्त्वा । कुमारस्य कण्ठदेशे नत्वा मुनिं ततो गताः स्थानम् । / परः करोति धर्म सकृष्णामित्त्रः सदाप्युपयुक्तः । देशावकाशिकेऽथ गृहीतः कृष्णेनेति नियमः ॥ 10 ॥ / पौषधशालाया बहिर्मया तावन्नाद्य गन्तव्यम् । यावदिवसावसानं, अथ तत्र समागतः पुरुषः ॥ 11 ॥ परस्य सत्कः करोति बहुविधान् 'कृष्ण कृष्ण' इति शब्दान् । पौषधशालाद्वारे पिहित उच्चस्थाने ॥ 52 ॥ त्वा स दर्शयत आत्मानं तस्मै विहितमौनोऽपि । तदर्शनेन तेन पौषधशालाकपाटानि ॥ 53 ॥ टतानि, उद्घाट्य प्राप्तश्च कृष्णपार्थे । कुमारभाणतानि कथयति यावत्तावत्कुतोऽपि विहरन् ॥ 54 ॥ :: कृष्णसकाशे बन्दी साहसिकहसितबलबुद्धिः । धृत्वा बाहौ तां शुरिकां दर्शयति भणति च ॥ 15 ॥ बुमुक्षिताऽहं ततो वितर कनकस्य दश सहस्राणि । कुमारपुरुषेण बहिः स्थित्वा कृता ततो बुम्बा ॥ 56 ॥ लतः प्रचुरो लोकः कुमारोऽपि समागतस्तेन । स्तम्भेन समं बद्धः कृष्णो गाढं ततः क्षुरिकाम् ॥ 17 ॥ Page #147 -------------------------------------------------------------------------- ________________ 566 सुपासनाह - चरिश्रमि तो ते भीएणं पासत्ययदस सहस्सदम्माई । अभएण समं चिय मग्गियाई कुमरेण दिन्नाई ॥59 ॥ तो बंदी कुमरकरे लग्गेउं निग्गओ पुरस्स वहिं । पच्छा पच्छाहुत्तं कुमरं नमिउं विसज्जेइ ॥60 ॥ कन्होवि रुहिरभरिओ गाढं बंधेहि पीडिओ संतो । तत्थेव ठिओ एवं परिभावंतो भवसरूवं ॥ 61 ॥ "जन्म मरणाय नियतं बन्धुर्दुः खाय धनमनिर्वृतये । तन्नास्ति यन्न विपदे तथापि लोको निरालोकः ॥ घनापायः कायः प्रकृतिचपला श्रीरपि खला, महाभोगा रोगाः कुवलयदृशः सर्पसदृशः । 1 गृहावेशः क्लेशः प्रणयिषु सुखं स्थैर्यविमुखं, यमः स्वैरी वैरी तदपि न हितं कर्म विहितम् ॥ " दिसिवयकलंक तरुणो कुसुममिण जं इहेव इय दुक्खं । फलमडलं परलोए कुगैगयस्सेवमह होही ॥ 62 ॥ इच्चा भावणाए दिनसेसं गमिय नियघरे पत्तो । दाहजरेण गहिओ मओ य तइए दिणे तत्तो ॥63 ॥ उपन्नो जोइसिओ देवो चइउं तओ य तैयम्मि । जम्मम्मि मोक्खसोक्खं धुयकम्मो पाविही नूणं ॥ 64 ॥ विकमसेणकुमारो कमेण चरण सुनिम्मलं लहिउं । उप्पन्नविमलनाणो सिद्धो निक्षुणियकम्ममलो ॥65॥ ॥ इति द्वितीयशिक्षावतातिचारविपाके कृष्णकथानकं समाप्तम् ॥ आकॢप्य स्थितः स बन्दी, भणति तं ततः कुमारः । मुञ्च मम मित्त्रमिदं यन्मार्गयसि तत्प्रयस्यामि ॥ 18 ॥ ततस्तेन भीतेन पार्श्वस्थदशसहसूद्रम्माणि । अभयेन सममेव मार्गितानि कुमारेण दत्तानि ॥ 59 ॥ ततो बन्दी कुमारकरे लगित्वा निर्गतः पुराद् बहिः । पश्चात्पश्चान्मुखं कुमारं नत्वा विसृजति ॥ 60 ॥ कृष्णोऽपि रुंधिरभृतो गाढं बन्धैः पीडितः सन् । तत्रैव स्थित एवं परिभावयन् भवस्वरूपम् ॥ 61 ॥ दिग्व्रतकलङ्कतरोः कुसुममिदं यदिहैवेति दुःखम् । फलमतुलं परलोके कुगतिगतस्यैव मम भविष्यति ॥ 62 ॥ इत्यादिभावनया दिनशेषं गमयित्वा निजगृहे प्राप्तः । दाहज्वरेण गृहीतो मृतश्च तृतीये दिने ततः ॥ 63 ॥ उत्पन्नो ज्योतिषिको देवश्च्युत्वा ततश्च तृतीये । जन्मनि मोक्षसौख्यं धुतकर्मा प्राप्स्यति नूनम् ॥ 64 ॥ विक्रमसेनकुमारः क्रमेण चरणं सुनिर्मलं लब्ध्वा । उत्पन्नविमलज्ञानः सिद्धो निर्धूतकर्ममलः ॥ 65 ॥ Page #148 -------------------------------------------------------------------------- ________________ गहियाबासो खिविऊण परस्स क्क्क्राईये। जो अप्पं जाणवै स लहै सोमोन्य दुक्खाई ॥ 1 ॥ तथाहि; भोगौरं अस्थि पुरं गुरुभोगितत्र बहुविसंनिवासं । निम्मलमणिकरपसरं दुरसणपरिवज्जियं किंतु ॥2॥ तत्थासि सोमनामो सिद्धी सोमव्व सुयणकुमुयाण । भज्जा अगंगसेणा अणगघरिणिव्व तस्सासि ॥ 3 ॥ ताणं च परोपरपी नित्र्मरं विषय सोक्खनिरयाणं । अकलिपदुहाण कालो वोलै दोगुंदगाणंव ॥ 4 ॥ अह अन्नया पसूया तम्भज्जा तीए कन्नया जाया । समए अगंगसुंदरी नामपि पट्टियं तीसे ॥5॥ free निम्मेर परमसुंदरद लिय्रिद्या। कहकहवि पयतेणं विहिणावि विणिमिया मन्ने ॥ 6 ॥ किंतु अदूवा सा दिदिभावि कुण न हु कोइ । नय कोविवरै बरई पियरेहिं दिज्जमानंपि ॥7॥ मयणानलपज्जलिया परपुरिसे पैदिपि पत्थती । पुन्नालित्ति भणिज्जइ तत्तो सा नयरलोएण ॥ 8 ॥ . तं सौं दूमिज्जइ हसियै सहिपाहि लज्जए अहिये । सोहग्गम गिरा सा पूयै हेरवल्लढाईयं ॥ 9 ॥ सोहगंजणसोहग्गगुलियतिलयाइयं च विरै । पियकारियधूवेहि धूवेई अपणो देहं ॥ 10 ॥ तह कामदेव झा जब य तिपुरविज्जाई । तहवि हु उब्वियणिज्जा जायै सा पुरिसवगस्त ॥ 11 ॥ आइन्नाई पिराई तीए पुच्छति दिव्वदेवनं । नेमित्तियंपि दंसंति तह य बहुमतवाईण ॥ 12 ॥ कुलदेवयाण पूयं तह विविहोवाइयाई इच्छंति । देवव्हवणाइएहिं न्हायंति तहोसहीहिंपि ॥ 13 ॥ किं बहुणा, गृहीतदेशावकाशः क्षिप्त्वा परस्मै कर्करादिकम् । य आत्मानं ज्ञापयति स लभते सोम इव दुःखानि ॥ 1 ॥ भोगपुरमस्ति पुरं गुरुभोगितनुरिव बहुवृ (वि) षनिवासम् । निर्मलमणिकरप्रप्तरं द्विरसनपरिवर्जितं किन्तु ॥ तत्रासीत्सोमनामा श्रेष्ठी सोम इव स्वजनकुमुदानाम् । भार्याऽनङ्गसेनाऽनङ्गगृहिणीव तस्यासीत् ॥ 3 ॥ तयोश्च परस्परप्रीतिनिर्भरं विषय सौख्यनिरतयोः । अकालतदुःखयोः कालो गच्छति दौगुन्दकयोरिव ॥ 4 ॥ अथान्यदा प्रसूता तद्भार्या तस्याः कन्यका जाता । समयेऽनङ्गसुन्दरी नामापि प्रतिष्ठितं तस्याः ॥ 5 ॥ निरुपमरूपा निर्मर्यादपरम सौन्दर्य दलितरतिदर्पा । कथं कथमपि प्रयत्नेन विधिनापि विनिर्मिता मन्ये ॥6॥ किन्त्वतिदुर्भगा सा दृष्ट्यभ्यासेऽपि करोति नहि कश्चित् । न च कोऽपि वृणुते वराकीं पितृभ्यां दीयमानामपि ॥ मदनानलप्रज्वलिता परपुरुषान्प्रतिदिनमपि प्रार्थयमाना । असतीति भण्यते ततः सा नगरलोकेन ॥ 8 ॥ तत् श्रुत्वा दूयते हस्ते सखीभिर्लज्जतेऽधिकम् । सौभाग्यमार्गयित्री सा पूजयति हरबल्लभादिकम् ॥ 9 ॥ सौभाग्याज्ञ्जनसौभाग्यगुडिकातिलकादिकं च विरचयति । प्रियकारिधूपेधूपयत्यात्मनो देहम् ॥ 10 ॥ तथा कामदेवमन्त्रं ध्यायति जपति च त्रिपुराविद्यादि । तथापि ह्युद्वेजनीया जायते सा पुरुषवर्गस्य ॥ 11 ॥ आदीर्णौ पितरौ तस्याः पृच्छतो दिव्यदैवज्ञम् । नैमित्तिकमपि दर्शयतस्तथा च बहुमन्त्रवादिभ्यः ॥ 12 ॥ कुलदेवतानां पूजां तथा विविधोपयाचितानीच्छतः । देवस्नपनादिभिः स्नातस्तथइअउषधीभिरपि ॥ 13 ॥ 1 ga. to ceTi Page #149 -------------------------------------------------------------------------- ________________ 518 सुपासनाह-चरिअस्मिजं किंपि कोवि साहै तज्जणयाइं कुणंति तं सव्वं । तंतगयं मंतगयं पौरं दव्वक्वयं काउं ॥ 14 ॥ तहवि हु दिट्ठी न रमै नराण नवजुब्बणाणवि कयावि । तदेहे भमराणव सुकुसुमिए किंसुयवम्मि । अह पत्ता तम्मि पुरे गुरुणो चउनाणिणो कयावि तओ । सो सोमचंदसिट्ठी दुहियाए संजुओ गंतुं ॥ वंदै गुरुभत्तीए पयकमलं तस्स मूरिणो समए । पुच्छइ किं मह दुहियं परिणेउं नेच्छए कोवि ? ॥ भणइ गुरू पुवकयं कम्मं एईए संपयमुइन् । सिट्ठी भणइ कहं पिव तो सूरी साहए एवं ॥ 18 ॥ ___पुरमत्थि पुहइठाणंधणजओ नाम तत्थ नरनाहो । विमलो नामेण वणी विस्सुओ वसइ तब्भज्जा ॥ धणसिरिनामा सव्गसुंदरी सीलसालिणी कुलया । सुविणीया य सुलज्जा मिउ अप्पसुभामिरी सरला ॥ पंचपयारभोए तीए समं भुंजए विमलसिही । तणयाभावो सल्लै दुण्डंपि हु भणइ तह विम्लो॥21॥ को नाम गुणमरट्टो सोहग्गमडप्फरो य को तासिं । का वा सुहासिया कामिणीण जासिं सुओ नत्थि । / तो धणसिरीए भणियं पिययम ! परिणेसु कंपि कुलजायं । जायं तीए जै कहवि जायए पुन्नजोगेण ॥ विमलेणं तो भणियं पुत्तेणवि अम्ह तेग न हु कज्जं । तुह उयरसरे हंसो कीलिउं जो न अवयरिही ॥ तो भणइ पिया पिययम ! मा मा जंपेसु एरिस वयणं । दव्वस्स रक्खणट्ठा किच चिय एयमवियप्पं ॥ तो तीए वयणेणं सिरिप्पहा नाम पवरकुलकन्ना । परिणीया विमलेणं पालै तं सा नियसुयंव ॥ 26 ॥ तो कमसो सा पत्ता जोव्वणमह अन्नया धणसिरीए । किपि कुणंती कम्मं निवारिया सच्छहिययाए ॥ किं बहुना, यत्किमपि फोऽपि कथयति तज्जननीजनको कुरुतस्तत्सर्वम् । तन्त्रगतं मन्त्रगतं प्रचुर द्रव्यक्षयं कृत्वा ॥ 14 ॥ तथापि हि दृष्टिर्न रमते नराणां नवयौवनानामपि कदापि । तदेहे भ्रमराणामिव सुकुसुमिते किंशुकवने ॥ 15 ॥ अथ प्राप्तास्तस्मिन्पुरे गुरवश्चतुर्मानाः कदापि ततः । स सोमचन्द्रश्रेष्ठी दुहित्रा संयुतो गत्वा ॥ 16 ॥ वन्दते गुरुभक्त्या पदकमलं तस्य सूरेः समये । पृच्छति किं मम दुहितरं परिणेतुं नेच्छति कोऽपि ? ॥ 17 ॥ भणति गुरुः पूर्वकृतं कर्मैतस्याः सांप्रतमुदीर्णम् । श्रेष्ठी भणति कथमिव ततः सूरिः कथयत्येवम् ॥ 18 ॥ ___पुरमस्ति पृथिवीस्थानं धनञ्जयो नाम तत्र नरनाथः । विमलो नाम्ना वणिग् विश्रुतो वसति तद्भार्या ॥ धनश्रीनामा सर्वाङ्गसुन्दरी शीलशालिनी कुलजा । सुविनीता च सुलन्जा मृद्वल्पसुभाषित्री सरला ॥ 20 ॥ पञ्चप्रकारभोगांस्तया समं मुङ्क्ते विमल श्रेष्ठी । तनयाभावः शल्यति द्वयोरपि हि भणति तथा विमलः ॥ 21 ॥ को नाम गुणगर्वः सौभाग्यगर्वश्च कस्तासाम् । का वा सुखासिका कामिनीनां यासां सुतो नास्ति ॥ 22 ॥ ततो धनश्रिया भणितं प्रियतम ! परिणय कामपि कुलजाताम् । जातं तस्यां यदि कथमपि जायते पुण्ययोगेन ॥ विमलेन ततो भणितं पुत्रेणापि मम तेन न हि कार्यम् । तवोदरसरसि हंसः क्रीडितुं यो नावतरीष्यति ॥ 24 ॥ ततो भणति प्रिया प्रियतम ! मा मा जल्पेदृशं वचनम् । द्रव्यस्य रक्षणार्थ कृत्यमेवैतविकल्पम् ॥ 25 ॥ ततस्तस्या वचनेन श्रीप्रभा नाम प्र्व्र्कुल्क्न्या। परिणीता विमलेन पालयति तां सा निजसुतामिव ॥ 26 ॥ ततः क्रमशः सा प्राप्ता यौवनमथान्यदा धनश्रिया । किमपि कुर्वती कर्म निवारिता स्वच्छहृदयया ॥ 27 ॥ Page #150 -------------------------------------------------------------------------- ________________ somakA | 566 to कुविया सा जंप तं चिय एक्का वियाण से सव्वं । अन्नो न कोवि जाणइ किंचिवि सुवियक्खणा तम्हा ॥ सव्वं कुण सयं चिय गिहकम्मं मज्झ पुण समाएसं । मा देसु अयाणुयाए कैयावि हु पव्वदिवसेवि ॥ इय निच्चपि पओसं तदुवरि सा वह, विमलसिट्ठी । वारै सिरिष्पहं, सा तहवि न विरमेइ कुद्धमई ॥ पिहुओयर तत्तो घरिया विमलेण तहवि ईसाए । बीहिज्जइ जै विमलो संभासइ धणसिरिं कहवि ॥ पाइया य एगा अन्नया गेहमागया संती । तीइ फलफुल्लवत्थाइएहिं सा रंजिआ वाढं ॥32॥ तो तीए सा भणिया कज्जं साहेमु मज्झ दुस्सज्झ । जं किंचि तुज्झ रुइयं वच्छे! अवियप्पओ जेण ॥ उच्चारणथंभणमोहणार सव्वंपि मह करगयंव । तो सिरिपहा पयंपइ तं मोतुं नत्थि भुवणेवि ॥34॥ कवि समत्थो अन्नो दीणाणं वच्छलो छलियकालो । ता मह काउं पसायं सवत्तिदुक्ख खयं नेसु ॥ 35 ॥ पब्वाइयाए भणियं तुहिच्छियं वच्छि ! निच्छियं काहं । किंपुण विणा सहायं न सिज्झए किंपिता दव्वं । / देसु तुमं तज्जोग्गं तीर दव्वंपि किंपि से दिनं । कज्जसिद्धीए पूयं तुझ करिस्सामि भणिया य ॥ 37 ॥ तो गाउ पाइयावि पुन्नालियाए गेहम्मि । गंतूणं तीए समं पत्थुयकज्जम्मि जे किच्च ॥ 38 ॥ तं तर अह विमले पहे वयंतम्मि सो जहा मुणै । पुन्नालिया तहच्चिय पुच्छर पव्वाइयं एवं ॥39॥ जह कत्थ तुमं चलिया सा पभणइ घणसिरीए पछविया । गच्छिस्सं धणगेहे दूईकज्जेण जेण धणो ॥ कसंय भंसा रोसेण गिहम्मि अज्ज नो पत्तो । ता मा कुणवक्रखेवं सिग्धं चिय तत्थ गच्छस्सं ॥ जाव न धणसिरिभत्ता समेइ विमलो नियम्मि गेहम्मि । ताव घणघणसिरीणं संजोयमहं करिस्सामि । ततः कुपिता सा जल्पति त्वमेवैका विजानीषे सर्वम् । अन्यो न कोऽपि जानाति किञ्चिदपि सुविचक्षणा तस्मात् ॥ सर्व कुरु स्वयमेव गृहकर्म मम पुनः समादेशम् । मा देआज्ञायिकायाः कदापि हि पर्वदिवसेऽपि ॥ 29 ॥ इति नित्यमपि प्रद्वेषं तदुपरि सा वहति, विमल श्रेष्ठ्यपि । वारयति श्रीप्रभां सा तथापि न विरमति क्रुद्धमतिः ॥ पृथगपवरके ततो धृता विमलेन तथापीर्ष्यया । बाध्यते यदि विमलः संभाषते धनश्रियं कथमपि ॥ 31 ॥ प्रव्राजिका चैकाऽथान्यदा गेहमागता सती । तथा फलपुष्पवस्त्रादिकैः सा रञ्जिता बाढम् ॥ 32 ॥ ततस्तया सा भणिता कार्यं कथय मम दुःसाधम् । यत्किञ्चित्तव रुचितं वत्से ! अविकल्पतो येन ॥33॥ उच्चाटनस्तम्भनमोहनादि सर्वं मम करगतमिव । ततः श्रीप्रभा प्रजल्पति त्वां मुक्त्वा नास्ति मुवनेऽपि ॥ 34 ॥ कोऽपि समर्थोऽन्यो दीनानां वत्सलश्छलितकालः । तस्मान्मयि कृत्वा प्रसादं सपत्नीदुःखं क्षयं नय ॥ 35 ॥ प्रव्राजिकया भणितं तवेप्सितं वत्से ! निश्चिंत करिष्ये । किन्तु विना सहायं न सिध्यति किमपि तस्माद् द्रव्यम् ॥ देहि त्वं तद्योग्यं तया द्रव्यमपि किमपि तस्यै दत्तम् । कार्यसिद्धौ पूजां तव करिष्यामि भणिता च ॥ 37 ॥ ततस्तद्गृहात् प्रत्राजिकाप्यसत्या गेहे । गत्वा तथा समं प्रस्तुतकार्ये यत् कृत्यम् ॥ 38 ॥ तन्मन्त्रयत्यथ विमले पथि व्रजति स यथा जानाति । असती तथैव पृच्छति प्रवाजिकामेवम् ॥ 39 ॥ यथा कुत्रत्वं चलिता सा प्रभणति घनश्रिया प्रस्थापिता । गमिष्यामि धनगेहे दूतीकार्येण येन धनः ॥ 40 ॥ कृतसंकेतभ्रंशाद् रोषेण गृहेऽद्य नो प्राप्तः । तस्माद् मा कुर्ववक्षेपं शीघ्रमेव तत्र गमिष्यामि ॥ 41 ॥ Page #151 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मीय कहिउं सा भणिया न इमं कस्सवि तए कहेयव्यं । तं सच्चं विमलेणं सुयं गिहे गच्छमाणेण ॥ 43 ॥ चितै तत्तो विमलो धणसिरिमज्जा जओ shilaajjhe। ता मह भज्जाएशिय विसए एयाण उल्लामा । / ता किं ससिविबाओ अंगाराणपि होज्ज इह बुधी । अहव दक्वालयाओ निबफलाणपि उप्पत्ती ? ॥ अहवा । विसमसहावो मयणो विसमसहावाउ महिलियाओवि । गुरुरागंधपणाओ किमकाज ज न कुब्बंति ? / / मुंचंति साणुरायं महंति सम्भावनेहपरिहीणं । गुणमवि मुणंति दोस कामग्गयोहिया वामा ॥ 47॥ रूवं कुलं कलाओ परक्कमो संपयाविन पमाण । सो अन्नो कोवि गुणो जत्तो पेम्मं पवित्थरै ॥ 48 ॥ उत्तमकुलोवजाया महिला पायं अणुत्तमे रमै । कुलसेलयावि सरिया नूणं नीययरमणुसरै ॥ 49 ॥ ता जा कुले कलंक नो पयडै ताव पेइए एयं । पेसेमि धणसिरिं इय परिभावंतो गिहं पत्तो ॥ 50 ॥ पत्थावे भणइ पिए ! मह वुत्तं कुणसि, भणइ तो सावि । किं पाणेस ! ममं पइ अन्ज तुम एरिसं वयसि ? / / जीयंपि तुहायत्तं वावारेसु समुचिआम्मि कजम्मि । विमलेण तओ भणिय गच्छ पिए ! पेड्यपियाणि । / तो सा अस्सुयपुव्वं वयणं सोऊण तक्खणे चेव । पडिया धरणीए लहुं अणुसित्ता सीयलजलेण ॥ 53 ॥ तो लद्धचेयणा सा जंपइ किं सामि ! कारणेण विणा । इय देसि ममाएमं निठुरहियओ इव अकंडे?॥ तो भणियमिणं तेणं अत्थि पिए ! कारणं इआएसे । ता कुण तमिक्कवारं तो पभणइ धणसिरी एवं । / यावन्न धनश्रीभर्ती समेति विमलो निजे गेहे । तावद धनधनश्रियोः संयोगमहं करिष्यामि ॥ 42 ॥ इति कथयित्वा सा भणिता नेदं कस्यापि त्वया कथयितव्यम् । तत्सर्वं विमलेन श्रुतं गृहे गच्छता ॥ 43 ॥ चिन्तयति ततो विमलो धनश्रीभार्या यतो विमलमध्ये । तस्मान्मम भार्याया एव विषय एतयोरुल्लापः ॥ तस्मारिक शशिबिम्बादङ्गाराणामपि भवेदिह वृष्टिः ? / अथवा द्राक्षालतातो निम्बफलानामप्युत्पत्तिः ॥ 45 ॥ अथवा । विषमस्वभावो मदनो विषमस्वभावा महिला अपि । गुरुरागान्धमनसः किम कार्य यन्न कुन्ति ? ॥ 46 ॥ मुञ्चन्ति सानुराग कासन्ति सद्भावस्नेहपरिहीणम् ! गुणमपि जानन्ति दोषं कामग्रहमोहिता वामाः ॥ 47 ॥ रूपं कुलं कला पराक्रमः संपदपि न प्रमाणम् । सोऽन्यः कोऽपि गुणो यतः प्रेम प्रविस्तृणोति ॥ 18 ॥ उत्तमकुलेऽपि जाता महिला प्रायोऽनुत्तमे रमते । कुलशैलजापि सरिन्नूनं नीचतर मनुसरति ॥ 49 ॥ तस्माद् यावत्कुले फलकं नो प्रकटयति तावत्पैतृक एताम् । प्रेषयामि धनश्रियमिति परिभावयन्गृहं प्राप्तः ॥ प्रस्ताव भणति प्रिये ! ममोक्तं करोषि, भणति ततः सापि । किं प्राणेश ! मां प्रत्यद्य त्वमीदृशं वदसि ? ॥ 51 ॥ जीवितमपि तवायत्तं व्यापारय समुचिते कार्ये । विभलेन ततो भणितं गच्छ प्रिये ! पैतृकमिदानीम् ॥ 52 ॥ ततः साऽश्रुतपूर्व वचनं श्रुत्वा तत्क्षण एव । पतिता धरण्यां लध्वनुषिक्ता शीतलजलेन ॥ 53 ॥ जो लब्धचेतना सा जल्पति किं स्वामिन् ! कारणेन विना । इति ददासि ममादेशं निष्ठुरहृदय ivaakaanndde?॥ 1 ka.ga. vnniym| Page #152 -------------------------------------------------------------------------- ________________ somkhaa| jati cha असामेयं तहावि तालंघणीयवयणो सि । तो तुह आएसोच्चिय इह अत्यो मह पनाति । / इय सौं तकरणं तेणवि सत्यो गवेसिओ इति । वाहणसहायसरिमा विसजिया भणिनि सा एवं । / मह आणाए पुणरवि आगंतव्यं तए इह तहा य । भणिया सहाइपुरिमा इमीए पिउघरदुवाराओ ॥ 58 ॥ बलियध्वममुत्तेहिं तो तं सुणिऊण तीइ बहुरुन्न । तह चितियं च एयं मएवरद्धं किमवि मन्ने । / 59 ॥ अन्नह किमेवमेसो जंपइ कैयावि निठुरं वयणं । किंतु न सरेमि किंचिवि अबराहं आ विवाहाओ । इय विनंती पत्ता सत्थेण समं सजणयनयरम्मि । तत्तो सहाइणोवि य बलिया सा पुण गया गेहे ॥ 6 ॥ तं दटुंजणयाइं रहियं सहियाजणेहि कसिणमुहि । रोयंति सहसच्चिय हरिसविसाएहिं घियाई॥62॥ चितिति हा किमेला एगा विमणुम्मणा विगयतेया । ससुरकुलाओ पत्ता अम्ह सुया इय अकंडेवि ? / / तो नेहनिभराई तं परिरंभंति ताई अह सावि । ऐमंतुभरियहियया अहिययरं रोविउ लग्गा ॥ 34 ॥ आस सिया पिऊहिं पुट्ठाए साहियं जहावित्तं । तं सोऊणं ताईवि चिंतति इमं सदुक्खाई ॥ 65 / / किं सो पई विरत्तो किं वा एसा कुलाण मलिणयरी । किंवा दिव्याओगो उइन्नमह अंतराईयं ? ॥ अहब सवक्कीए इमीए उवरि उत्तारिओ पई होज्जा । किं वा एईएवि हु संपइ पुन्नक्खओ जाओ ? ॥ इचाइ चिंतिकणं दुहियादुहहे उजाणणट्टाए । कुलदेवयाए पूया जणएण विरइया राओ ॥ 68 ॥ सप्पुरओ पणिहाणं काउं सुत्तो य धरणिवम्गि । तो पञ्चक्खीहौ पच्छिमजामम्मि सो तीए । / 69 / / ततो भणितमिदं तेनास्ति प्रिये ! कारणमिहादेशे । तस्माकुरु तमेकवारं ततः प्रभणति dhnshriirevm॥15|| यद्यपि ह्यशक्यमेतत्तथापि त्वमलङ्घनीयवचनोऽसि । ततस्-तवादेश एवेहाथै मम प्रमाणमिति ॥ 56 ॥ इति श्रुत्वा तद्वचनं तेनापि सार्थो गवेषितो झटिति । वाहनसहायसदृशी विनिता भणित्वा सैवम् ॥ 17 ॥ ममाज्ञया पुनरप्यागन्तव्यं त्वयेह तथा च । भणिताः सहाय पुरुषा अस्याः पितृगृहद्वारात् ॥ 17 ॥ वलितव्यमभुक्तैस्ततस्तत् श्रुत्वा तया बहु रुदितम् । तथा चिन्तितं चैतन्मयापराद्धं किमपि मन्ये ॥ 19 ॥ अन्यथा किमेवमेष जल्मति कदापि निष्ठुरं वचनम् । किन्तु न स्मरामि कञ्चिदप्यपराधमा विवाहात् ॥ 6 ॥ इति चिन्तयन्ती प्राप्ता सार्थेन समं स्वजनकनगरे । ततः सहाया अपि च वलिताः सा पुनर्गता गेहे ॥ 61 / / तां दृष्ट्वा पितरौ रहितां सखीजनैः कृष्णमुखीम् । रुदती सहसैव हर्पविषादाभ्यां गृहीती ॥ 62 / / चिन्तयतो हा किमेपैका विमनौन्मना विगततेजाः । श्वशुर कुलात्प्राप्ताऽस्मत्सुतेत्यकाण्डेऽपि ॥ 63 ॥ ततः स्नेहनिर्भरौ ता परिरभाते तावथ सापि । अतिमन्तुभृतहृदयाऽधिकतरं रोदितुं लग्ना ॥ 64 ॥ आश्वासिता पितृभ्यां पृष्टया कथितं यथावृत्तम् । तत् श्रुत्वा तावपि चिन्तयत इदं सदुःखौ ॥ 65 ॥ किं स पतिर्विरक्तः किं वैषा कुलयोमलिन करी । किं वा दैवप्रयोग उदीर्णमथान्तरायिकम् ॥ 66 ॥ अथवा सपत्न्या अया उपयुत्तारितः पतिर्भवेत् । किं वैतस्या अपि हि संप्रति पुण्यक्षयो जातः ? ॥ 67 ॥ इत्यादि चिन्तयित्वा दुहितृदुःखहेतुज्ञानार्थम् । कुलदेवतायाः पूना जनकेन विरचिता रात्रौ ॥ 6 ॥ तत्पुरतः प्रणिधानं कृत्वा सुप्तश्च धरणीपट्टे । ततः प्रत्यक्षीभूय पश्चिमयामे स तया ॥ 69 ॥ Page #153 -------------------------------------------------------------------------- ________________ 602 supAsanAha - cariamma afra fast as sirIe theovi natthi iha doso / एसा महासई खलु नवचंदकलब्य विमलगुणा । / किंतु सवक्की परिचारियाए पव्वाइयाय कवडेन । अलियकलंक मिमीए मग्गम्पि सुणाविओ विमलो । / 71 / / संजायासंकेणं कुललंछणभीरुणावि तेणावि । पट्टविया इह एसा ता मा खेयं समुव्ह ॥72 ॥ कवदिणाणमज्झे मिलो एही सयं इमं नही । इय कहिउं कुलदेवी सहाणं पडिगया, इत्तो ॥ 73 ॥ सिट्टीवि पहाए धणसरी साहेइ रयणिवृत्तंतं । इसीसिनिव्यमणा तो सावि हु गमै कवि दिणे ॥ अह भिक्खापरियाए समागयं अज्जियाण संघाडं । पिउगेहे दद्दूणं वंदै सा भत्तिभरकलिया ॥ 75 ॥ पडिलाहेइ य भत्तीए भत्तपाणाइणा सबहुमाणं । पुच्छर बसहिं ताओ तीए साहंति अमुगत्थ ॥ 76 ॥ तो भुत्तरकाले गंतुं वसहीए वंदर गणिणि । सीलमई नामेणं सपरिअणं तीए पासम्म ॥77॥ विट्ठा भूवढे पुच्छर धम्भं परेण विणण । तीए कहिओ सम्भं कसायविसयाण य विवागो ॥ 78 ॥ तह अभक्खाणफलं इंदियसंवरणमाइयं च तहा । निम्मलसम्मत्तगुणा तह मिच्छत्तस्स दोसावि ॥ 79 ॥ इय निसुणिऊण सहसा उल्लसियं जीववीरियं तीए । पत्तं औव्वकरणं भिन्नो कम्मट्टठीवि ॥ 80 ॥ पनि जिधम्मो गहियाईणुव्वयाई सच्चाई । वंदिय तो अज्जाओ संपत्ता धणसिरी गेहे ॥ 81 ॥ अपाण सकयत्थं मन्नती सुद्धधम्मलाभेणं । विहुणियपियविरहदुहा गयंपि कालं न याइ ॥ 82 ॥ इतश्च । अह अदि कवि हु सिरिप्पहा विमलभारिया सहसा । गहिया महाजरेणं झिज्जर निश्चपि देहेण ॥ - भणितः श्रेष्ठी यथा धनश्रियाः स्तोकोऽपि नास्तीह दोषः । एषा महासती खलु नवचन्द्रकलेव विमलगुणा ॥ 70 ॥ किन्तु सपत्नीपरिचारिकया प्रव्राजिकया कपटेन । अलीककलङ्कमस्या मार्गे श्रावितो विमलः ॥ 71 ॥ संजाताशङ्केन कुललाञ्छनभरुणापि तेनापि । प्रस्थापितहैषा तस्माद् मा खेदं समुद्रह ॥ 72 ॥ कतिपयदिनानां मध्ये विमल एष्यति स्वयमिमां नेष्यति । इति कथयित्वा कुलदेवी स्वस्थानं प्रतिगता, इतः ॥ श्रेष्ठ्यपि प्रभाते धनश्रियै कथयति रजनिवृत्तान्तम् । ईषदषिन्निर्वृतमनास्ततः सापि हिं गमयति कत्यपि दिनान्॥ अथ भिक्षापर्याये समागतमार्थिकयोर्युग्मम् । पितृगेहे दृष्ट्वा वदन्ते सा भक्तिभरकलिता ॥ 75 ॥ प्रतिलम्भयति च भक्त्या भक्तपानादिना सबहुमानम् । पृच्छति वसतिं ते तस्याः कथयतोऽमुत्र ॥76 ॥ ततो भुक्तोत्तरकाले गत्वा वसतौ वन्दते गणिनीम् । शीलमतीं नाम्ना सपरिजनां तस्याः पार्श्वे ॥ 77 ॥ उपविष्टा भूपीठे पृच्छति धर्म परेण विनयेन । तया कथितः सम्यक् कषायविषयाणां विपाकः ॥ 78 ॥ तथाभ्याख्यानफलमिन्द्रियसंवरणादिकं च तथा । निर्मलसम्यक्त्वगुणास्तथा मिथ्यात्वस्य दोषा अपि ॥ 79 ॥ इति श्रुत्वा सहसोल्लसितं जीववीर्य तस्याः । प्राप्तमपूर्वकरणं भिन्नः कर्माष्टकग्रन्थिरपि ॥ 80 ॥ प्रतिपन्नो जिनधर्मो गृहीतान्यणुव्रतानि सर्वाणि । वन्दित्वा तत आर्याः संप्राप्ता धनश्री ॥ 81 ॥ आत्मानं स्वकृतार्थं मन्यमाना शुद्धधर्मलाभेन । विधुतप्रियविरहदुःखा गतमपि कालं न जानाति ॥ 82 ॥ अथान्यदिने कथमपि हि श्रीप्रभा विमलभार्या सहसा । गृहीता महाज्वरेण क्षीयते nityamapi dehena || 83 // Page #154 -------------------------------------------------------------------------- ________________ somkhaa| dhamadhamai सिरं धणियं जायै सूलंपि भज्जए पिट्ठी । वाएणंगं गसियं खिज्जइ वाणीवि वयणम्मि ॥ 84 ॥ पबलीहवेइ सासो गाढं पीडेइ तीए महरोगो । आहूया विमलेण विज्जा मंतन्नुणो तत्तो ॥ 85 ॥ पञ्चक्खाया तेहिवि तो तीए विमलसमुहं भणियं । न हु जीविस्सामि अहं तो मं मिल्लेह भूमीए ॥ 86 ॥ हकारह सयणजणं खामेमो जेण तेण तह काउं । भणिया सा तं संपइ निंदह कम्माइं असुहाई ॥ 87 / / तीए भणियं पिययम ! कयाई बहुयाई पाव्क्म्माई। किंपुण निग्घिणकम्मं मए महंत कयं एकं ॥ 88 ॥ निब्भग्गसेहराए मोहग्गहगहियगाढहिययाए । अविवेयतरलियाए रायंधाए निहीणाए ॥ 89 ॥ इत्थियणसुलहईसागसियाए तया अलीयमवि आलं । पव्वाइयामुहेणं महासईए धसिरीए ॥ 90 ॥ उत्तमकुलजायाए उत्तमसत्ताए खतिजुत्ताए । ससिलेहाए इव निक्कलंकमणवयणकायाए ॥ 11 ॥ पीई विच्छेयत्थं तुज्झ सया तयणुरत्तचित्तस्स । आरोवियं मए जं तं अजवि सल्लए हियए । / 92 ॥ इय सोऊणं विमलो पच्छत्तावेण चिंतए हद्धी । मह कन्नदुब्बलत्तं अकज्जकारित्तयं तह य ॥ 93 ॥ अहह ! अविवेयपसरो हद्धी तह मज्झ भागधिज्जाण । तह मज्झ नीइकोसल्लया य खीणचिय इयाणि ॥ जेण अणज्जेण मए तैया पवाइयाकयपबंध । सोऊण सहसच्चिय पट्टविया कुलहरं दैया । / 95 ॥ ता अज्जवि मह नूणं किंचिवि पुनस्स विलसियं अस्थि । जं कहिओ एईए सब्भावो मरणकालेवि ॥ 96 / / इय चिंतिऊण सिग्मं धणसिरिपेईहरम्मि sNclio। तीसे आणयणत्थं विमलो पत्तो य सिग्यपि ॥ 97 ॥ कयौचियपडिवत्ती ससुराईणं तओ धणसिरीए । पुट्ठो रहम्मि कुसलं जंपइ विमलो समन्नुभरं ॥ 98 ॥ धमधमति शिरो गाढं जायते शूलमपि भज्यते पृष्ठम् । वातेनाङ्गं ग्रस्तं क्षीयते वाण्यपि वदने ॥ 4 ॥ प्रबलीभवति श्वाप्सो गाढं पीडयति तां महारोगः । आहूता विमलेन वैद्या मन्त्रज्ञास्ततः ॥ 86 ॥ प्रत्याख्याता तैरपि ततस्तया विमलसं मुखं भणितम् । न खलु जीविष्याम्यहं ततो मां मुञ्चत भूमौ ॥ 86 ॥ हकारयत स्वजनजनं क्षमयामो येन, तेन तथा कृत्वा । भणिता सा वं संप्रति निन्द कर्माण्यशुभानि ॥ 7 ॥ तया भणितं प्रियतम ! कृतानि बहूनि पापकर्माणि । किन्तु निघणकर्म मया महत् कृतमेकम् ॥ 8 ॥ निर्भाग्यशेखरया मोहग्रह गृहीतगाढ हृदयया । अविवेकतरलितया रागान्धया निहीनया ! 89 ॥ स्त्रीजनसुलभाग्रस्तया तदाऽलीकमप्यालम् । प्रत्राजिकामुखेन महासत्या धनश्रियाः ॥ 10 ॥ उत्तमकुलजाताया उत्तमसत्त्वायाः क्षान्तियुक्तायाः । शशिलेखाया इव निस्स्क्ल्न्ग्क्म्नोव्च्न्कायायाः॥91॥ प्रीतिविच्छेदार्थ तब सदा तदनुरक्तचित्तस्य । आरोपितं मया यत्तदद्यापि शल्यति हृदये ॥ 92 / / इति श्रुत्वा विमल: पश्चात्तापेन चिन्तयति हा धिक् । मम कर्णदुर्बलत्वमकार्यकारित्वं तथा च ॥ 93 ॥ अहह ! अविवेकप्रसरो हा धिक्तथा मम भागधेया!नि । तथा मम नीतिकुशलता च क्षीणेवेदानीम् ॥ 14 ॥ येनानार्येण मया तदा प्रवाजिकाकृतप्रबन्धम् । श्रुत्वा सहसैव प्रस्थापिता कुलगृहं दयिता ॥ 95 ॥ तस्मादद्यापि मम नूनं किञ्चिदपि पुण्यस्थ विलसितमस्ति । यत्कथित एतया सद्भावो म्र्न्न्कालेऽपि॥9॥ इति चिन्तयित्वा शीघ्रं धनश्रीपैतृकगृहे संचलितः । तस्या आनयनार्थं विमलः प्राप्तश्च शीघ्रमपि ॥ 97 ॥ Page #155 -------------------------------------------------------------------------- ________________ सुपासनाह बरिअम्मिकिमजुत्तकारिणो मज्झ मुद्धे ! कुसलेण पुच्छिएणावि । सा भणइ सामि ! एयं मा जंपसु नत्थि तुह दोसो॥ पुत्तनिमित्तं अत्यस्स लोभमओ पावगणयंतीए । परिणाविओ मए तं जं तस्स वियंभियं एयं ॥ 10 ॥ तो तविणयं दट्टुं अहिषयरं म्न्नुनिभ्र्त्ताओ। वाहुल्ललोयणो सो तीसेभिमुहं भगइ एवं ॥ 101 ॥ भदं सज्जणचंदणतरूण शव्यंगसंगचंगाण । डज्झताणवि जेसिं गंधो भवणं सुहावेइ ॥ 102 ॥ अबयारसयाणियि पम्हुसंति तणुयपि नेय उवयारं । सुनाहियया लहियया व हंदि सुयणा न निज्जत ॥ नियकुलकुमुयमियंके मच्छे पसरच्छि ! तदिवारब्ध । अणुभूयं सुहमसुहं जं तं मह कहसु किसियंगि! ॥ तो सा साइ सव्यं गिहिय मुलभमाईयं तस्स । सो भणइ मज्झवि इमं दायसु सुगुरूण पासाउ ॥ 105 ॥ तो मा पभायसमए ग्न्निन्नीगुरुविम्ल्प्रियास्म्मि। नेवि समगपि विमलं वंदावै ताण पयपउमं ॥ 106 ॥ सुणै खणं जिणवणं तत्तो विनवै घणसिरी सूरि । पहु ! विपरसु मह पइणो गिहिधम तेहिं तह विहिये॥ अह सो सपिओ चलिओ पत्तो सपुरे सिरियहं नियै । जीवंति निरुगि तो तं par3a जंपए एवं ॥ 108 / / जह तुज्झ वयं सव्वं पूरिस्सं पिउगिहे ठियाएवि । तो तत्य तु बञ्चलु इय मो धणसिरी भगइ ॥ 109 / / पाएसु लग्गिऊणं जह मह भइणी इमा मह गिहेवि । चिट्ठिस्सइ ता किज्जर तीए पसाओ समाएकि ॥ एवं हउत्ति तओ सिरिप्पह भणइ धणसिरी एवं । गंतूण साह ! खमावसु संपइ तं अज्जउत्तंति । / 111 ॥ तीए तहेव विहियं विमलोवि भणेइ खमियमेव मए । जं खमै तुज्झ भइणी किंतु पुणो इय न कायव्वं । / कृतोचितप्रतिपत्तिः श्वशुरादीनां ततो धनश्रिया । पृष्टो रहसि कुशलं जल्पति विमलः समन्युभरम् ॥ 98 ॥ किमयुक्तकारिणो मम मुग्धे ! कुशलेन पृष्टेनापि ? / सा भणति स्वामिन् ! एतन्मा जल्प नास्ति तव दोषः ॥ पुत्रनिमित्तमर्थस्य लोभतः पापमगणयन्त्या । परिणायितो मया त्वं यत्तस्या viz2अम्भितमेतत् ॥ 10 ॥ ततस्तद्विनयं दृष्ट्वाऽधिकतरं मन्युनिर्भरत्वात् । बाष्पवल्लोचनः स तस्या अभिमुखं भणत्येवम् । / 101 ॥ भद्रं सज्जनचन्द्रतरूणां सर्वाङ्गसङ्गचङ्गानाम् । दह्यमानानामपि येषां गन्धो भवनं सुभावयति ॥ 102 ॥ अपकारशतान्यपि विस्मरन्ति तनुमपि नैवोपकारम् । शून्यहृदया: महृदया वा हन्त सुजना न ज्ञायन्ते ॥ निजकुलकुमुदमृगाङ्के स्वच्छे मृगशावाक्षि ! तदिनादारभ्य । अनुभूतं सुखमसुखं यत्तन्मां कथय कृशाङ्गि ॥ ततः सा कथयति सर्व गृहिधर्मोपलम्भादिकं तस्मै । स भणति मह्यमपीमं दापय सुगुरूणां पार्थात् ॥ 105॥ ततः सा प्रभातसमये गणिनीगुरुविमलसूरिपार्थे । नीत्वा सममपि विमलं वन्दयति तेषां पदपद्मम् ॥ 106 ॥ शणोति क्षणं जिनवचनं ततो विज्ञपयति धनश्रीः सूरिम् । प्रभो ! वितर मम पत्ये गृहिधर्म तैस्तथा विहित्म्॥ अथ स सप्रियश्चलितः प्राप्तः स्वपुरे श्रीप्रभा पश्यति । जीवन्तीं नीरुगङ्गी ततस्तां प्रति जल्पत्येवम् ॥ 10 ॥ यथा तव व्ययं सर्व पूरयिष्यामि पितृगृहे स्थिताया अपि । ततस्तत्र त्वं व्रजेति श्रुत्वा धनश्रमिणति ॥ 109 ॥ पादयोर्लगित्वा यथा मम भगिनीयं मम गृहेऽपि । स्थास्यति तस्माक्रियतां तस्याः प्रसादो ममापि ॥ 110 ॥ एवं भवत्विति ततः श्रीप्रभा भणति धनश्रीरेवम् । गत्वा सखि ! क्षमय संप्रति त्वमार्यपुत्रमिति । / 111 ॥ तया तथैव विहितं विमलोऽपि भणति क्षमितमेव मया । यत्क्षमते तव भागनी kintu punariti na kartavyam // Page #156 -------------------------------------------------------------------------- ________________ somkhaa| to पुवपवाहेणं भोगे भुंजंति ताई तुहाई। अह अन्नदिणे भणिओ सहसा विमलो धणसिरीए ॥ 113 ॥ संसारो दुहसारो खणरमणीओ य रमणीवग्गोवि । तडितरलं तारुण्णं विभंगुरं जीवियत्वंपि ॥ 114 ॥ किञ्च । दैयंब नेहहीणं सम्भावविवज्जिओव्व सुहिस्ण्घो। सीलरहियव्य भज्जा किरियव्व सुनाणगुणरहिया ॥ गंधरहियंव कुसुमं अत्यविहणस्स भोयवंछव्य । नयमुक्कोव्य नरिंदो वयणंव सुरयणपरिचत्तं ॥ 116 ॥ जह नवि सोहै तह नरजम्मो सद्धम्मवज्जिओ सुहय ! / ता मं मुयसु इयाणिं पव्वज्जं जेण गिण्हामि ॥ इय सोऊणं विमलो जंपइ रंभोरु. मे न कैयावि । तुह आणाए भंगो कायव्वो इय मह पइन्ना ॥ 118 ॥ किंतु समगपि एय कायव्यं सुयणु ! ता विलंबेसु । थेवदियहाई जा देमि नियधणं सत्तखित्तेसु ॥ 119 ॥ बहु मन्निम्मि तीए नियदव्यं देवि तेसु ठाणेसु । समगं सिरिपहाए तह धसिरिभारियाएवि ॥ 120 ॥ सुमुहुत्ते गुरुमूले विमलो गिण्हइ विहींएं पव्वजं । चरिऊण दुक्करतवं पज्जते अणसण काउं ॥ 12 ॥ सव्वाइवि सोहम्मे उप्पन्नाइं महड्ढियसुरेसु । ताण मज्झाओ चैङ सिरिप्पहा तुज्झ इह धूया ॥ 122 ॥ पुव्वदुक्कम्मवसाओ जाया ऐदुभगा इह भवेवि । इय सुणिउं सा संजायजाइसरणा भणइ मूरिं ॥ 123 ॥ जह कहियं नाह ! तए तहेव तं देतु मज्झ ता दिक्खं । उम्मूलेमि समूलं, कम्मतरुं जेण सिग्घमहं ॥ 124 ॥ तो पियराणुमयाए तीए मूरीवि देइ पच्चज्जं । सिट्ठी य सोमचंदो सावयधम्म पवज्जेइ । / 125 ॥ ऐयाराण सरूवं सव्यवयाणपि कहै तं सूरी । तं ना नमिऊण य वच्चै सिट्ठी नियगिहम्मि ॥ 126 ॥ ततः पूर्वप्रबाहेण भोगान् भुञ्जते ते तुष्टाः । अथान्यदिने भणितः सहसा विमलो धनश्रिया ॥ 113 ॥ संसारो दुःखसारः क्षणरमणीयश्च रमणीवर्गोऽपि । तडित्तरलं तारुण्यं विभङ्गुरं जीवितव्यमपि ॥ 114 ॥ दयित इव स्नेहहीनः सद्भावविवर्जित इव सुहृत्संबः । शीलरहितेव भार्या क्रियेव सुज्ञानगुणरहिता ॥ 11 ॥ गन्धरहितमिव कुसुममर्थविहीनस्य भोगवान्छेव । नयमुक्त इव नरेन्द्रो वचनमिव सुरचनापरित्यक्तम् ॥ 116 ॥ यथा नैव शोभते तथा नरजन्म सद्धर्मवर्जितं सुभग ! / तस्मान्मां मुञ्चेदानी प्रवज्यां येन गृह्णामि ॥ 117 / / इति श्रुत्वा विमलो जल्पति रम्भोरु ! मया न कदापि । तवाज्ञाया भङ्गः कर्तव्य इति मम प्रतिज्ञा ॥ 118 ॥ किन्तु सममप्येतत्कर्तव्यं सुतनु ! तस्माद्विलम्बस्व । स्तोकदिवसानि यावद्ददामि निजधनं सप्तक्षेत्र्याम् ॥ 119 ॥ बहु मते तया निजद्रव्यं दत्त्वा तेधु स्थानेषु । समं श्रीप्रभया तथा धनश्रीभार्ययापि ॥ 120 ॥ सुमुहूर्ते गुरुमूले विमलो गृह्णाति विधिना प्रव्रज्याम् । चरित्वा दुष्करतपः पर्यन्तेऽनशनं कृत्वा ॥ 121 ॥ सर्वेऽपि सौधर्म उत्पन्ना महद्धिकसुरेषु । तेषां मध्याच्युत्वा श्रीप्रभा तवेह दुहिता ॥ 122 / / पूर्वदुष्कर्मवशतो जाताऽतिदुर्भगेहभवेऽपि । इति श्रुत्वा सा संजातजातिस्मरणा भणति सूरिम् ॥123 ॥ यथा कथितं नाथ ! त्वया तथैव तद्देहि मम तावद्दीक्षाम् । उन्मूलयामि समूलं कर्मतरुं येन शघ्रिमहम् । / ततः पित्रनुमतायै तस्यै सूरिरपि ददाति प्रव्रज्याम् । श्रेष्ठी च सोमचन्द्रः श्रावकधर्म प्रपद्यते ॥ 12 ॥ अतिचाराणां स्वरूपं सर्ववतानामपि कथयति तं सूरिः । तज्ज्ञात्वा नत्वा च व्रजति श्रेष्ठी निजगृहे ॥ 126 ॥ Page #157 -------------------------------------------------------------------------- ________________ 606 सुपासनाह - चरिश्रम्मि पालै गिहत्यधम्मं जहोवइटुं अहन्नया तेण । देसावगासियवयं पडिवन्नं एरिसं विहिणा ॥ 127॥ जह अज्ज म बाहि पोसहसालाउ ता न गंतव्वं । जाव दिणं, तो हिट्टो दिट्ठो भित्तो पहे जंतो ॥ 128 ॥ निजाणाअन्दि आअमिकं खिवेर्3a तस्सुवरिं । सो उण तस्स न लग्गो निवमेकडमत्थए पडिओ ॥ तो सो घुरुघुरुमाणो पोसहसालाए गरुयकोवेण । पत्तो सिसियासे खरयर नहरेहिं उल्लिह ॥ 130॥ तदे, सो पुक्करै गरुसदेहि तं निसामेउं । पच्चासन्नगिहाणं समाजया सावया बहुया ॥ 131 ॥ दिदं हि तेहि सोपगो हकिओ गओ बाहि । तो पारियसामइओ महया कडेण नियगेहं ॥ 132 ॥ | पत्तो तत्तो हिमाणुसेहिं पक्खालिऊण देहं । रुहिराविलमविलंबं विज्जा हक्कारिया पवरा । / 133 / / तक्कहियओसहेदि उवलितं बस्स गत्तमित्तो य । माहिदजरो जाओ पञ्चकखाओ य बिज्जेहिं ॥ 134 ॥ ताणापडिकतो जोइसियसुरेसु मरिवि उववन्नो । तत्तो चुओ समाणो सिज्झिस्सइ तैयजन्मम्मि ॥ भित्तीगयचित्ताई नीरासारेण निम्मलाईपि । जह मैलिज्जेति तहा क्याई अश्यारकरणेण ॥ 136॥ जह सव्वसरीरगयं विसं निरंभित्तु कमाणंति । तह पुव्वगाहियनियमे सवित्यरे निति संखेवं ॥ 137 ॥ ते धन्ना कयन्ना हुकम्मा जे पइक्खणं भव्वा । इच्छाए च्छेयपरा सव्ववए संखिति सया ॥ 138 ॥ ॥ इति पञ्चमातिचारे सोमचन्द्रकथानकं समाप्तम् ॥ ॥ तत्समाप्तौ द्वितीयं शिक्षावतं समाप्तम् ॥ पालयति गृहस्थधर्मे यथोपदिष्टमथान्यदा तेन । देशावकाशिकवतं प्रतिपन्नमीदृशं विधिना ॥ 127 ॥ यथाऽद्य मया बहिः पौषधशालायास्तावन्न गन्तव्यम् । यावद्दिनं, ततो दृष्टं दृष्टं मित्त्रं पथि यात् ॥ 128 ॥ निजज्ञापनहेतोः कर्करमेकं क्षिपति तस्योपरि । स पुनस्तस्य न लग्नो नृपमर्कटमस्तके पतितः ॥ 129 ॥ ततः स घुघुरायमाणः पौषधशालायां गुरुकोपेण । प्राप्तः श्रेष्ठिसकाशे खरतरनखैरैरुल्लिखति ॥ 130 ॥ तद्देहं सपूत्करोति गुरुशब्दैस्तन्निशम्य । प्रत्यासन्नगृहेभ्यः समागताः श्रावका बहवः ॥ 131 ॥ दण्डैस्तैः स प्लवगो निषिद्धो गतो बहिः । ततः पारितसामायिको महता कष्टेन निजगेहम् ॥ 132 ॥ प्राप्तस्ततो गृहमानुषैः प्रक्षाल्य तद्देहम् । रुधिराविलमविलम्बं वैद्या हक्कारिताः प्रवराः ॥ 133 ॥ तत्कथितौषवैरुपलिप्तं तस्य गात्रमितश्च । माहेन्द्रज्वरो जातः प्रत्याख्यातश्च वैधैः ॥ 134 ॥ तत्स्थानाप्रतिक्रान्तो ज्यौतिषिकसुरेषु मृत्योपपन्नः । ततश्च्युतः सन् सेत्स्यति तृतीयजन्मनि ॥ 135 ॥ भित्तिगतचित्राणि नीरासारेण निर्मलान्यपि । यथा मलिनीक्रियन्ते तथा व्रतान्यतिचारकरणेन ॥ 136 ॥ यथा सर्वशरीरगतं विषं निरुध्य दंशमानयन्ति । तथा पूर्वगृहीत नियमान्सविस्तरान्नयन्ति संक्षेपम् ॥ 137 ॥ ते धन्याः कृतपुण्या लघुकर्माणो ये प्रतिक्षणं भव्याः । इच्छाच्छेदपराः सर्वत्रतानि संक्षिपन्ति सदा ॥ 138 ॥ 1 क. मंकड । Page #158 -------------------------------------------------------------------------- ________________ आहारदेहसकारवभवावारपासही चौहा । दसण व सव्वेण व कायव्वा भव्वसत्ता ॥1॥ पोसहपोसियसद्धम्मचारिणो जे हवंति दढचित्ता । ते देवाणवि पुज्जा हवंति जह मलयकेउनिवो ॥2॥ तथाहि ; - पुरमत्थि अत्थसारं सुसलंकार सोहिअमुआरं । वरकविकन्वंव पुरं सिरिभुवणं भुवणविवखायं ॥3॥ तत्थ निवो नयनिलओ मलओ दालिदतावतवियाणं । सिरिमलय के उनामा, भज्जा तस्सत्थि मलयमई ॥ बुद्धिसमुभिहाणो मंती तस्सावि बुद्धिवलकलिओ । निक्खित्तरज्जभारो तम्मि निवो ललै लीलाए ॥ अह अन्नया नरिंदो अन्याणसभाए चिट्टए जाव । तात्र अकम्हा गयणे दुंदुहिसदो समुच्छलिओ ॥ 6 ॥ तो राया तं सुणिडं अस्थाणठिओ सकौयं जाव । गयणंगणं पलोयै ता पिच्छइ सुरगणं इंतं ॥7॥ तम्पज्झे मुसिहं पिसंडिगोरं अनंग समरुवं । परिथुव्वंतं भत्तिब्भरेण सुरखयरविंदेण ॥8॥ तो राया संतो अवि विनवे तं साहुं । मज्झणुकंपं काउं खणं समोयरह पसिऊण ॥9॥ तो साहू तव्वयणं सुणिडं मुणिउं गुणं च तस्स तओ । अवयरिओ तग्गेहे सुरखयरसमन्निओ तत्तो ॥ निहत्थेण राया भासणमुवणमे सुन्निविन्नो। उवविद्धं तत्थ मुणि वंदै विहिणा सपरिवारो ॥ 11 ॥ संभासिऊण निवई पारद्धा धम्मदेसणा मुणिणा । पढमं चिय जैधम्मो दसप्पयारो इमो कहिओ ॥ 12 ॥ ती य मद्दवाज्जव मुत्ती तव संजये य बोधव्वे । सचं सोयं आकिचणं च बंभं च जैधम्मो ॥13॥ कारणाकारणेहि य कुद्धे दुव्वयणमासिरे हणिरे । उवसंतमणेण परे जइणा खंती करेयव्वा ॥ 14 ॥ आहारदेहसत्कारब्रह्मव्यापारपौषवश्चतुर्धा । देशेन वा सर्वेण वा कर्तव्यो भव्यसत्त्वैः ॥ 1 ॥ पौषधपोषितसद्धर्मचारिणो ये भवन्ति दृढचित्ताः । ते देवानामपि पूज्या भवन्ति यथा मलयकेतुनृपः ॥ 2 ॥ पुरमस्त्यर्थसारं सुशब्दालंकारशोभितमुदारम् । वरकविकाव्यमिव पुरं श्रीभुवनं मुवनविख्यातम् ॥3॥ तत्र नृपो नयनिलयो मलयो दारिद्र्यतापतप्तानाम् । श्रीमलयकेतुनामा, भार्या तस्यास्ति मलयमती ॥ 4 ॥ बुद्धिसमुद्राभिधानो मन्त्री तस्यापि बुद्धिबलकलितः । निक्षिप्तराज्यभारस्तस्मिन्नृपो ललति लीलया ॥ 5 ॥ अथान्यदा नरेन्द्र आस्थानसभायां तिष्ठति यावत् । तावदकस्माद् गगने दुन्दुभिशब्दः समुच्छलितः ॥ 6 ॥ ततो राजा तत् श्रुत्वाऽऽस्थानस्थितः सकौतुकं यावत् । गगनाङ्गणं प्रलोकते तावत्पश्यति सुरगणमायन्तम् ॥ 7 ॥ तन्मध्ये मुनिवृषभं कनकगौरमनङ्गसमरूपम् । परिस्तूयमानं भक्तिभरेण सुरखचरवृन्देन ॥ 8 ॥ ततो राजा संभ्रान्तोऽभ्युत्थाय विज्ञपयति तं साधुम् । मय्यनुकम्पां कृत्वा क्षणं समवसरत प्रस ॥ 9 ॥ ततः साधुस्तद्वचनं श्रुत्वा ज्ञात्वा गुणं च तस्य ततः । अवतीर्णस्तद्वेहे सुरखचरसमन्वितस्ततः ॥ 10 ॥ निजहस्तन राजा भद्रासनमुपनयति मुनिपतये । उपविष्टं तत्र मुनिं वन्दते विधिना सपरिवारः ॥ 11 ॥ संभाष्य नृपतिं प्रारब्धा धर्मदेशना मुनिना । प्रथममेव यतिधर्मो दशप्रकारोऽयं कथितः ॥ 12 ॥ क्षान्तिश्च मार्दवार्जवे मुक्तिस्तपः संयमश्च बोद्धव्यः । सत्यं शौचमा किञ्चन्यं च ब्रह्म च यतिधर्मः ॥ 13 ॥ कारणाकारणाभ्यां च क्रुद्धे दुर्वचनभाषितरि हन्तरि । उपशान्तमनसा परे यतिना क्षान्तिः कर्तव्या ॥ 14 ॥ Page #159 -------------------------------------------------------------------------- ________________ 608 सुपासनाह-चरित्र्यस्मि - प्राणस विधायकरं इह भन्नै मदवं अगव्वत्तं । विणयस्स सूलजोणितं जइणावस्सकायन्वं ॥ 12 ॥ माया कुडलसहावो तप्पविक्खं च अज्जवं नेयं । रिजुभावो हि मुणिदो विशुद्धधम्मं समुज्जी ॥ सयणवणविसयौबगरणदेहमाई जो परिचाओ । सा ती मंतव्वा अपविंधत्तणरूया ॥ 17 ॥ होइ तो उण दुविहो बाहिरमभिंतरो य तत्थवि य । एक्किको छन्भेओ बारसभेओ तवो मिलिओ ॥ तथाहि : अणसणमृणोयरिया वित्तीसंखेवणं रसञ्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ॥ 19 ॥ पायच्छित्तं विणओ वेयावच्च तहेव सज्झाओ । झाणं उस्तग्गोवि य अभिंतरओ तवो होइ ॥ 20 ॥ पंचासवा विरमणं पंचिदियनिग्गहो कसायजओ । दंडत्तयस्स विरई संजमो सत्तरसभेओ ॥21॥ अविसंवायगवयणं कायमणोवयणसुद्धिसंजुत्त । एयं चउप्पयारं भुणिणा सच्च भणेयव्वं ॥22॥ व्वभावभेयं सोयं दुविहं जिणेहिं पन्नत्तं । दव्वमुवगरणमाई तग्गयसोयं करेयच्वं ॥23॥ भावे सोयं भणियं कसायदोसेहि वज्जियं चित्तं । परमत्थसोयमेयं पन्नत्तं वीयरागेहि ॥24॥ की काययवि मस्स पक्खालणं सुहेणेव । ऐचिकणमललित्तं दुप्पक्खाले जओ चित्तं ॥25॥ संते असते वत्सु मुच्छा परिग्गहो भणिओ । तत्थ निरीहत्तम आकिंचनं च निहिं ॥26॥ ओरालियवेच्वियैत्थीणं जो उ तिविहतिविहेण । परिचाओ नवभेयं तं वंभं वितिं जिणवसहा ॥27 ॥ इय दसभेयं धम्मं सम्मं सुविसुद्धकरणवावारो । परिपालतो विहिणा साहू कम्मक्स्वयं कुणै ॥28॥ मानस्य विघातकरमिह भण्यते मार्दवमगर्वत्वम् । विनयस्य मूलयोनिस्तद्यतिनाऽवश्यकर्तव्यम् ॥ 15 ॥ माया कुटिलस्वभावस्तत्प्रतिपक्षं चार्जवं ज्ञेयम् । ऋजुभावो हि मुनीन्द्रो विशुद्धधर्म समर्जयति ॥ 16 ॥ स्वजनधनविषयोपकरणदेहादिषु यः परित्यागः । सा मुक्तिमन्तव्याऽप्रतिबन्धत्वस्वरूपा ॥ 17 ॥ भवति तपः पुनर्द्विविधं बाह्यमाभ्यन्तरं च तत्रापि च । एकैकं षड्भेदं द्वादशभेदं तपो मिलितम् ॥ 18 ॥ अनशनमूनादरिता वृत्तिसंक्षेपणं रसत्यागः । कायक्लेशः संलीनता च बाह्यं तपो भवति ॥ 19 ॥ प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायः । ध्यानमुपसर्गोऽपि चाभ्यन्तरं तपो भवति ॥20॥ पञ्चाश्रवाद विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयस्य विरतिः संयमः सप्तदशभेदः ॥21॥ अविसंवादकवचनं कायमनोवचनशुद्धिसंयुक्तम् । एतच्चतुष्प्रकारं मुनिना सत्यं भणितव्यम् ॥22॥ द्रव्यभावप्रभेदं शौचं द्विविधं जिनैः प्रज्ञप्तम् । द्रव्यमुपकरणादि तद्वतशौचं कर्तव्यम् ॥23॥ भाव शौचं भणितं कषायदाषैर्वर्जितं चित्तम् । परमार्थशौचमेतत् प्रज्ञप्तं वीतरागैः ॥24॥ क्रियते कायगतस्यापि मलस्य प्रक्षालनं सुखनैव । अतिचिक्कण मललिप्तं दुष्प्रक्षालं यतश्चित्तम् ॥ 29 ॥ सत्स्वसत्सु च वस्तुषु मूर्च्छा परिग्रहो भणितः । तत्र निरीहत्वमतिरकिञ्चन्यं च निर्दिष्टम् ॥26॥ औदारिकवैक्रियस्त्रीणां यस्तु त्रिविधत्रिविधेनं । परित्यागो नवभेदं तद् ब्रह्म ब्रुवन्ति जिनवृषभाः ॥27॥ इति दशभेदं धर्मं सम्यक् सुविशुद्धकरणव्यापारः । परिपालयन् विधिना साधुः कर्मक्षयं करोति ॥ 28 ॥ I Page #160 -------------------------------------------------------------------------- ________________ मलय के कहा । 606 तो भणियं नरवरा असमत्यो हे मुणिद ! मुणिधम्मे । तो साहस गिम्मिं सम्मं यह नाह ! पसिऊण ॥ to muNiNA se kahio सम्मत्ताई दुवालसविहोवि । धम्मो सो पडिवो अमचसहिएण तेणावि ॥30॥ साहूवि तमणुजाणिव सुरखयरसभाए संगओ प्रो। पगएणं कज्जेणं, राया जिणधन्यकम्मरओ ॥ 31 ॥ कालं गमेइ कैया रयणीए पोसहं कुणै विहिणा । राया मंतीवि नरिंद्रभुवणभागम्मि, ताणं च ॥32॥ धम्मवारपराणं बोलणं जामिणीए जामदुगं । निदाए अणितीए रन्ना तो पर्याणिओ मंती ॥33॥ कहसु अपुव्यकर्ह में बिम्हयरस संगयंति तयभिमुहं । भणइ सचिवोवि निसुणसु अवहियचित्तो नरिंद ! तुमं ॥ अस्थि इह भरवासे वासवनयव विवहसयकलियं । नामेण घरातिलयं तं पालै भुवनपालनिवो ॥ अमरगुरुविससहिओ अन्नया जा निवो वयै बाहि । तो पिच्छकस्मि गिम्मि मिनुगं बंधुभरणीणं । / पितं च दण । न इमं सुंदरमी कहिवि अमरगुरुणो नित्रो जाइ ॥37॥ जा ताव विवणिमज्झे पिच्छ मच्छं हसंतयं तलिये । विकणणत्थं केणावि आणीयं धीवरनरेण ॥38॥ तं दद्धं महीवालो चित तिरिओवि विगयजीवोवि । अच्छरियं जं एसो हसइ तओ पुच्छए विजसं । अपरगुरुं किं कारणमेसो इस हस दहि अम्हे । नियपन्नाए नाउ~ साहह मह झति कि बहुणा ? ॥ अन्नह न इत्थ वासो तुहत्थि, विउसोवि तो इमं भणइ । मह देसु मासमेगं अवहीएं, निवोवि तह कुणै ॥ तुं तो सोविहु नियगिहम्मि चिंताउरो न भुंजेइ । न य सुयई रयणीए कहमेयं मे मुणेयव्वं ॥ 42 ॥ इय चिति निसाए गिओएस् अवसोइयं तर्हि सदं । लहै इमं जह उत्तर दिसाएं तं मुणिहिसि इति ॥ ततो भणितं नरपतिना समर्थोऽहं मुनीन्द्र ! मुनिधर्मे । ततः कथय गृहिधर्मं सम्यग्मम नाथ ! प्रसद्य ॥ 29 ॥ ततो मुनिना तस्मै कथितः सम्यक्त्वादिर्द्वादशविधोऽपि । धर्मः स प्रतिपन्नोऽमात्यसहितेन तेनापि ॥ 30 ॥ साधुरपि तमनुज्ञाय सुरखचरसभया संगतः परतः । प्रकृतेन कार्येण, राजा निजधर्मकर्मरतः ॥ 31 ॥ कालं गमयति कदा रजन्यां पौषधं करोति विधिना । राजा मन्त्र्यपि नरेन्द्रभुवनभागे, तयोश्च ॥ 32 ॥ धर्मविचारपरयोरतिक्रान्तं यामिन्या यामद्विकम् । निद्रायामनायत्यां राज्ञा ततः प्रभणितो मन्त्री ॥33॥ कथयापूर्वकथां मे विस्मयरससंगतामिति तदभिमुखम् । भणति सचिवोऽपि शृण्ववहितचित्तो नरेन्द्र ! त्वम् ॥ अस्तीह भरतवर्षे वासवनगरमिव विबुधशतकलितम् । नाम्ना वरातिलकं तत्पालयति भुव्न्पाल्नृप्ः॥35॥ अमरगुरुविद्वत्सहितोऽयान्यदा यावन्नृपो व्रजति बहिः । ततः पश्यति कस्मिन्गृहे. मिथुनं बन्धुभगिन्योः ॥ 36 ॥ एकान्त उपविष्टं मन्त्रयत् किमपि तच दृष्ट्रा । नेदं सुन्दरमिति कथयित्वा मरगुरोर्नृपो याति ॥ 37 ॥ यावत्तावद्विपणिमध्ये पश्यति मत्स्यं हसन्तं तलितम् । विक्रयार्थं केनाप्यानीतं वीवरनरेण ॥38॥ तं दृष्ट्वा महीपालश्चिन्तयति तिर्यङ्ङपि विगतजीवोऽपि । आश्चर्य यदेष हसति ततः पृच्छति विद्वांसम् ॥39॥ अमरगुरुं किं कारणमेष इति हसति दृष्ठास्मान् । निजप्रज्ञया ज्ञात्वा कथय मां झटिति किं बहुना ? ॥ 40 ॥ अन्यथा नात्र वासस्तव स्यात्, विद्वानपि तत इदं भणति । मम देहि मासमेकमवधौ नृपोऽपि तथा करोति ॥ गत्वा ततः सोऽपि हि निजगृहे चिन्तातुरो न भुङ्क्ते । नच स्वपिति रजन्यां कथमेतन्मया ज्ञातव्यम् ॥ 42 ॥ Page #161 -------------------------------------------------------------------------- ________________ supAsanAha-cAraAmma to so तक्खणमेव य संबहिउ पत्थियो तहिं तत्तो । मिलिओ मग्गे एगो उत्तरदिसि माहणो तस्म ॥ 44 ॥ अमरगुरुगा स पुढो गंतव्वं कत्थ मादण ! कहेतु । सो भणइ अमुगगामम्मि जेगाहं तत्थ वत्थव्यो । तेगवि पुट्ठो विउसो साहसु तुमएवि कत्य गंतव्वं ? ! पभणइ विउसो तुहगामसीमपरओवि गंतव्वं ॥ 46 ॥ जै एवं to larTa जाओ सत्यो परोप्परं अम्ह । इय जपंता पत्ता सरितीरे तो य बिउसेण ॥ 47 ॥ / पुबमुत्तारियाओ उवाणहाओ पएसु ठवियाओ । ताओ चरणाहितो दुइएण करेण ध्रियाओ॥48॥ तो इयरो चिंतेई सम्बोवि जणो जलं विगाहितो ! उत्तारै गमणीओ चरणाहितो, कहमिमेण ॥ 49 ॥ विवरीयं आयरियं अहवा किमिमीए मज्झ चिंताए ? / इय चितंतो विउसेण सह पुरो जाइ ता जाव ॥ तावतविरहिं दोहिं दिह्रो विडवी pahammi bhuldlo| sirauvarivariyachatto viuso uvavisai tassa tale // duio दूरे धरि छत्तियमुवविसइ तस्स पासम्मि । विउस दटुं चिंतै विवरीयमहासलो एसो ॥ 52 ॥ छायाए धरै छत्तं मग्गे संकोइऊण तं वहै । अहवा विउसो एसो न बुद्धिवियलो पयट्टेइ ॥ 53 ॥ तत्तो परओ वचंतरण दट्टण सुफलियं वित्तं । भणियं दिएण एवं खित्ताहिवैस्स पौरकणा ॥ 54 ॥ होहिंति, भणइ विउसो जै खद्धं होहिही न पुबिपि । तं सोऊणं इयरो चिंतै विवरीयतरमेयं ॥ 55 ॥ पुणरवि पुरओ वञ्चतएण दट्टण उच्चदेव उलं । विप्पेण सलत्तं ऐसोहणमाययणमेयं । / 56 ॥ तो भणिय विउसेणं सोहणमेयं जै न अणाययणं । होही, तोणक्खेहिं विप्पो मोणेण वच्चंतो ॥ 57॥ इति चिन्तयित्वा निशि गृह्णात्यवस्वापिकां तत्र shbdm। लभत इमं यथोत्तरदिशि त्वं ज्ञास्यसीदामिति ॥ 43 ॥ ततः स तत्क्षण मेव च समुह्य प्रस्थितस्तत्र प्राप्तः । मिलितो मार्ग एक उत्तरदिशि ब्राह्मणस्तस्य ॥ 44 ॥ अमरगुरुणा स पृष्टो गन्तव्यं कुत्र ब्राह्मण ! कथय । स भणत्यमुकग्रामे येनाहं तत्र वास्तव्यः ॥ 45 ॥ तेनापि पृष्टो विद्वान् कथय त्वयापि कुत्र गन्तव्यम् । प्रभणति विद्वांस्त्वद्ग्रामसीमपरतोऽपि गन्तव्यम् ॥ 46 ॥ यद्येवं ततो रम्यं जातः सार्थः परस्परमावयोः । इति जल्पन्तौ प्राप्ती सरित्तीरे ततश्च विदुषा ॥ 47 ॥ पूर्वमुत्तारिते उपानही पादयोः स्थापिते । ते चरणाभ्यां द्वितीयेन करेण धृते ॥ 4 ॥ तत इतरश्चिन्तयति सर्वोऽपि जनो जलं विगाहमानः । उत्तारयति पादुके चरणाभ्यां, कथमनेन ॥ 49 ॥ विपरीतमाचरितमथवा किमनया मम चिन्तया ? / इति चिन्तयन्विदुषा सह पुरो याति तावद्यावत् ॥ 10 ॥ तापतप्ताभ्यां द्वाभ्यां दृष्टो विटपी पथि बहुलदलः । शिरौपरिधृतच्छत्रो विद्वानुरविशति तस्य तले ॥ 51 ॥ द्वितीयो दूरे धृत्वा छत्रिकामुपविशति तस्य पार्थे । विद्वांसं दृष्टा चिन्तयति विपरीतमहास्य एषः ॥ 12 ॥ छायायां धरति च्छत्रं मार्गे संकोच्य तद्वहति । अथवा विद्वानेष न बुद्धिविकलः प्रवर्तते ॥ 53 ॥ ततः परतो व्रजता दृष्टा सुफलितं क्षेत्रम् । भणितं द्विजेनैतत्क्षेत्राधिपतेः प्रचुरकणाः ॥ 54 ॥ भविष्यन्ति, भणति विद्वान् यदि मुक्तं भविष्यति न पूर्वमपि । तत्श्रुत्वेतरश्चिन्तयति विपरीततरमेतत् ॥ 15 ॥ पुनरपि पुरतो व्रजता दृष्टोच्चदेवकुलम् । विप्रेण संलपितमतिशोभनमायतनमेतत् ॥ 56 ॥ ततो भणितं विदुषा शोभनमेतद्यदि नानायतनम् । भविष्यति, ततो रोपइविप्रो मौनेन व्रजन् ॥ 17 ॥ Page #162 -------------------------------------------------------------------------- ________________ मलय के उकहा । 611 इरत् farmin afto विउसोवि तेण पाहुणओ । तस्सवि य गिहं पुण वालपंडिया जोयए दुहिया ॥ भणिया सा जणणं जह पडिवत्ती इमस्स कायव्वा । ऐगोरवेण तीएवि कारविओ भोयणाईयं ॥ 59 ॥ मुत्तुत्तरम् विउसे सुत्ते विप्पेण पुच्छिया दुहिया । जह इमिणा गमणीओ कि सरिमज्झे परिहियाओ ? ॥ सब्वोवि जणोपायं जले विसंतोन एवमायरै । तो भणियं दुहियाए ताय ! मुरुक्खो सि तं जेण ॥ 61 ॥ सकरकंद की लयवेहो पायाण हवै जलमज्झे । तभीएणं इमिणा पाएसु कयाउ गमणीउ ॥ 62 ॥ तरुछायाए ठिएणवि छत्तं धरियं कहं इमेणति । इय पुट्ठा सा जंपर विउसोच्चिय एस ताय ! जओ ॥63॥ तरुसइठियपक्खीणं मा उवरिं पडौ असुइलेसोवि । इय बुद्धीए इमिणा सिरम्मि धरियं नियं छत्तं ॥ 64 ॥ तो खित्तवैयपि सा पुट्ठा यणइ jar3a न तप्पहुणा । अग्गिमखाईए इमं होही खद्धं खु ता भन्दं । / 65 / / आयपि हुडासा भै ताय ! आययणं । जै चोरजारठाणं न हु होही तो आययणं । / इचार जपमाणी विउसे निसुनिया दियस्स सुया । तो चितै मह कज्जं इमीए सिज्झिएसइ न अंती ॥ सावि हु तब्बुद्धीए सुरंजिया भणइ ताय ! विउसाओ । मं परिणावसु ता सो नियदुहियं भणइ किमजुत्तं ? ॥ किंतुत्तमजाईओ एसो अम्हाण जै तुमं महै । परिणेडं ता लठ्ठे अह दिउसो पट्टिओ गामे ॥ 69 ॥ तो पक्खि मग्गे तहसग्गओ दियसुयाए । उच्चारोवर मुक्का कणयमयविटिया नियया ॥ 70 ॥ सावदिट्ठा गहिया य जलेण खालिडं तत्तो । तं गिण्तो दिट्ठो विप्पसुयाए तओ भणिओ ॥ कि असुईओर्हितो गिन्हसि एयं तओ भै विउसो । उच्चाराओवि कणयं गिण्यच्वं जओ भणियं ॥ हु य 1 sa~prApto निजग्रामे धृतो विद्वानपि तेन प्राघूर्णकः । तस्यापि च गृहं पुनर्वालपण्डिता द्योतयति दुहिता ॥18॥ भणिता सा जनकेन यथा प्रतिपत्तिरस्य कर्तव्या । अतिगौरवेण तयापि कारितो भोजनादिकम् ॥19॥ मुक्तात्तरे विदुषि सुप्ते विप्रेण पृष्टा दुहिता । यथाऽनेन पादुके किं सरिन्मध्ये परिहिते ? ॥ 60 ॥ सर्वोऽपि जनः प्रायो जले विशन्नैवमाचरति । ततो भणितं दुहित्रा तात ! मूर्खोऽसि त्वं येन ॥ 61 ॥ शर्करा कण्टककीलकवेधः पादयोर्भवति जलमध्ये । तद्भीतेनानेन पादयोः कृते पादुके ॥ 62 ॥ तरुच्छायायां स्थितेनापि च्छत्रं घृतं कथमनेनेति । इदं पृष्टा सा जल्पति विद्वानेवैष तात ! यतः ॥ 63 ॥ तरुसंस्थितपक्षिणां मोपरि पतत्वशुचिलेशोऽपि । इति बुद्धयाऽनेन शिरसि धृतं निजं छत्रम् ॥ 64 ॥ ततः क्षेत्र व्यतिकरमपि हि सा पृष्टा भणति यदि न तत्प्रभुणा । अग्रिमखाद्य इदं भवेद्भुक्तं खलु तदा भव्यम् ॥ 65 ॥ आयतनव्यतिकरमपि हि पृष्टा सा भणति तात ! आयतनम् । यदि चौरजारस्थानं नहि भवेत्ततश्चायतनम् ॥ इत्यादि जल्पन्ती विदुषा श्रुता द्विजस्य सुता । ततश्चिन्तयति मम कार्यमनया सेत्स्यति न भ्रान्तिः ॥ 67 ॥ सापि हि तबुद्धया सुरञ्जिता भणति तात ! विदुषा । मां परिणायय ततः स निजदुहितरं भणति किमयुक्तम् ? ॥ किन्तूत्तमजातिक एषोऽस्मासु यदि त्वां काङ्क्षति । परिणेतुं तदा रम्यमथ विद्वान्प्रस्थितो ग्रामे ॥ 69 ॥ ततस्तत्परीक्षाहेतोर्मार्गे तस्याग्रतो द्विजसुतया । उच्चारोपरि मुक्ता कनकमयमुद्रिका निजा ॥ 70 ॥ सा विदुषा दृष्टा गृहीता च जलेन क्षालित्वा ततः । तां गृह्णन् दृष्टो विप्रसुतया ततो भणितः ॥ 71 ॥ Page #163 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मि बालादपि हितं ग्राह्यममेध्यादपि काञ्चनम् । नीचादप्युत्तमा विद्या स्त्रीरत्नं दुष्कुलादपि ॥ " तो तीए सो भणिओ जै एवं तो क्लेस परिणेसु । मं हीणविप्पदुहियं तो तं सो कुणै तह चेव ॥ 73 ॥ कैवदिणावसाणे भणिया विउसेण सा इमं वरणं । नियपियरं भणसु तुम मोकलै जेण सिग्यपि ॥ 74॥ तीए सो ता भणिओ किमसुओ सुहय! तेण से कहियं । निवआणाए सरूवं सा पभणइ अहं भलिस्सामि ॥ मच्छयहासयहेऊ नाओधिय जंमए, तओ विउसो । निब्भयचित्तो चलिओ तीए सपं नियगिहं प्त्तो॥ मासंते तो रन्ना तस्स गिहे पेसिओ निओ पुरिसो । आहवणत्यं सिग्धं तत्तो विउसस्स भज्जाए ॥ 77 / / सो भणिओ जह दिउसो मग्गस्स समेण बाहिओ बाढं । अज्जवि सुत्तो चिट्ठइ अहं कहिस्सामि न्र्विन्नो॥ आगंतुं जं पुट्ठो तैया विउसो, तओ इमो भणइ । गतुं कहेमि एयं तुह वयणं सामिणो तत्तो ॥ 79 ॥ निवआएसं पुणरवि तुज्झ कहिस्सामि तो गओ पुरिसो । कहियं तं नरवइणो तरसवि ऐकौयं जायं ॥ 8 ॥ महिलाणवि इय बुद्धी कहिही मयमच्छहसियहे जा । ता दहव्या अम्हेहिं सावि, आहवसु तं सिग्यं ॥ तेणवि सा आहृया संपत्ता नरवैस्स पासम्मि । तो पुट्ठा सा रन्ना को हेऊ मच्छहसणम्मि ? ॥ 82 ॥ तो जंइ सा सामिय ! एगंत देस मज्झ पसिऊण । साहेमि जेण मच्छस्स हसियहेउं इहेब लह ॥ 83 ॥ विहियं तहेव रन्ना तीए भणियं नरिंद ! निसुणेसु । करिखधगएण तए पुव्वं दिटुं मिहुणमेगं ॥ 8 ॥ एगंतम्मि निविलु नियपासायस्स मत्तवारणए । तस्स य सहोयरस्सवि तुह जाया एरिसी संका ॥ 85 ॥ एयं न सुंदर चिय जं एगंतम्मि मंतै निविडं । इय तुह चित्तं नाउं वंतरदेवेण केणावि ॥ 86 ॥ किमशु cePAsyatAM ततो भणति विद्वान् । उच्चारादपि कनक ग्रहीतव्यं यतो भणितम् ॥ 72 ॥ ततस्तया स भणितो यद्येवं ततो वलस्व परिणय । मां हीनविप्रदुहितरं ततस्तत्स करोति तथैव ॥ 73 ॥ कतिपयदिनावसाने भणिता विदुषा सेदं वचनम् । निजपितरं भण त्वां प्रेषयति येन शीघ्रमपि ॥ 7 ॥ ततः स तावद्भणितः किमुत्सुकः सुभग ! तेन तस्यै कथितम् । नृपाज्ञायाः स्वरूपं सा प्रभणत्यहं भलिष्ये ॥ 7 ॥ मत्स्यहास्यहेतुति एव यन्मया, ततो विद्वान् । निर्भयचित्तश्चलितस्तया समं निजगृहं प्राप्तः ॥ 76 ॥ मासान्ते ततो राज्ञा तस्य गृहे प्रेषितो निजः पुरुषः । आह्वानार्थ शीघ्रं ततो विदुषो भार्यया ॥ 77 ॥ स भणितो यथा विद्वान् मार्गस्य श्रमेण बाधितो बाटम् । अद्यापि सुप्तस्तिष्ठत्यहं कथयिष्यामि नरपतये ॥ 7 ॥ आगत्य यत्पृष्टस्तदा विद्वान् , ततोऽयं भणति । गत्वा कथयाम्येतत्तव वचनं स्वामिने ततः ॥ 79 ॥ नृपादेशं पुनरपि तुभ्यं कथयिष्यामि ततो गतः पुरुषः । कथितं तन्नरपतये तस्याप्यतिकौतुकं जातम् ॥ 8 ॥ महिलानामपीति बुद्धिः कथयिष्यति मृतमत्स्यहसितहेतुं या। तस्माद्रष्टव्याऽस्माभिः साप्यायस्व तां शीघ्रम् ॥ तेनापि साऽऽहूता संप्राप्ता नरपतेः पार्थे । ततः पृष्टा सा राज्ञा को हेतुर्मत्स्यहसने ? ॥ 82 ॥ ततो जल्पति सा स्वामिन् ! एकान्तं देहि मम प्रसद्य । कथयामि येन मत्स्यस्य हसितहेतुमिहैव लघु ॥ 8 ॥ विहितं तथैव राज्ञा तया भणितं नरेन्द्र ! शृणु । करिस्कन्धगतेन त्वया पूर्व दृष्टं मिथुनमेकम् ॥ 84 ॥ एकान्ते निविष्टं निजप्रासादस्य मत्तवारणे । तस्य च सहोदरस्यापि तव जातेदृशी शङ्का ॥ 8 ॥ Page #164 -------------------------------------------------------------------------- ________________ mlykeukhaa| mayamacche avayariu हसियं जह पिच्छइ नरवई एसो। परछिड्डाई नियच्छइ न पिच्छए निययछिड्डाई ॥ यतः, "सर्वः परस्य पश्यति वालाग्रादपि तनूनि छिद्राणि । आत्मकृतानि न पश्यति हिमगिरिशिखरप्रमाणानि ॥ " तो भणियं नरवइणा मह किं छिडं कहेसु, सा भणइ । अभएण मह पसायं करेसु साहेमि जेण तयं ॥ 48 ॥ तेणवि तहेव विहियं, तो पभणइ बालपंडियावि फुडं । तुह सयलंपिवरोहं देव ! विणलं जओ तत्थ ॥ कित्तिमदासीवेसा तरुणनरा कुञ्चविरहिया बहुया । एकिक्कीए पासे चिट्ठति विलासदुल्ललिया ॥ 9 ॥ जै पञ्चओ न विज्जइ मह वयणे देव! तो य एगते । गत्तं खणाविऊणं देवीओ तह य दासीओ॥91॥ एवं भणसु मए जह दिट्ठाओ सुमिणयम्मि रयणीए । दासीहिं जुत्ताओ सव्वाउवि निय्य्देवीओ॥92॥ गत्तं फडमाणीओ ता एवं सञ्चयं कुणह इण्हि । रन्नावि हु तब्भणियं तहत्ति कारावियं सिग्धं ॥ 93 ॥ तो थीवेसधरेहिं नरेहिं फडिया झडत्ति सा गत्ता । तो वालपंडियाए भणियं पुरिसा इमे देव ! ॥ 14 ॥ एयाओ रमणीओ फडिउंन तरंति थणनियंबभरा । तो थीवेसा पुरिसा परिक्खिउं झात्त निग्गहिया । / तो नरवइणा पुट्ठा कह जाणसि तं, भणेइ बुद्धीए । किपि कहै नियजणणी वंतरिणी सुमरिया सुह्म्ण्॥ तब्बुद्धिरंजिओ सो सम्माणेउं विसज्जए तं तो । चिंतै चोज्जं मज्झवि भज्जाउ कुणंति जमकज्जं ॥ 97॥ इमिणा वेरग्गेण अमरगुरुं ठाविऊण मंतिपए । तह नियपुत्त रज्जे गिहिवि दिक्व गओ मोक्ख ॥ 98 ॥ इत्थंतरम्मि गयणे सुरजुयलेणं तु पिच्छमाणेण । पोसहसालाए निवो अमच्चभणियं निसामितो ॥ 99 / / एतन्न सुन्दरमेव यदेकान्त मन्त्रयति निविष्टम् । इति तव चित्तं ज्ञात्वा व्यन्तरदेवेन केनापि ॥ 86 ॥ मृतमत्स्येऽवतीर्य हसितं यथा पश्यति नरपतिरेषः । परच्छिद्राणि पश्यति न पश्यति निजच्छिद्राणि ॥ 17 ॥ ततो भणितं नरपतिना मम किं छिद्रं कथय, सा भणति । अभयेन मम प्रसादं कुरु कथयामि येन तत् ॥ 8 ॥ तेनापि तथैव विहितं, ततः प्रभणति बालपण्डितापि स्फुटम् । तव सकलोऽप्यवरोधो देव ! विनष्टो यतस्तत्र । / कृत्रिमदासीवेषास्तरुणनराः कूर्चविरहिता बहवः । एकैकस्याः पार्थे तिष्ठन्ति विलासदुर्ललिताः ॥ 90 ॥ यदि प्रत्ययो न विद्यते मम वचने देव ! ततश्चैकान्ते । गर्त खानयित्वा देवीस्तथा च दासीः ॥ 11 ॥ एंव भण मया यथा दृष्टाः स्वप्ने रजन्याम् । दासीभिर्युक्ताः सर्वा अपि निजदेव्यः ॥ 12 ॥ गते स्फटन्त्यस्तस्मादेतत् सत्यं कुरुतेदानीम् । राज्ञापि हि तद्भणितं तथैव कारितं शीघ्रम् ॥ 13 ॥ ततः स्त्रीवेषधेरैनरैः स्फटिता झटिति सा गर्ता । ततो बालपण्डितया भणितं पुरुषा इमे देव ! ॥ 14 ॥ एता रमण्यः स्फटितुं न शक्नुवन्ति स्तननितम्बभरात् । ततः स्त्रीवेषाः पुरुषाः परीक्ष्य झटिति निगृहीताः ॥ ततो नरपतिना पृष्टा कथं जानासि त्वं, भणति बुद्ध्या। किमपि कथयति निजजननी व्यन्तरी स्मृता सूक्ष्मम् । / तबुद्धिरञ्जितः सं सम्मान्य विसृजति तां ततः । चिन्तयत्याश्चर्य ममापि भायोः कुर्वन्ति यदकार्यम् ॥ 97 ॥ अनेन वैराग्येणामरगुरुं स्थापयित्वा मन्त्रिपदे । तथा निजपुत्रं राज्ये गृहीत्वा दीक्षां गतो मोक्षम् ॥ 98 ॥ अत्रान्तरे गगने सुरयुगलेन तु पश्यता । पौषधशालायां नृपोऽमात्यभाणितं निशमयन् ॥ 19 ॥ Page #165 -------------------------------------------------------------------------- ________________ 614 सुपासनाह-चरिअम्मिदिवो तओ य भणिओ इयरसुरो सम्मदिट्टिदेवेण । जह पोसहाओ निवई सक्कोवि न चालिउं सको ॥ तो गुरुअणक्खभणिओ सो देवो जाइ रायपासम्मि । भणइ नराहिव! तुट्ठो तुह धम्मपरिक्कचित्तेण ॥ तो मग्गसु किंचि वरं जेण पयच्छेमि वंछियं सव्वं । तो भणइ निको सुरवर! पओयणं मे न केणावि ॥ तो सो पहायसमय विउबिउ भणइ पारसु nriNd!| पोसहमेयं जेगं नेमि तुम मेरुसिहरम्मि ॥ 103 ॥ सासयजिणपडिमाए वंदणहेउं तो य नरनाहो । सज्झायकरणमाणेण जाणिउं अढरत्तंति ॥ 104 ॥ तो पोसहंपि पारै न उत्तरं देइ कुणै सज्झायं । तो सो देवो कुविओ दारुणवियणाउ से कुणै ॥ 105 ॥ कन्नच्छिप्पभिईसुं, सो सम्मं सहै इय विभावितो । रे जीव ! सहसु सदसो वियणाउ खणंतरं जेण ॥ नरयम्मि तुमे सहिया पलिओवमसायरांइ ताई तो। मा उबिज्जसु इन्हि सुरविहियाणपि वियणाणं । / मा एयम्मि पओस परमुवयारिम्मि कुणसु तुममिहिं । चिरकालवेइयव्वं कम्म अचिरेण जेन्नेसो॥108॥ वेयावै वियणाहिं पाणंतकराहि ता तुमं जीव! / आलोयसु दुचरियं सिद्धसमक्खं समग्गपि ॥ 109 ॥ खामेसु सव्वसत्ते इय जा चिंतै निवो सुरो ताव । नाणेण नियै एसो किं चलिओ पोसहाओ नवा ॥ जाव न पिच्छइ चलिय तिलतुसमित्तंपि तं महासत्तं । तो वियणाउ संहरिय खामए सो सुरो एवं ॥ खमसु महायस!इण्हि अन्नाणपमायरागदोसेहिं । विहिया जं वियणाओनिक्कारणवेरिएण मए ॥ 112 ॥ अह सो निवेण भणिओ को तुह दोसो सुरेस ! पुवकयं । अम्हाणमसुहकम्मं समुइन्नं वेइयं च तहा ॥ तुहसाहिज्जवसेणं नियचित्तपसन्नयाणुभावेण । अन्नह बहुयभवेसुवि जह कहवि हु संखविज्ज अह्ण्॥114॥ दृष्टस्ततश्च भणित इतरसुरः सम्यग्दृष्टिदेवेन । यथा पौषधान्नृपतिं शक्रोऽपि न चालयितुं शक्तः ॥ 10 ॥ ततो गुरुराषभृतः स देवो याति राजपार्थे । भणीत नराधिप ! तुष्टस्तव धर्मपरैकचित्तेन ॥ 101 ॥ ततो मार्गय कश्चिद्वारं येन प्रयच्छामि वाञ्छितं सर्वम् । ततो भणति नृपः सुरवर ! प्रयोजन मे न केनापि ॥ ततः स प्रभातसमयं विकृत्य भणति पारय नरेन्द्र ! / पौषधमेतं येन नयामि त्वां मेरुशिखरे ॥ 10 ॥ शाश्वतजिनप्रतिमाया वन्दनहेतोस्ततश्च नरनाथः । स्वाध्यायकरणमानेन ज्ञात्वाऽर्धरात्रमिति ॥ 104 ॥ नो पौषधमपि पारयति नोत्तरं ददाति करोति स्वाध्यायम् । ततः स देवः कुपितो दारुणवेदनास्तस्य करोति ॥ कर्णाक्षिप्रभृतिषु, स सम्यक् सहत इति विभावयन् । रे जीव ! सहस्व स्ववशो वेदनाः क्षणान्तरं येन ॥ 106 ॥ नरके त्वया सोढाः पल्योपमसागराणि तानि ततः । मोद्विज इदानीं सुरविहिताभ्योऽपि वेदनाभ्यः ॥ 107 ॥ मैतस्मिन्प्रद्वेषं परमोपकारिणि कुरुष्व त्वमिदानीम् । चिरकालवेदयितव्यं कर्माचिरेण येनैषः ॥ 10 ॥ वेदयति वेदनाभिः प्राणान्तकरी भिस्तस्मात्त्वं जीव ! / आलोचय दुश्चरितं सिद्धसमक्षं समग्रमपि ॥ 109 ॥ क्षमय सर्वसत्त्वानिति यावचिन्तयति नृपः सुरस्तावत् । ज्ञानेन पश्यत्येष किं चलितः पौषधाद् नवा ॥ 110 ॥ यावन्न पश्यति चलितं तिलतुषमात्रमपितं महासत्त्वम् । ततो वेदनाः संहृत्य क्षमयति स सुर एवम् ॥ 111 ॥ क्षमस्व महायशः ! इदानीमज्ञानप्रमादरागद्वेषैः । विहिता यद् वेदना निष्कारणवैरिणा मया ॥ 112 ॥ अथ स नृपेण भाणतः कस्तव दोषः सुरेश ! पूर्वकृतम् । अस्माकमशुभकर्म समुदीर्ण वेदितं च तथा ॥ 113 ॥ Page #166 -------------------------------------------------------------------------- ________________ mlykeukhaa| 615 इच्चाइ जपमाणाण ताण मरो समग्गओ जाव । ता भणियं देवेणं सच्चमिणं जंपियं केहिं ॥ 115 ॥ आवइसहस्सकसवट्टएसु धणियं कसिन्जमाणस्स । पुरिसस्स सुवन्नस्स व माहप्पं पायर्ड होइ ॥ 116 ॥ सचिवसहिएण तत्तो विहिणा पारित्तु पोसहं रना । भणिओ अमरो पडिवज संपयं दसणं सुद्धं ॥ 117 ॥ तेणवि तहत्ति विहियं तुट्टो देवो पयंपए एवं । गिण्ह इमं मणिकुंडलजुयलं तो भणइ नरनाहो ॥ 118 ॥ किं कजं एएणं तुम्ह पसाएण मह घरे नत्थि । संखावि हु एयाणं तो देवो भणइ नरनाहं ॥ 119 ॥ एयस्स पभावेणं पभवंति न देवदाणवा खुद्दा । दृरेणं पुण मणुया नववेरसमच्छरमणावि ॥ 120 ॥ इच्चाइ भणेऊणं सो देवो देवलोयमणुपत्तो । रायावि हु आवस्सयविहिपुव्वं पूइऊण जिणं ॥ 121 ॥ तं मणिकुंडलजुयलं परिहेउं निवसई य अत्थाणे । सामंतमंतिसहिओ तो विम्हइओ जणो भणइ ॥ 122 ॥ सुरगिरिकडणिपरिट्ठियचंदाइच्चाण सिरिमणुहरंति । सवणेसु कुंडलाइं पहुणो सिरिमलयकेउस्स ॥ इच्चाइ जंपमाणो जा लोओ चिट्ठए निवसयासे । ता अहिमरेण केणवि छलेण रन्नो कओ घाओ ॥ मणिकुंडलाणुभावा सत्थं नो पहवियं नरिंदस्स । तो सो घायगपुरिसो गहिओ संनिहियसुहडेहिं ॥ 125 ॥ पुट्ठो अभयं रन्ना केण तुमं पेसिओ महवहत्थं ? / तेणवि सच्चं कहियं सव्वं रत्नावि to mukko ॥ 126 // to मंति भणइ निवो सुरसाहिजेण जीवियं पत्तं । अकयधम्मस्स इहरा मरणं समुवट्टियं हुंतं ॥ 127 ॥ ता पुन्वपुरिसमग्गं अणुसरिमो संपयंपि कुमरस्स । अरिसीहस्स विहेउं रज्जभिसेयं तओ मंती ॥ 128 ॥ त्वत्साहाय्यवशेन निजचित्तप्रसन्नतानुभावेन । अन्यथा बहुभवेष्वपि यथा कथमपि हि संक्षपयेयमहम् ॥ 114 ॥ इत्यादि जल्पतोस्तयोः सूरः समुद्गतो यावत् । तावद् भणितं देवेन सत्यमिदं जल्पितं कैः ॥ 11 ॥ आपत्सहस्रकषपट्टेषु गाढं कष्यमाणस्य । पुरुषस्य सुवर्णस्येव माहात्म्यं प्रकटं भवति ॥ 116 ॥ सचिवसहितेन ततो विधिना पारयित्वा पौषधं राज्ञा । भणितोऽमरः प्रतिपद्यस्व सांप्रतं दर्शनं शुद्धम् ॥ 117 ॥ तेनापि तथेति विहितं तुष्टो देवः प्रजल्पत्येवम् । गृहाणेदं मणिकुण्डलयुगलं ततो भणति नरनाथः ॥ 118 ॥ किं कार्यमेतेन तव प्रसादेन मम गृहे नास्ति । संख्यापि ह्येतेषां ततो देवो भणति नरनाथम् ॥ 119 ॥ एतस्य प्रभावेण प्रभवन्ति न देवदानवाः क्षुद्राः । दूरेण पुनर्मनुजा नववैरसमत्सरमनसोऽपि ॥ 120 ॥ इत्यादि भणित्वा स देवो देवलोकमनुप्राप्तः । राजापि ह्यावश्यकविधिपूर्व पूजयित्वा जिनम् ॥ 121 ॥ तन्मणिकुण्डलयुगलं परिधाय निवसति चास्थाने । सामन्तमन्त्रिसहितस्ततो विस्मयितो जनो भणति ॥ 122 ॥ सुरगिरिकटिनीप्रतिष्ठितचन्द्रादित्ययोः श्रियमनुहरेते । श्रवणयोः कुण्डले प्रभोः श्रीमलयकेतोः ॥ 123 ॥ इत्यादि जल्पन्यावल्लोकस्तिष्ठति नृपसकाशे । तावदभिमरेण केनापि च्छलेन राज्ञे कृतो घातः ॥ 124 ॥ मणिकुण्डलानुभावाच्छस्त्रं नो प्रभूतं नरेन्द्रे । ततः स घातकपुरुषो गृहीतः संनिहितसुभटैः ॥ 12 ॥ पृष्टोऽभयं राज्ञा केन त्वं प्रेषितो मद्वधार्थम् ? / तेनापि सत्यं कथितं सर्व राज्ञापि ततो मुक्तः ॥ 126 ॥ ततो मन्त्रिणं भणति नृपः सुरसाहाय्येन जीवितं प्राप्तम् । अकृतधर्मस्येतरथा मरणं समुपस्थितमभविष्यत् ॥ तस्मात्पूर्वपुरुषमार्गमनुसरामः सांप्रतमपि कुमारस्य । अरिसिंहस्य विधाय राज्याभिषेकं ततो मन्त्री ॥ 128 ॥ Page #167 -------------------------------------------------------------------------- ________________ सुपासनाह - चरिअम्मि इ पहु ! जुत्तमेयं तो पुब्विं तं तहेब काऊन्न्। गिण्हइ मंतिसमेओ राया दिक्खं सुगुरुपासे ॥ 129 ॥ हियदु विहसिक्खो अपमायंतोवि साहुकिरियासु । पढीक्कारसांगो तेणेव भवेण सिद्धोति ॥ 130 ॥ अनेणवि पाणञ्चएव सुवीयजिणिदवयणेण । पडिवन्नपोसहेणं नो खुहियव्वं सुराणंपि ॥ 131 ॥ 8, कुण धम्मतो पुदुद्धंव थन्नजीविस्स । तो पोसहं अवस्सं पुन्ना तिहीसु विहिपुत्रं ॥ 132 ॥ यव्वं भव्वेहिं भवभयभीएहिं सुद्धभावेहिं । समणो इव सड्ढोवि हु संजायै जेण गहिएण ॥ 133 ॥ ॥ इति पौषधवते मलयकेतुकथानकं समाप्तम् ॥ ति प्रभो ! युक्तमेतत् ततः पूर्वं तत्तथैव कृत्वा । गृह्णाति मन्त्रिसमेतो राजा दीक्षां सुगुरुपार्श्वे ॥ 129 ॥ हीतद्विविध शिक्षोऽप्रमाद्यन्नपि साधुक्रियासु । पठितैकादशाङ्गस्तेनैव भवेन सिद्ध इति ॥ 130 ॥ रन्येनापि प्राणात्ययेऽपि सुविदितजिनेन्द्रवचनेन । प्रतिपन्नपौषवेन नो क्षुभितव्यं सुरेभ्योऽपि ॥ 131 ॥ करोति धर्मतनोः पुष्टिं दुग्धमिव स्तन्यजीविनः । ततः पौषधोऽवश्यं पुण्यासु तिथिषु विधिपूर्वम् ॥ 132 ॥ व्यो भव्यैर्भवभयभीतैः शुद्धभावैः । श्रमण इव श्राद्धोऽपि हि संजायते येन गृहीतेन ॥ 133 ॥ Page #168 -------------------------------------------------------------------------- ________________ अपडिदुप्पडिलेहिय अमज्जियदुष्पमज्जियं सिज्जं । सेवंति पोसट्टा तह सम्मं तं न पालिति ॥ 1 ॥ जे, ते पुरिसा नूणं बहुविहदुक्खाण भायणं हुंति । वेसमणसेट्ठितणया पत्तेयं इह उदाहरणं ॥2॥ तथाहि ; - पुरमत्थि इह पसिद्धं पंचरं नाम चौरजणकलियं । तं पालै नरनाहो नामेणं अमरसेणोति ॥ 3 ॥ Free वणिपाणो सेट्ठी वेसमणनामओ तस्स । भज्जा सोहग्गसिरी तणया पंचैव ताण इमे ॥4॥ लहरो सलहो दुलहो मयणो मेहो य पंचमो लहुओ । सव्वेवि कलाकुसला परिणीया उत्तमकुले ॥5॥ ताण पियासमणो अच्छापरव्वसो कुणै । आरंभे अघोरे किसिकम्मारामपमुहेवि ॥ 6 ॥ अह सो कयावि गहिओ दाहजरेण भई नियतणए । नेह ममं आरामे सहसंववणाभिहाणम्मि ॥7॥ कयलीहरलवलीगिहदक्खामंडवतलेसु सिज्जाओ । कुणह लहुं गंतूणं तो ते जंपंति न हु जुत्तं ॥8॥ सणं तुम्हाण तर्हि ऐसीयलपवणफासओ जेण । होही य सन्निवाओ तओ विणासो य देहस्स ॥ 9 ॥ सो भै तुम्ह ANA महतणया जै इमं न य कुणेह । इय नाउं निब्बंधं नीओ मलयम्मि सो तेहिं ॥ अह कयलीहरमज्झे सुत्तो सिट्ठी मणम्मि भावेइ । हा आरामस्स दुमा हा तणयावि हु इमे सनया ॥ 11 ॥ आज माओवि मए परमपमोएण वड्ढिया निच्चं । एक्कपएच्चिय होहिंति मज्झ अहंसणा इण्डिं ॥12॥ इच्चा अट्टझावतो सो सुएहि नेहेण । भणिओ ताय ! विहिज्जौ धम्मवओ कोवि, सो भणइ ॥ 13 ॥ हुज्जतं धम्मण तुम्हहिं मह धणं वच्छा ! / विव्वेयव्वं पच्छा मह धम्मत्थं न थेवपि ॥ 14 ॥ अप्रतिलेखितदुष्प्रतिलेखितामार्जितदुष्प्रमार्जितां शय्याम् । सेवन्ते पौषधस्थास्तथा सम्यक्तं न पालयन्ति ॥ 1 ॥ ये, ते पुरुषा नूनं बहुविधदुःखानां भाजनं भवन्ति । वैश्रमणश्रेष्ठतनयाः प्रत्येक मिहोदाहरणम् ॥ 2 ॥ पुरस्तीह प्रसिद्धं पञ्चपुरं नाम चतुरजनकलितम् । तत्पालयति नरनाथो नाम्नाऽमरसेन इति ॥ 3 ॥ तत्रास्ति वणिक्प्रधानः श्रेष्ठी वैश्रमणनामतस्तस्य । भार्या सौभाग्यश्रीस्तनयाः पञ्चैव तयोरिमे ॥ 4 ॥ लहरः शलभो दुर्लभो मदनो मेघञ्च पञ्चमो लघुः । सर्वेऽपि कलाकुशलाः परिणीता उत्तमकुलेषु ॥5॥ तेषां पिता वैश्रमणोऽतीवमूर्च्छापरवशः करोति । आरम्भानतिघोरान्कृषिकर्मारामप्रमुखानपि ॥ 6 ॥ अथ स कदापि गृहीतो दाहज्वरेण भणति निजतनयान् । नयत मामारामे सहस्राम्रवणाभिधाने ॥7। कदलीगृहलवलीगृहद्राक्षामण्डपतलेषु शय्याः । कुरुत लघु गत्वा ततस्ते जल्पन्ति न हि युक्तम् ॥ 8 ॥ शयनं युष्माकं तत्रातिशीतलपवनस्पर्शतो येन । भविष्यति च संनिपातस्ततो विनाशश्च देहस्य ॥9॥ स भणति युष्माकमाज्ञा मदीया यदीदं नच कुर्यात । इति ज्ञात्वा निर्बन्धं नीतो मलये स तैः ॥ 10 ॥ अथ कदलीगृहमध्ये सुप्तः श्रेष्ठी मनसि भावयति । हा आरामस्य द्रुमा हा तनया अपि हीमे सनयाः ॥ 11 ॥ आ जन्मनोऽपि मया परमप्रमोदेन वर्धिता नित्यम् । एकपद एव भविष्यन्ति ममादर्शना इदानीम् ॥ 12 ॥ इत्याद्यार्तध्याने वर्तमानः स सुतैः स्नेहेन । भणितस्तात ! विधीयतां धर्मव्ययः कोऽपि स भणति ॥ 13 ॥ हुं पर्याप्तं धर्मव्ययेन युष्माभिर्मम धनं वत्साः ! | व्ययितव्यं पश्चान्मम धर्मार्थं न स्ताकमपि ॥ 14 ॥ Page #169 -------------------------------------------------------------------------- ________________ 618 सुपासनाह - चरिअम्मि इय जपतो सिट्टी मरिडं तत्थेव मलयमज्झम्मि । जाओ पवंगपोओ तम्मयकिच्चाई काऊ ॥15॥ पुसावि हुवावारं कुणति एगत्थसंठिया सव्वे । अह ताण मलयमज्झे समोसढो केवली कैया ॥ 16 ॥ सिरिभुवणभाणुनामा सदेवमणुयासुराए परिसाए, धम्मं वागरमाणो तपिउजीवेण पवगेण ॥17॥ सहयारतरुट्टिएण दिट्ठो तो सोवि सुणै वपणमिणं । भो भो भव्वा ! मुच्छा परिहरियव्वा पयण ॥18॥ गिधणपुत्तकलत्ताइएस खणदिट्ठनहरूवेसु । जेणं सच्चिय हेऊ गुरुपावभरस्त जीवाणं ॥19॥ मुच्छापरियचित्तो अवसट्टो करेइ जै कालं । तो तिरिएसुं गच्छ जह वेसमणो इहनिवासी ॥20॥ साहामिवि सुण नियनामं जायजाइसरणो सो । पत्तो केवलिपासे कुणै पणामं तओ परिसा ॥ aroor pucchara ko eso वानरो, कहै नाणी । सो एसो वेसमणो जो इहवासी मए कहिओ ॥ परिसामज्झगएणं पढमसुएणं नियस्स जणयस्स । सौं चरियं पुट्ठो नाणी कह वानरो एसो ॥ 23 ॥ संजाओ मज्झ पिया वेसमणो समणमाहणाईणं । जो दावेंतो दाणं, तो पभणइ केवली एवं ॥24॥ for मुच्छाए इमो fredhaNaputtAiyANa ऐधणियं । किं बहुणा एसोच्चिय साहिस्सा अक्खरे लिहिउं ॥ नियचरियं तुम्हाणं, तेवि तह चैव साहियं सव्वं । तो पढमसुएणं ते आहूया बंधुणो तत्थ ॥26॥ ताणवि कहियं तेणं पिणो चरियं तओ य केवलिणा । कहिओ दुविहो धम्मो जैगिहिभेएण सव्वाण ॥ पढसमत्थे तओ भणिओ नाणी कहेह अम्हाण । सावयधम्मं सव्वं तो नाणी कहै तं ताण ॥ 28 ॥ तो तेवि हु सविसेसं नमिडं पुच्छंति सूरिपासम्मि । पहु ! पोसहसदत्थं कहेह, सूरीवि तो कहै ॥29॥ 1 इति जपन् श्रेष्ठी मृत्वा तत्रैव मलयमध्ये । जातः प्लवङ्गपोतस्तन्मृतकृत्यानि कृत्वा ॥ 15 ॥ पुत्रा अपि हि व्यवहारं कुर्वन्त्येकान्तसंस्थिताः सर्वे । अथ तेषां मलयमध्ये समवसृतः केवली कदा ॥ 16 ॥ श्रीमुवनभानुनामा सदेवमनुजासुरायां पर्षदि । धर्मं व्याकुंर्वस्तत्पितृजविन प्लवगेन ॥ 17 ॥ सहकारतरुस्थितेन दृष्टस्ततः सोऽपि शृणोति वचनार्मदम् । भो भो भव्या मूर्च्छा परिहर्तव्या प्रयत्नेन ॥ 18 ॥ गृहधनपुत्रकलत्रादिकेषु क्षणदृष्टनष्टरूपेषु । येन सैव हेतुर्गुरुपापभरस्य जीवानाम् ॥ 19 ॥ मूर्च्छापरिगतचित्त आर्तवशार्तः करोति यदि कालम् । ततस्तिर्यक्षु गच्छति यथा वैश्रमण इहनिवासी ॥ 20 ॥ शाखामृगोऽपि श्रुत्वा निजनाम जातजातिस्मरणः सः । प्राप्तः केवलिपार्श्वे करोति प्रणामं ततः पर्पत् ॥ 21 ॥ विस्मितहृदया पृच्छति क एष वानरः, कथयति ज्ञानी । स एष वैश्रमणो य इहवासी मया क्थित्ः॥22॥ पर्षन्मध्यगतेन प्रथमसुतेन निजस्य जनकस्य । श्रुत्वा चरितं पृष्टो ज्ञानी कथं वानर एषः ॥23॥ संजातो मम पिता वैश्रमणः श्रमणत्राह्मणादिभ्यः । यो दापयन्दानं, ततः प्रभणति केवल्येवम् ॥24॥ छलितो मूर्च्छयाऽयं गृहधनपुत्रादिकानामतिगाढम् । किं बहुनेष एव कथयिष्यत्यक्षराणि लिखित्वा ॥ 25 ॥ निजचरितं युष्मभ्यं तेनापि तथैव कथितं सर्वम् । ततः प्रथमसुतेन त आहूता बन्धवस्तत्र ॥ 26 ॥ तेभ्योऽपि कथितं तेन पितुश्चरितं ततश्च केवलिना । कथितो द्विविधो धर्मो यतिगृहिभेदेन सर्वेभ्यः ॥27॥ प्रथमासमर्थैस्ततो भणितो ज्ञानी कथयतास्माकम् । श्रावकधर्म सर्वं ततो ज्ञानी कथयति तं तेभ्यः ॥ 28 ॥ I Page #170 -------------------------------------------------------------------------- ________________ vesmnnsettttitnnykhaa| posahasado रूढीए एत्थ पव्वाणुवायओ भ्न्निओ। अट्टमिपभिईणि य ताणि इत्थ समए पसिद्धाणि ॥ 30 ॥ उववसणं जं च पुणो तेसिं सो पोसहोववासुत्ति । भन्नै धम्मेण नरं पोसइ वा पोसहो तेणं ॥ 31 ॥ आहारदेहसकारवंभवावारभेयओ सोवि । चउभेओ निदिटो सिद्धते पुव्वसूरीहिं ॥ 32 ॥ सो देससव्वभेया पत्तेयपि हु दुहा तहिं देसे । निविटवत्थुचाओ सव्वाहाराण सबम्मि ॥ 33 ॥ भन्नै सरीरसक्कारपोसहो देससव्वभेएण । दुविहो तत्थ य देसे निदिट्टाणं परिच्चाओ ॥ 34 ॥ न्हाणुव्वट्टणवन्नगविलेवणप्पमुहविविहवत्थूण । सव्वे उण सव्वेसिं चाओ वत्थूण निहिटो ॥ 35 ॥ अह वंभपोसहो सो एएण कमेण भन्नए दुविहो । देसे दिणाइबंभं सव्वे सव्वं अहोरत्तं ॥ 36 ॥ वावारा पुण रंधगधरलिंपणदलणखंडणाईया । असुभा सुभा य दुविहा तत्थ देसम्मि असुहाण ॥ 37 ॥ निविट्ठाणं चाओ सव्वेणं सव्यहा परिच्चाओ । सुहवावाराणुमया पोसहियस्सवि अपडिसिद्धा ॥ 38 ॥ सव्वेणं पुण एवं गिण्हंतेणं अवस्सकायव्वं । सामइयं तह मुणिसंनिहिम्मि पाएण ठायव्वं ॥ 39 / / तह ऐयारविमुक्कं पालेयत्वं इमं पयत्तेणं । ते ऐयारा एए पन्नत्ता पोसहे पंच ॥ 40 ॥ तद्यथा; अप्पडिदुप्पडिलेहियापमज्जियदुपमज्जियाण सया । सव्वाण सिज्जफलगाण गहणओ मोयणे वावि । / तह मुत्तुच्चाराईण करणओ थंडिलम्मि एमेव । तह पोसहस्स सम्मं अपालणेणं अईयारा ॥ 42 ॥ इय सौं सिटिसुया सव्वे गिण्हंति सावयवयाई । पवगो पुण पडिवज्जइ सदसणं अणसणं विहिणा । / ततस्तेऽपि हि सविशेषं नत्वा पृच्छन्ति सूरिपाच~ / प्रभो ! पौषधशब्दार्थ कथयत, सूरिरपि ततः कथयति ॥ पौषधशब्दो रूढ्याऽत्र पर्वानुवाचको भणितः । अष्टमीप्रभृतीनि च तान्यत्र समये प्रसिद्धानि ॥ 30 ॥ उपवसनं यच्च पुनस्तेषु स पौषधोपवास इति । भण्यते धर्मेण नरं पुष्णाति वा पौषधस्तेन ॥ 31 ॥ आहारदेह सत्कारब्रह्मव्यापारभेदतः सोऽपि । चतुर्भेदो निर्दिष्टः सिद्धान्ते पूर्वसूरिभिः ॥ 32 ॥ स देशसर्वभेदात्प्रत्येकमपि हि द्विधा तत्र देशे । निर्दिष्टवस्तुत्यागः सर्वाहाराणां सर्वस्मिन् ॥ 33 ॥ भण्यते शरीरसत्कारपौषधो देशसर्वभेदेन । द्विविधस्तत्र च देशे निर्दिष्टानां परित्यागः ॥ 34 ॥ स्नानोद्वर्तनवर्णकविलेपनप्रमुखविविधवस्तूनाम् । सर्वस्मिन्पुनः सर्वेषां त्यागो वस्तूनां निर्दिष्टः ॥ 35 ॥ अथ ब्रह्मपौषधः स एतेन क्रमेण भण्यते द्विविधः । देशे दिनादिब्रह्म सर्वस्मिन्सर्वमहोरात्रम् ॥ 36 ॥ व्यापाराः पुनः पचनगृहलेपनदलनखण्डनादिकाः । अशुभाः शुभाश्च द्विविधास्तत्र देशेऽशुभानाम् ॥ 37 ॥ निर्दिष्टानां त्यागः सर्वस्मिन्सर्वथा परित्यागः । शुभव्यापारा अनुमताः पौषधिकस्याप्यप्रतिगिद्धाः ॥ 38 ॥ सर्वेण पुनरेतं गृह्णताऽवश्यकर्तव्यम् । सामायिक तथा मुनिसंनिधौ प्रायेण स्थातव्यम् ॥ 39 ॥ तथातिचारविमुक्तं पालयितव्यमिदं प्रयत्नेन । तेऽतिचारा एते प्रज्ञप्ताः पौषधे पञ्च ॥ 40 ॥ अप्रतिलेखितदुष्प्रतिलेखिताप्रमार्जितदुष्प्रमार्जितानां सदा । सर्वेषां शय्याफलकानां ग्रहणतो मोचने वापि ॥ 41 ॥ तथा मूत्रोच्चारादीनां करणतः स्थण्डिल एवमेव । तथा पौषधस्य सम्यगपालनेनातीचाराः ॥ 42 ॥ Page #171 -------------------------------------------------------------------------- ________________ 620 सुपासनाह-चरिअम्मि केवलनाणी निच्च तपासठिओ करे अणुमहिं । पुत्तावि तस्स उवरि रति पुष्फोवयाराई ॥44 ॥ पति तयमुहं को इदव्त्रस्स तुज्झ पुन्नट्ठा । जिणभवणविवपोत्थयपभिईतुं विव्वैस्सामो ॥45 ॥ तं अन् सोवित्तदिणंते तओ मरेऊण । अट्टमकप्पम्मि सुरो संजाओ ऐमहिड्ढीओ ॥ 46 ॥ सेहिया हु सव्वे सावयवम्मं कुणंति उवउत्ता । पञ्चतिहीसु य गिव्हंति पोसहं तह चउन्भेयं ॥ 47 ॥ इयच्च काले अन्नया पोसहम्मि गहियम्मि । निद्दापमायवसओ पढमसुओ कहवि उत्तालो ॥ 48॥ अप्पडिले हियसेज्जं गिण्हंतो चेव करयले डसिओ । गुरुविसहरेण तत्तो मुक्को पाणेहिं नागे ॥49॥ उववन्न तत्तोच्चिय महाविदेहम्मि लद्धपव्वज्जो । परिमुक्ककम्मकवओ मोक्खसुहं पाविही ऐरा ॥ 50 ॥ पोसहटिओवि दुइओ धणियं निर्द्धधसो तहा अलसो । दुप्पडिलेहियसिज्जं समारुहंतो य चरणमि ॥ अह कयावि हुदो अहिमुत्तुभडविंछुएण तओ । ऐनिविडपीडिओ सो मरि भवणाहिवो जाओ ॥ तइओवि पोसहटिओ सरीरचिताए वाहिओ वाढं । अपमज्जियथंडिल्ले रयणीए निसीहसमयम्मि ॥ 53 ॥ पासवणं कुणमाणो दट्ठो गुज्झम्मि भूमिफोडीए । मरिऊणं तो सोवि हु जोइसियसुरेसु उववन्नो ॥ 54 ॥ तुरिओवि पोसहदिओ मंदग्गी उयरवियणाविहुरो । असहो सहसावि तओ दुपमज्जियथंडिले झुसिरे ॥ उच्चारं कुणमाणो अपाणदेसम्म गरुयपरडाए । दट्ठो पीडाए मओ तत्तो सो वंतरी जाओ ॥ 56 ॥ तह गहियपोसणवि विहिओ पंचमसुएण पंचमओ । ऐआरो, तो सोवि हु छुहिओ चिंतंतओ एवं ॥ 1 इति श्रुत्वा श्रेष्ठताः सर्वे गृह्णन्ति श्रावकव्रतानि । प्लवगः पुनः प्रतिपद्यते सदर्शनमनशनं विधिना ॥ केवलज्ञानी नित्यं तत्पार्श्वस्थितः करोत्यनुशास्तिम् । पुत्रा अपि तस्योपरि रचयन्ति पुष्पोपचारादि ॥ 44 ॥ जल्पन्ति च तदभिमुखं कोटिं द्रव्यस्य तव पुण्यार्थम् । जिनभवनविम्बपुस्तकप्रभृतिषु व्ययिष्यामहे ॥ 45 ॥ तदनुमन्यते सोऽपि हि सप्तदिनान्ते ततो मृत्वा । अष्टमकल्पे सुरः संजातोऽतिमहर्द्धिकः ॥ 46 ॥ श्रोष्ठसुता अपि हि सर्वे श्रावकधर्म कुर्वन्त्युपयुक्ताः । पर्वतिथिषु च गृह्णन्ति पौषधं तथा चतुर्भेदम् ॥47॥ इति व्रजति कालेऽथान्यदा पौषधे गृहीते । निद्राप्रमादवशतः प्रथमसुतः कथमप्युत्तालः ॥ 48 ॥ अप्रतिलेखितशय्यां गृह्णन्नेव करतले दष्टः । गुरुविषधरेण ततो मुक्तः प्राणैर्नागेषु ॥49 ॥ उपपन्नस्तत एव महाविदेहे लब्धप्रत्रज्यः । परिमुक्तकर्मकवचो मोक्षसुखं प्राप्स्यत्यचिरात् ॥ 50 ॥ पौषधस्थितोऽपि द्वितीयो गाढं निष्ठुरस्तथाऽलसः । दुष्प्रतिलेखितशय्यां समारोहंश्च चरणे ॥ 51 ॥ अथ कदापि हि दष्टोऽहिमुक्तोद्भवृश्चिकेन ततः । अतिनिबिडपीडितः स मृत्वा भवनाधिपो जातः ॥ 52 ॥ तृतीयोऽपि पौषधस्थितः शरीरचिन्तया बाधितो बाढम् । अप्रमार्जितस्थण्डिले रजन्यां निशीथसमये ॥13॥ प्रसूवणं कुर्वन्दष्टो गुह्ये भूमिस्फोट्या । मृत्वा ततः सोऽपि हि ज्योतिषिक सुरेषूपपन्नः ॥14॥ तुर्योऽपि पौषधस्थितो मन्दाग्निरुदरवेदनाविधुरः । असहः सहसापि ततो दुष्प्रमार्जित स्थण्डिलेऽध्युषिते ॥15॥ उच्चारं कुर्वन्नपानदेशे गुरुसर्पेण । दष्टः पीडया मृतस्ततः स व्यन्तरो जातः ॥ 56 ॥ तथा गृहीतपौषधेनापि विहितः पञ्चमसुतेन पञ्चमः । अतिचारः, ततः सोऽपि हि क्षुधितश्चिन्तयन्नेवम् ॥ 17 ॥ Page #172 -------------------------------------------------------------------------- ________________ vesvnnputtkhaa| jaha बहुवंजणपक्कन्नपेसलं रसवई करावेउं । a~jismAmi पहाए एवमाई विचितंतो ॥ 58 ॥ नवघणनिवडियदुस्सहविज्जुपहाराहओ मरेऊणं । नागेसु उववन्नो तैयभवे पाविही मोक्खं ॥ 59 ॥ इय जाणिऊण भव्वा ! कलंकमुकं सया वयं धरह । अन्नह तुम्भेहिं भवे भमियव्वं भूरिकालंपि ॥ 6 ॥ सुविसुद्धवयाई महप्फलाई भंगे य कडुविवागाइं । वरमग्गहण चिय ताण होज मा पच्छओ भंगो ॥ 61 ॥ वरमग्मिम्मि पवेसो वरं विसुद्धेण कम्मुणा मरणं । मा गहियव्ययभंसो मा जीयं खलियसीलस्स ॥ 62 ॥ तथा, गच्छंतेण ठिएणं निच्चं किच्चाई तह कुणतेण । मणवैकाएसु सया उवओगो नेय मोत्तव्यो ॥ 63 ॥ जह जह वयपरिणामो वड्ढइ जह नेय हुंति ऐयारा । जह य विसुद्धी जायै विरईए तह विहेयव्वं ॥ 6 ॥ धन्ना हु साहुणोच्चिय विसिवयपालणुज्जयमई य । अवि ते चयंति जीयं करंति पावं न ईसिपि ॥ परिचत्ततणुविहसा विसयविरत्ता विमुक्कवावारा । तवसंजमकयचित्ता गमति कालं निरासंसा ॥ 66 ॥ इय चौरंगसमग्गं सम्मं जो पोसहं विगयदोस । पालेइ पबलघणकम्मकयवरं सो लहुं डहै ॥ 67 ॥ धन्ना घरवावारं दुहवारं पडिहरित्तु कयपुन्ना । पुनतिहीसुवि कुव्वंति पोसहं दोसहं सुद्धं ॥ 68 ॥ ॥ इति पौषधव्रतातिचारविपाके वैश्रवणपुत्राणां कथानकं समाप्तम् ॥ यथा बहुव्यञ्जनपक्वान्नपेशलां रसवर्ती कारयित्वा । भोक्ष्ये प्रभात एवमादि विचिन्तयन् ॥ 18 ॥ नवधननिपतितदुस्सहविद्युत्प्रहाराहतो मृत्वा । नागेषूपपन्नस्तृतीयभवे प्राप्स्यति मोक्षम् ॥ 19 ॥ इति ज्ञात्वा भव्याः ! कलङ्कमुक्तं सदा व्रतं धरत । अन्यथा युष्माभिभवे भ्रमितव्यं भूरिकालमपि ॥ 6 ॥ सुविशुद्धव्रतानि महाफलानि भङ्गे च कटुविपाकानि । वरमग्रहणमेव तेषां भवेन्मा पश्चाद्भङ्गः ॥ 61 ॥ वरमग्नौ प्रवेशो वरं विशुद्धेन कर्मणा मरणम् । मा गृहीतव्रतभ्रंशो मा जीवितं स्खलितशीलस्य ॥ 62 ॥ गच्छता स्थितेन नित्यं कृत्यानि तथा कुर्वता । मनोवचःकायेषु सदोपयोगो नैव मोक्तव्यः ॥ 63 ॥ यथा यथा व्रतपरिणामो वर्धते यथा नैव भवन्त्यतिचाराः । यथा च विशुद्धिर्जायते विरतेस्तथा विधातव्यम् ॥ धन्याः खलु साधव एव विशिष्टत्रतपालनोद्यतमतयश्च । अपि ते त्यजन्ति जीवितं कुर्वन्ति पापं नेषदपि ॥ परित्यक्ततनुविभूषा विषयविरक्ता विमुक्तव्यापाराः । तपःसंयमकृतचित्ता गमयन्ति कालं निराशंसाः ॥ 66 ॥ इति चतुरङ्गसमग्रं सम्यग् यः पौषधं विगतदोषम् । पालयति प्रबलघनकर्मतृणोत्करं स लघु दहति ॥ 67 ॥ धन्या गृहव्यापारं दुःखवारं परिहत्य कृतपुण्याः । पुण्यतिथिप्वपि कुर्वन्ति पौषधं दोषधं शुद्धम् ॥ 6 ॥ Page #173 -------------------------------------------------------------------------- ________________ सद्धासुद्धं नायागयं च तह कप्पणिज्जमसणाई । दिज्जा गिही मुणीणं काले पत्ताण पत्ताण ॥ 1 ॥ उल्लसियवहलपुलओ दाणं साहूण देइ जो सुद्धं । सो संतिमइव्व लहुं पावै सुरसोक्खसंपत्ति ॥2॥ तथाहि ; सुरमज्जणकयसोहं सुवन्नकमलालिरायहंस ढं । माणस सरंव सुपयं नामेण विलासपुरनयरं ॥3॥ तत्यत्थि सत्यसत्योहक यसमो पंडिउब्व, सुपयंडो । रिउतिमिरहरणमूरो सूरो नामेण नरनाहो ॥4॥ तस्मत्थि पिया भज्जा सज्जा सयलेसु धम्मकज्जेसु । नामेण विलासवई बैतणुचितेहिं पैभत्ता ॥5॥ तह तत्थ अस्थि सिट्टी निरु धम्मिड्डी विसिह आया । सव्वगुणाणाहारो साहारो नाम सुपसिद्धो ॥ तप्पणी सुनयणा विमला नामेण सोमसमवयणा । ताणं च सुया जाया संतिमई नाम सीलवई ॥7॥ रूवं सईए सीलं सईण सुंदेरिमं च अमरीण । गहिऊणं जा निउणं मन्ने विहिणा विणिम्मविया ॥8॥ मा संसारम्मि इमा निवडौ ऐनिब्भरं मै पसत्ता । बालत्तेवि हु चत्ता पइणा विसयान चारण ॥ 9 ॥ अह अन्नयाय तीए दिट्ठो कुसुमागरम्मि उज्जाणे । वहुमुणिजणपरियरिओ उवसमसिरिसंगओ सुगओ ॥ सोही गुणरयणसायरो चयणनिज्जियछणिदू । बहुविबुहवंदणिज्जो कलिकालेणं अकलणिजो ॥ वेल्लहलबाहुजुयलो सारयससिसोमयासमाइन्नो । पीऊस सुहयवयणो जियमयणो कमलदलनयणो ॥12॥ सिरिअभयदेवसूरी अपुव्वसूरो सयावि उदइल्लो । संतावहरो सुथिरो बहुबुहसंगो असत्तासो ॥ 13 ॥ तं वंदिऊण ती तस्स समीवे निसामिओ धम्मो । जैसावयभेएणं गहिओ य गिहीण सद्धम्मो ॥ 14 ॥ श्रद्धाशुद्धं न्यायागतं च तथा कल्पनीयमशनादि । दद्याद् गृही मुनिभ्यः काले प्राप्तेभ्यः पात्रेभ्यः ॥ 1 ॥ उल्लसितबहलपुलको दानं साधुभ्यो ददाति यः शुद्धम् । स शान्तिमतीव लघु प्राप्नोति सुरसौख्यसंपत्तिम् ॥ सुरममाणजन (सुरमज्जन) कृतशोभं सुवर्णकमलालिराजहंसाच्यम् । मानससर इव सुप्रजं ( पयस्क) नाम्ना विलासपुरनगरम् ॥3॥ तत्रास्ति शस्तश (शा) स्त्रौघकृतश्रमः पण्डित इव, सुप्रचण्ड: / रिपुतिमिरहरणसूरः शूरो नाम्ना नरनाथः !! तस्यास्ति प्रिया भार्या सज्जा सकलेषु धर्मकार्येषु । नाम्ना विलासवती वचस्तनुचित्तैः पतिभक्ता ॥ 5 ॥ तथा तत्रास्ति श्रेष्ठी निश्चितं धर्मद्धिर्विशिष्टाचारः । सर्वगुणानामाधारः साधारो नाम सुप्रसिद्धः ॥ 6 ॥ तत्प्रणयिनी सुनयना विमला नाम्ना सोमसमवदना । तयोश्च सुता जाता शान्तिमती नाम शीलवती ॥ 7 ॥ रूपं रत्याः शीलं शचीनां सौन्दर्य चामरीणाम् । गृहीत्वा या निपुणं मन्ये विधिना विनिर्मिता ॥ 8 ॥ मा संसार इयं निपतत्वतिनिर्भरं मयि प्रसक्ता । बालत्वेऽपि हि त्यक्ता पत्या विषयाणां त्यागेन ॥ 9 ॥ अथान्यदा च तया दृष्टः कुसुमाकर उद्याने । बहुमुनिजनपरिकरित उपशमश्रीसंगतः सुगतः ॥ 10 ॥ नयनविर्गुणरत्नसागरो वदननिर्जितक्षणेन्दुः । बहुविबुध वन्दनीयः कलिकालेनाकलनीयः ॥ 11 ॥ कोमलबाहुयुगलः शारदशशिसोमतासमाकीर्णः । पीयूषसुभगवचनो जितमदनः कमलदलनयनः ॥12॥ श्री अभयदेवसूरिरपूर्वसूरः सदाप्युदयी । संतापहरः सुस्थिरो बहुबुधसङ्गोऽसत्त्रासः ॥13॥ Page #174 -------------------------------------------------------------------------- ________________ सातमहकहा । 823 अतिही संविभागे कओ विसेसेण तह य इह नियमो । दाणवयपरवसाए सुहगुरुपायाण लम्मि ॥15॥ जह असणपाणखाइमा इमभेओ चउव्विहाहारो । ता न मए भोत्तव्वो जाव न दिनो जैजणस्स ॥ 16 ॥ तो दिऊण सूरिंगिहं गया पालए य नियनियमे । अह कैयावि विवाहे निमंतिया निद्धसुयणेण ॥17॥ तत्थ गया सा गुरुगोरवेण उववेसिया सयणमज्झे । भोयणनिमित्तमह सा साहूण पयं पलोयंती ॥ 18 ॥ जा चि ता पत्तो एगो संघाडगो मुणीण तओ । तेहिवि किंचिवि दाउ~ विसज्जिओ झत्ति तो पच्छा ॥ संतिमईए पढमं फलाई परिवेसिउं समारद्धं । तो तीए तं निसिद्धं भणियं साहूण जं दिनं ॥ 20 ॥ तं मज्झवि परिवेसह विरपि हु वंजणाइरहियंपि । सेसस्स मज्झ नियमो तो तेहिं तंपि परिविहं ॥ 21 ॥ साहूण जं न दिन्नं न भुंजए तं पहेवि गच्छंती । इय पभणते लोए भोत्तॄण गया जणयगेहे ॥22॥ इच्चाइ जीए चरिये नो सक्कै बुहगुरूवि वन्नेउं । अह पत्तो घणसमओ विरहिणिजणदुक्ख संजणओ ॥23॥ तो सत्त दिणाई घणे घणतरधाराहिं वरिसमाणम्मि । नीरट्टावि न पत्तो कोवि मुणी तीए गेहम्मि ॥24॥ तो सावि हु कुणमाणी उववासं पैदिणं छुहक्कंता । भणिया पिऊहिं वच्छे ! पारसु ऐपीडिया तं सि ॥ सा भै ताय ! मुंजेमि कहमहं सुगुरुसंनिहाणम्पि । अतिहिविभागवयं जं पडिवन्नं निययवायाए ॥ 26 ॥ तो सव्वावि थक्के मेहे सुमुणीण दिन्नदाणम्मि । भोत्तव्वं ताय ! मए इय सोऊणं भणइ सोवि ॥27॥ इय मा करेसु वच्छे ! नियमं गतूण साहुवसहीए । वरिसंतेवि अहं ते हक्कारिस्सामि, सा भै ॥ 28 ॥ तं वन्दित्वा तया तस्य समीपे निशमितो धर्मः । यतिश्रावकभेदेन गृहीतश्च गृहिणां सद्धर्मः ॥ 14 ॥ अतिथीनां संविभागे कृतो विशेषेण तथा चेति नियमः । दानव्रतपरवशया शुभगुरुपादानां मूले ॥ 15 ॥ यथाऽशनपानखादिमस्वादिमभेदश्चतुर्विधाहारः । तावन्न मया भोक्तव्यो यावन्न दत्तो यतिजनाय ॥ 16 ॥ ततो वन्दित्वारिं गृहं गता पालयति च निजनियमान् । अथ कदापि विवाहे निमन्त्रिता स्निग्धस्वजनेन ॥ तत्र गता सा गुरुगौरवेणोपवेशिता स्वजनमध्ये । भोजननिमित्तमथ सा साधूनां पदं प्रलोकमाना ॥ 18 ॥ यावत्तिष्ठति तावत्प्राप्तमेकं युग्मं मुन्योस्ततः । तैरपि किञ्चिद्दत्त्वा विसर्जितं झटिति ततः पश्चात् ॥ 19 ॥ शान्तिमत्यै प्रथमं फलानि परिवषितुं समारब्धम् । ततस्तया तन्निषिद्धं भणितं साधुभ्यां यद्दत्तम् ॥ 20 ॥ तन्मह्यमपि परिवेषत विरसमपि हि व्यञ्जनादिरहितमपि । शेषस्य मम नियमस्ततस्तैस्तदपि परिविष्टम् ॥ 21 ॥ साधुभ्यां यन्न दत्तं न भुङ्क्ते तत्पथ्यपि गच्छन्ती । इति प्रभणति लोके भुक्त्वा गता जनकगेहे ॥ 22 ॥ इत्यादि यस्याश्चरितं नो शक्नोति बुधगुरुरपि वर्णयितुम् । अथ प्राप्तो घनसमयो विरहि स्त्रीजनदुःखसंजनकः ॥ ततः सप्त दिनानि घने घनतरवाराभिर्वर्षति । नीरार्थमपि न प्राप्तः कोऽपि मुनिस्तस्या गेहे ॥24॥ ततः सापि हि कुर्वत्युपवासं प्रतिदिन क्षुदाक्रान्ता । भणिता पितृभ्यां वत्से ! पारयातिपीडिता त्वमसि ॥ सा भणति तात ! मुञ्जे कथमहं सुगुरुसंनिधाने । अतिथिविभागत्रतं यत्प्रतिपन्नं निजवाचा ॥ 26 ॥ ततः सर्वथापि स्थिते मेघे सुमुनिभ्यो दत्तदाने । भोक्तव्यं तात ! मयेति श्रुत्वा भणति सोऽपि ॥ 27 ॥ इति मा कुरु वत्से ! नियमं गत्वा साधुवसतौ । वर्षत्यप्यहं तान् हक्कारयिष्यामि, सा भणति ॥ 28 ॥ Page #175 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मिमा ताय ! तत्थ वच्चमु वरिसंते नेति मुणिवरा जम्हा । पायं उस्सग्गेण बालगिलाण पमोत्तण ॥ 29 ॥ साहूण ताण मझे न कोवि एयारिसो मया दिट्ठो । सव्वेवि महासत्ता तवकम्मे पयडिउच्छाहा ॥ 30 ॥ किञ्च । धीराण कायराण कसवट्टो संकडे समावडिए । नियमपरिपालणेणं, सुत्थावत्थाए सम्बोवि ॥ 31 ॥ पालै अभिग्गह, हुज नाम का तत्थ ताय ! तणुपीडा ? / इय अवसरो न लब्भइ पुन्नेहि विणा तबस्सावि । / kishc। जीविउ कासु न वल्लहौ धणु पुण कासु न इट्ट । दोनिवि अवसरवडियाइं तिणसम गणइ विसिछु । ता ताय ! अवसरागयमरणंपि महसवो मह मुणेहि । जत्थ व तत्थ व समए मरियव्वं ताव नियमेण ॥ 34 ॥ तुझ पसाएण मए दिन्नं दाणं मुणीण चिरकालं । सीलं सुनिम्मलं चिय चिरमवि परिपालियं तह y॥ मुत्तावलिमाईयं तह तबकम्मपि विहिपुरस्सरयं । विहियं जहसत्तीए विभाविया भावणाओवि ॥ 36 ॥ साहम्मियवच्छल्ले छलिया न कयावि तहय निच्छउमं । तित्थयरबिंबपूया पवत्तिया निययसत्तीए ॥ 37 ॥ इय सुगहियपत्थयणा परलोयं पइ मरामि जै ताय ! / to ki majjha aNirTa होही ता कुणसु मा खेयं । इय पभणंता सहसा खामियनिस्सेससत्तसंघाया । पञ्चक्खियआहारा समाहिमरणेण मरिऊण ॥ 39 ॥ माहिदे उववन्ना देवत्तणं महिड्ढियसुरेसु । तत्तो य चुया लहिही तैयभवे सिवसुहं नियमा ॥ 40 ॥ ॥ इति चतुर्थशिनावतेऽतिथिसंविभागे शान्तिमतीकथा समाप्ता ॥ मा तात ! तत्र व्रज वर्षति नायन्ति मुनिवरा यस्मात् । प्राय उत्सर्गेण बालालानं प्रमुच्य ॥ 29 ॥ साधूनां तेषां मध्ये न कोऽप्येतादृशो मया दृष्टः । सर्वेऽपि महासत्त्वास्तपः कर्मणि प्रकटितोत्साहाः ॥ 30 ॥ धीराणां कातराणां कषपट्टः संकटे समापतिते । नियमपरिपालनेन, सुस्थावस्थायां सर्वोऽपि ॥ 31 ॥ पालयत्यभिग्रह, भवेन्नाम का तत्र तात ! तनुपीडा ? / इत्थवसरो न लभ्यते पुण्येन विना तपसोऽपि ॥ 32 ॥ जीवितं कम्य न वल्लभं धनं पुनः कस्य नेष्टम् । द्वे अपि अवसरपतिते तृणसमे गणयति विशिष्टः ॥ 33 ॥ तस्मात्तात ! अवसरागतमरणमपि महोत्सवं मम नानीहि । यत्र वा तत्र वा समये मर्तव्यं तावन्नियमेन ॥ 34 ॥ तव प्रसादेन मया दत्तं दानं मुनिभ्यश्चिरकालम् । शीलं सुनिर्मलमेव चिरमपि परिपालितं तथा च ॥ 35 ॥ मुक्तावल्यादिकं तथा तपःकर्मापि विधिपुरस्सरम् । विहितं यथाशक्ति विभाविता भावना अपि ॥ 36 ॥ साधर्मिकवात्सल्ये छलिता न कदापि तथा च निश्छद्म । तीर्थकरबिम्बपूजा प्रवर्तिता निजशक्त्या ॥ 37 ॥ इति सुगृहीतपथ्यदना परलोकं प्रति म्रिये यदि तात ! / ततः किं ममानिष्टं भविष्यति तस्मात्कुरु मा खेदम् ॥ इति प्रभणन्ती सहसा क्षमितानःशेषसत्त्वसंघाता । प्रत्याख्याताहारा समाधिमरणेन मृत्वा ॥ 39 / / माहेन्द्र उपपन्ना देवत्वेन महर्द्धिकसुरेषु । ततश्च च्युता लप्स्यते तृतीयभवे शिवसुखं नियमात् । / 40 ॥ Page #176 -------------------------------------------------------------------------- ________________ जो कयविभागनियमो ओयणमाई ठवे सचित्ते । सो चित्तदुट्टयाए लच्छिन्न लहिज्ज छलभाव ॥ 1 ॥ तथाहि ; ----- सिरिसकेआणं पुईठाणंति अस्थि गुरुनयरं । तत्थ निवो वलसारो सिट्टीवि धणंजओ तह य ॥ 2 ॥ सिट्ठिस्स लच्छिनामा भज्जा लच्छिव्व विण्डुणो इत्त्त्था। किंतु अवच्चाभावो महल्लसल्लं मणे तीए ॥ 3 ॥ so kofa for क्वाइवंतरी जस्स इच्छियं नेय । ओयाइयं तहावि हुन पुत्तमुहदंसणं जाये ॥ 4 ॥ नेमित्तियावि बहुया उवरिया बहुधणेण भत्तीए । बद्धाओ मूलियाओ ण्हवणाइयाई विहियाई ॥5॥ तहवि न सुयसंपत्ती जाया तीए वणिस्स गहिणीए । अह अन्नया य वाहि~ लोयं दद्दूण वचतं ॥ 6 ॥ पुट्ठा ती कावि हु सुसाविया कत्थ बच्चए लोओ ? / सा भणइ दिव्वनाणी समोसढो चिट्ठए वाहि ॥ 7 ॥ तव्वंदणत्थमेसो लोओ वच्चेइ सावि तो भणइ । गच्छामि अपि य सहि ! जै सो मह कहै सुयजम्मं ॥ सा भै सहि ! न गम्मै इय बुद्धीए मुगीण पासम्मि । एमेव ताण भत्तीए सिज्झए चितियं सव्वं ॥ तो रहवरमारुहिउं चलिया सा साविया सह तत्थ । तीए कहिएण विहिणा वंदवि धरणीए उवविट्ठा ॥ सम्मत्ताईस सावयधम्मं कहेइ से नाणी । तीएवि पसिणियं पुण विसेसओ कहै अतिहिवयं ॥ 11 ॥ frent fie सत्थे भोयणकाले उवट्टिए जो उ । अकय अकारियपिंडाइसंगहं कुणै सो अतिही ॥ 12 ॥ तस्स सिक्सोक्खहेडं नायविदत्तं तु होइ जं दव्वं । तं देई भत्तीए इय भावतो मणे सड्ढो ॥ 13॥ आत् अहं जस इमम्मि काले, पत्तो गिहे एस मुणी महप्पा । पसत्यभावेण विसुद्धदव्वे, दिनम्मि एयस्स महामुणिस्स ॥ 14 ॥ यः कृतविभागनियम ओदनादि स्थापयति सचित्ते । स चित्तदुष्टतया लक्ष्मीरिव लभेत च्छलभावम् ॥ 1 ॥ श्रीसंकेतस्थानं पृथिवीस्थानमित्यस्ति गुरुनगरम् । तत्र नृपो बलसारः श्रेष्ठयपि धनञ्जयस्तथा च ॥ 2 ॥ श्रेष्ठिनो लक्ष्मीनामा भार्या लक्ष्मीरिव विष्णोरिष्टा । किन्त्वपत्याभावो महाशल्यं मनसि तस्याः ॥3॥ स कोऽपि नास्ति यक्षादिव्यन्तरो यस्येप्सितं नैव । उपयाचितं तथापि हि न पुत्र मुखदर्शनं जातम् ॥ 4 ॥ नैमित्तिका अपि बहव उपचरिता बहुधनेन भक्त्या । बद्धा मूलिकाः स्नपनादिकानि विहितानि ॥ 5 ॥ तथापि न सुतसंप्राप्तिर्जाता तस्या वणिजो गृहिण्याः । अथान्यदा च बहिर्लोकं दृष्ट्रा व्रजन्तम् ॥6॥ पृष्टा तथा कापि हि सुश्राविका कुत्र व्रजति लोकः ? / सा भणति दिव्यज्ञानी समवसृतस्तिष्ठति बहिः ॥ 7 ॥ तद्वन्दनार्थमेष लोको व्रजति सापि ततो भणति । गच्छाम्यहमपि च सखि ! यदि स मम कथयति सुतजन्म ॥ सा भणति सखि ! न गम्यत इति बुद्धया मुनीनां पार्श्वे । एवमेव तेषां भक्त्या सिध्यति चिन्तितं सर्वम् ॥ ततो रथवरमारुह्य चलिता सा श्राविकया सह तत्र । तया कथितेन विधिना वन्दित्वा धरण्यामुपविष्टा ॥ सम्यक्त्वादि सर्वं श्रावकधर्मं कथयति तस्यै ज्ञानी । तयापि प्रश्नितं पुनर्विशेषतः कथयत्यतिथिव्रतम् ॥ 11 ॥ गृहिणी गृहे प्रशस्ते भोजनकाल उपस्थिते यस्तु । अकृताकारितपिण्डादिसंग्रहं करोति सोऽतिथिः ॥ 12 ॥ तस्मै शिवसौख्येहेतोर्न्यायार्जितं तु भवति यद् द्रव्यम् । तद्ददाति भक्त्येति भावयन्मनसि श्राद्धः ॥ 13 ॥ I Page #177 -------------------------------------------------------------------------- ________________ 626 उपासनाह-चरिअस्मि - तिनो मए जम्मजराजलाउलो, कुग्गाहगाहाइयजंतुसंकुलो । दुक्खोह उत्तुंग तरंगसंगओ, संसारसिंधूवि अणोरपारओ ॥ 15 ॥ माणावत्तिय समुद्दा, अपष्पणो वित्तियणिदियाए । दव्वं उज्जेविवयति पत्ते, नायागयं तं तु भणति बुद्धा ॥ 16 ॥ तं अक्खयं तं च विवागसुंदरं, तं चैव दिन्नं हवई अणतयं । जं एसणीयं तह फासूयं च वन्निज्जए तं अतिहीण दाणं ॥17॥ एयं च भावणाए जह गहिये अतिहिसंविभागवयं । ऐयारेहिं सुविसुद्धं पालेयव्वं तच्चेय ॥18॥ ऐयारा पुर्ण सचित्तदव्वनिक्खिवणपिहाणरूवाओ । तहा कालाइक्कमणे परववएस पओसे य । / 19 / . तत्थ य सच्चित्ते दव्वे सुद्धयंपि अन्नं जं । निक्खिव गिही तं इह बुच्चर सच्चित्तनिक्खिवणं ॥20॥ जं पुण सच्चित्तेणं कुणै पिहाणारं देवदव्वस्स । तं सचित्तविहाणं दुझ्यइयारं भांति बहा ॥ 21 ॥ जं कुण भोपुव्वमैक्कम साहुणो वेलं । कालाइक्कमदाणं तं भणियं वीयराएहि ॥22॥ जं पुण परकीयमिणं दव्वं निययपि साहै मुणीण । लुद्धो सडूढो, बुच्चै तं परववएसदापि ॥23॥ जं पुण मणिणो दटुं कुप्पर्3a अह देइ अवरईसाए । कोहाइक लुसियमई मच्छरदाणं तमिह भणियं ॥24॥ इय ऐयारविसुद्धं जो पालै अतिहिसंविभागवयं । सो इह परलोएवि य पावै सुमहल्लकल्लाणं ॥25॥ I धन्योऽहं यस्यास्मिन् काले प्राप्तो गृह एष मुनिर्महात्मा । प्रशस्तभावेन विशुद्धद्द्रव्ये दत्त एतस्मै महामुनये ॥ 14 ॥ तीर्णो मया जन्मजराजलाकुलः कुग्राह ग्राहादिकजन्तुसंकुलः । दुःखौधोत्तुङ्गतरङ्गसंगतः संसारसिन्धुरप्यनादिपारः ॥ 15 ॥ यद् ब्राह्मणक्षत्त्रियवैश्यशूद्रा आत्मात्मनो वृत्त्याऽनिन्दितया । द्रव्यमुपा व्ययन्ते पात्रे न्यायागतं तत्तु भणन्ति बुद्धाः ॥ 16 ॥ तदक्षयं तच्च विपाकसुन्दरं तदेव दत्तं भवत्यनन्तम् । यदेषणीयं तथा प्रासुकं च वयते तदतिथीनां दानम् ॥17॥ एतच्च भावनया यथा गृहीतमतिथिसंविभागत्रतम् । अतिचारैः सुविशुद्धं पालयितव्यं तथैव ॥ 18 ॥ अतिचाराः पुनः सचित्तद्रव्यनिक्षेपणपिधानरूपौ तु । तथा कालातिक्रमणे परव्यपदेशः प्रद्वेषश्च ॥ 19 ॥ तत्र च सचित्तेषु द्रव्येषु शुद्धमप्यन्नं यत् । निक्षिपति गृही तदिहोच्यते सचित्तनिक्षेपणम् ॥ 20 ॥ यत्पुनः सचित्तेन करोति पिधानादि देयद्रव्यस्य । तत् सचित्तपिधानं द्वितीया तिचारं भणन्ति बुधाः ॥ 21 ॥ यत्करोति भोजनविधिं पूर्वमतिक्रम्य साधेओर्वेलाम् । कालातिक्रमदानं तद् भणितं वीतरागैः ॥ 22 ॥ यत्पुनः परकीयमिदं द्रव्यं निजमपि कथयति मुनिभ्यः । लुब्धः श्राद्धः, उच्यते तत्परव्यपदेशदानमपि ॥ यत्पुनर्मुनीन् दृष्टा कुप्यत्यय ददात्यपरेयया । क्रोधादिकलुषितमतिर्मत्सरदानं तदिह भणितम् ॥ 24 ॥ Page #178 -------------------------------------------------------------------------- ________________ ल्च्छीखा। इच्चाइ निमुणिऊणं समुट्टियाए समग्गपरिसाए~ / अतिहीण संविभागे लच्छीएभिग्गहो गहिओ ॥ 26 ॥ भणिओ केवलनाणी मज्झ गिहे पैदिणंपि नियमुणिणो । पट्टवियव्या पहुणा भिक्खवाणुग्गरं काउं ॥ इय भणिउं सा पत्ता नियगेहे पालए य वयमेयं । पुत्तं समीहमाणी न उणो धम्माहिलासेण ॥ 28 ॥ अह पुव्बकम्मवसओ पुत्तुप्पत्ती न से समुप्पन्ना । सिढिलियदाणपइन्ना तत्तो लोयाणुवित्तीए ॥ 29 ॥ वियरै किंचिवि दाणं वियलियभत्ती जईण निच्चंपि । अह अन्नया य कम्मिवि महसवे रसवई पौरं । / निष्फाइऊण तीए सयलजणो मेलिओ नियगिहम्ति । भोयणहेउं तत्तो इंते दद्रुण मुणिवसहे ॥ 31 ॥ मुगपिंडियाए उवरि ठावै सालिदालियालीओ । ताणुवरि पक्कन्नं तो पत्ता साहुणो तत्थ ॥ 32 ॥ अब्भुटेउं वंदै पडिलाभत्थं च उट्ठए तत्तो । गहिऊणं सालिकूरं तो सा भणिया मुणिवरेहि ॥ 33 ॥ नो कप्पइ अम्हाणं सच्चित्तनिहित्तयं इमं जेण । तो लग्गा निदेउ अप्पाणं मुणै जह लोओ ॥ 34 ॥ हा हा अहं अहन्ना जमिमं साहूण नेय उवयरियं । फासुयमेसणियंपि हु कुविया तो भणइ नियचेडिं । हा दुटु तर विहियं भग्गनिरासे ! इमं कुणंतीए । पक्कन्नाइविसिटुं सव्वं सच्चित्तनिक्खिवणा ॥ 36 ॥ तो अमणुन्नं दाउं तेसि समुवटिया मणे तुट्टा । भणइ अहो ! मह हत्था एवं देतीए न वहति ॥ 37 ॥ तो मुणिभत्ताए देवयाए सिक्खाकर करो तीए । सकरोडिओ सभत्तो थंभिवि पत्तम्मि अवयरिउ ॥ 38 ॥ देवी जंपइ दुढे मायाविणि कूडकारिणि अणज्जे ! / चारित्तरयणनिहिणोवि मुणिवरे इय पवंचेसि ॥ 39 ॥ इत्यतिचारविशुद्धं यः पालयत्यतिथिसंविभागवतम् । स इह परलोकेऽपि च प्राप्नोति सुमहाकल्याणम् ॥ इत्यादि श्रुत्वा समुत्थितायां समग्रपर्षदि । अतिथीनां संविभागे लक्ष्म्याऽभिग्रहो गृहीतः ॥ 26 ॥ भणितः केवलज्ञानी मम गृहे प्रतिदिनमपि निजमुनयः । प्रस्थापयितव्याः प्रमुणा भिक्षार्थमनुग्रहं कृत्वा ॥ इति भणित्वा सा प्राप्ता निजगेहे पालयति च तमेतत् । पुत्रं समीहमाना न पुनर्धर्माभिलाषेण ॥ 28 ॥ अथ पूर्वकर्मवशतः पुत्रोत्पत्तिर्न तस्याः समुत्पन्ना । शिथिलितदानप्रतिज्ञा ततो लोकानुवृत्त्या ॥ 29 ॥ वितरति किञ्चिदपि दानं विगलितभक्तिर्यतिभ्यो नित्यमपि । अथान्यदा च कस्मिन्नपि महोत्सवे रसवतीं प्र्चुराम्॥ निष्पाद्य तया सकलजनो मेलितो निजगृहे । भोजनहे तोस्तत आयतो दृष्टा मुनिवृषभान् ॥ 31 ॥ मुद्दपिण्डिकाया उपरि स्थापयति सा शालिसूपस्थालीः । तासामुपरि पक्वान्नं ततः प्राप्ताः साधवस्तत्र ॥ अभ्युत्थाय वन्दते प्रतिलाभार्थ चोत्तिष्ठति ततः । गृहीत्वा शालिकूरं ततः सा भणिता मुनिवरैः ॥ 33 ॥ नो कल्पतेऽस्माकं सचित्तनिहितमिदं येन । ततो लग्ना निन्दितुमात्मानं शृणोति यथा लोकः ॥ 34 ॥ हाहा अहमधन्या यदिदं साधुभ्यो नैवोपचरितम् । प्रासुकमेषणीयमपि हि कुपिता ततो भणति निजचेटीम् । / हा दुष्ठु त्वया विहितं भाग्यनिराशे ! इदं कुर्वत्या । पक्वान्नादिविशिष्टं सर्व सचित्तनिक्षेपणात् ॥ 36 ॥ ततोऽमनोज्ञ दातुं तेभ्यः समुपस्थिता मनसि तुष्टा । भणत्यहो! मम हस्तावेतद्ददत्या न वहतः ॥ 37 ॥ ततो मुनिभक्तया देवतया शिक्षाकृते करस्तस्याः । सकरोटिकः सभक्तः स्तम्भयित्वा पात्रेऽवतीर्य ॥ 38 ॥ 1ख, रोत्थिओ। Page #179 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मीय निंदिवि देवीए भणिया लच्छी हले ! न हणिया सि। जीवदयच्चिय धम्मो इय भणिवि अदंसणं प्त्ता। धिकारिया य लच्छी सयणेहिं तओ य थोवकालेण । उत्थंभिया य तीए अप्पडिकंता य मरिऊण ॥ 41 ॥ पणपन्नियाण मज्झे उववन्ना सा तओ भवे भमिउं । संपत्तबोहिलामा लहिही सा मोक्खसोक्खंपि ॥ 42 ॥ इय नाऊणं भव्वा ! ऐयारविवज्जियं वयं चरह । इहरा इहलोएवि हु पाविस्सह तिक्ख्दुक्खाई॥43॥ ॥ इत्यतिथिसंविभागे प्रथमातिचारदृष्टान्तः ॥ देवी जल्पति दुष्टे मायाविनि कूटकारिणि अनार्ये । चारित्ररत्ननिधीनपि मुनिवरानिति प्रवञ्चयसे ॥ 39 ॥ इति निन्दित्वा देव्या भाणता लक्ष्मीहले ! न हतासि । जीवदयैव धर्म इति भणित्वाऽदर्शनं प्राप्ता ॥ 40 ॥ धिक्कारिता च सक्ष्मीः स्वजनैस्ततश्च स्तोककालेन । उत्तम्भिता च तयाऽप्रतिक्रान्ता च मृत्वा ॥ 41 ॥ प्रणपर्णिकानां मध्य उपपन्ना सा ततो भवे भ्रमित्वा । संप्राप्तबोधिलामा लप्स्यते सा मोक्षसौख्यमपि ॥ 43 ॥ इति ज्ञात्वा भव्याः ! अतिचारविवर्जितं व्रतं चरत । इतरथेहलोकेऽपि हि प्राप्स्यथ तीक्ष्णदुःखानि ॥ 43 ॥ Page #180 -------------------------------------------------------------------------- ________________ सञ्चित्तेणं पिहई देयं जोतिहिविभागकयनियमो । सो बंधई घणकम्मं जह बद्धं विजयसिटिणीए ॥ 1 ॥ तथाहि:पवरखमाहरकलियं बहुविजाहरसुरूववेयड्ढं । जणवयसयसंकिन्नं वित्थिन्नं भरहखित्तंव ॥ 2 ॥ भदिलपुरमत्थि पुरं अस्थिसमत्थो सुपस्थिवो पत्थो । तत्थासि तहा सुजसो सम्मदिट्टी नयरसिट्ठी ॥ 3 ॥ तस्सासि पिया विजया विजयपडायव्य कामभवणस्स । जिणधम्मम्मि पमत्ता संसत्ता कुमयचारीसु ॥ 4 ॥ अह सुजसो उजाणे पाउसकालम्मि संठिया गुरुणो । समजलधिमूरिणो विमलनाणिणो वंदए ग्ण्तुण्॥ सुणै य जिणिंदधम्म पैदिवस मूरिदेसणाहिहो । भणइ य भज्ज गंतु नमिउं मूरिं सुणसु धम्मं ॥ 6 ॥ सा भणइ अहं गच्छामि किंतु जै ते न दिति मह नियमे । सच्चित्तणतयाणं तो सिट्टी भणइ न कयाई ॥ ते दिति वला नियमं दिसंति धम्म सुणेत्तु तं भव्वा । जे जे नियमे मग्गंति ताण ते देंति जहजोग्गं । / इय धीरविउ नीया गुरूण पासम्मि सिटिणा भज्जा । वंदेउ उवइट्टा ताण पुरो धम्मसवणत्थं ॥ 9 ॥ सम्मत्ताइसावयवयाइं कहियाइं तीए तो भणियं । अतिहीण संविभागे मह नियम देह पसिऊण ॥ 10 ॥ तो तीए पुरो गुरुणा सवित्थरं साहिऊण ऐयारे । दिनो नियमो अतिहिन्वयम्मि तह कहियमेयं च । / पोसहपारणयम्मि नियमा साहूण जं किर न दिन्नं । तं भुंजइ न हु सड्ढो तो सुद्धो पोसहो होइ ॥ 12 ॥ सव्वारंभपौत्ता गिहिणो साहूण संविभागम्मि । निचं करेंति जुत्तं किं पुण उववासपारणए ? ॥ 13 ॥ जो निच्चं चिय जइणो विसुद्धभावेण संविभागति । भत्तेण मणुन्नेणं ते सुहिणो हुंति सव्वत्थ ॥ 14 ॥ सचित्तेन पिदधाति देयं योऽतिथिविभागकृतनियमः । स बध्नाति घनकर्म यथा बद्धं विजयश्रेष्ठिन्या ॥ 1 ॥ प्रवरक्षमाधरकलितं बहुविद्याधरसुरूपवैदग्ध्य(ताढ्य)m । जनपदशतसंकीर्ण विस्तीर्ण भरतक्षेत्रमिव ॥ 2 ॥ भदिलपुरमस्ति पुरमर्थिसमर्थः सुपार्थिवः पार्थः । तत्रासीत्तथा सुयशाः सम्यग्दृष्टिनगरश्रेष्ठी ॥ 3 ॥ तस्यासीत्प्रिया विजया विजयपताकेव कामभवनस्य । जिनधर्मे प्रमत्ता संसक्ता कुमतचारिषु ॥ 4 ॥ अथ सुयशा उद्याने प्रावृट्काले संस्थितान् । शमजलधिसूरीन् विमलज्ञानान् वन्दते गत्वा ॥ 5 ॥ शणोति च मिनेन्द्रधर्म प्रतिदिवस सूरिदेशनाहृष्टः । भणति च भार्यां गत्वा नत्वा सूरिं शृणु धर्मम् ॥ 6 ॥ सा भणत्यहं गच्छामि किन्तु यदि ते न ददति मम नियमान् । सचित्तानन्तानां ततः श्रेष्ठी भणति न कदाचित् । / ते ददति बलान्नियमं दिशन्ति धर्म श्रुत्वा तं भव्याः । यान्यान्नियमान्मार्गयन्ति तेषां तान्ददति यथायोग्यम् ॥ 8 ॥ इति धीरयित्वा नीता गुरूणां पाश्र्वे श्रेष्ठिना भार्या । वन्दित्वोपविष्टा तेषां पुरो धर्मश्रवणार्थम् ॥ 9 ॥ सम्यक्त्वादिश्रावकव्रतानि कथितानि तया ततो भणितम् । अतिथीनां संविभागे मम नियमं दत्त प्रसद्य । / ततस्तत्याः पुरो गुरुणा सविस्तरं कथयित्वातिचारान् । दत्तो नियमोऽतिथिव्रते तथा कथितमेतच्च ॥ 11 ॥ पौषधपारणे नियमात्साधुभ्यो यत्किल न दत्तम् । तद् मुङ्क्ते न हि श्राद्धस्ततः शुद्धः पौषधो भवेत् ॥ 12 ॥ सर्वारम्भप्रवृत्ता गृहिणः साधूनां संविभागे । नित्यं कुर्वन्ति यत्नं किं पुनरुपवासपारणे ? ॥ 13 ॥ यो नित्यमेव यतीन् विशुद्धभावेन संविभजन्ते । भक्तेन मनोज्ञेन ते सुखिनो भवन्ति सर्वत्र ॥ 14 ॥ Page #181 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मिते धन्ना धणवइणो जाण धणं निचमेव उवओगं । वच्चै जिणभवणेसु जईसु साहम्मिएसु च ॥ 15 ॥ जं नवि धणं धणीणं उवौज्जै धम्मिएसु कज्जेसु । कज्जवसरिसं तं खलु बहुएणवि को गुणो तेण ? / धन्ना ते खलु पुरिसा दाणं दिताण जाण सयकालं । बोलीणमाउयं सुविहियाण सुविसुद्धभत्तीए ॥ 17 ॥ इय भावणाए सम्म पक्खालित्ता मणोमल सव्वं । आराहए विसुद्धं सावयधम्म सया सड्ढो ॥ 18 ॥ इय निसुणिजण संवेगपरवसा मा भणेइ मुणिराय । मह गेहे निचंपि हु पेसेयध्वं मुणीण जुयं ॥ 19 ॥ तो सरी तयभिमुह भागाइ जहा माणजोगेण । चरणेह लग्गिउणं सिही पभणेइ तं एवं ॥ 20 ॥ एवं पमायबाहर नित्थारह करिधि गरूयकारुनं । जम्हा ननोवाओ इमीए भवजलहितरणम्मि ॥ 21 ॥ इचाइ जंपिऊण सिट्ठी पत्तो समज्जो गेहे । पट्टवियं मुणिजुयलं सिद्दिगिहे सूरिणा समए ॥ 22 ॥ तं इतं सा दट्टुं बंद भत्तीए सिटिगा सहिया । चविहआहारेण पडिलाहै सुद्धसद्धाए ॥ 23 ॥ एवं निचपि तओ सिट्टी दावाबए एउरदव्यं । तो साथितै एवं बहुव्वओ अम्हगेहम्मि ॥ 24 ॥ नियमो भएति गहिओ अतितीणं नियमेव दाणमि । ता तह करेमि जह दोवि हंति एवं विचिते। बहुलीबहुलत्तणओ सालियबाण थालियाणुवरि । विज्ज उरचिभिडेहि कुणै पिहाणाई सव्वत्थ । / 26 / जह साह्रण न कप्पइ, अहसाहुसमागमपि तह पेव । पडिवत्तिं कारणं समुढए दाणमणुदाउं । / 27 / / सालिप्पमुहं गहिउ मुणीहि भणिय सचित्तपिहियषिणं । अम्हाणं नो कप्पा ता या गिण्हेसु अम्हकए । तो सा भणेइ हद्धी साहूण अकप्पियं इमं जायं । कम्मारियाइ कीइवि मञ्झ अपुन्ने इय विहिथ ॥ 29 / ते धन्या धनपतयो येषां धनं नित्यमेवोपयोगम् । ब्रजति जिनभवनेषु यतिषु साधर्मिकेषु च ॥ 15 ॥ यन्नैव धनं धनिनामुपयुज्यते धार्षिकेषु कार्येषु । तुणाद्युत्करसदृशं तत्खलु बहुनापि को गुणस्तेन ! ॥ 16 ॥ धन्यास्ते खलु पुरुषा दानं ददतां येषां सदाकालम् । अतिक्रान्तमायुः सुविहितेभ्यः सुविशुद्धभक्त्या ॥ 17 ॥ इति भावनया सम्यक् प्रक्षाल्य मनोमलं सर्वम् । आराधयति विशुद्धं श्रावकधर्म सदा श्राद्धः ॥ 18 ॥ इति श्रुत्वा सवेगपरवशा सा भणति मुनिराजम् । मम गेहे नित्यमपि हि प्रेषयितव्यं मुन्योयुगम् ॥ 19 ॥ ततः सूरिस्तदभिमुखं भणति यथा वर्तमानयोगेन । चरणेषु लगित्वा श्रेष्ठी प्रभणति तमेवम् ॥ 20 ॥ एतां प्रमादबहुलां निस्तारयत कृत्वा गुरुकारुण्यम् । यस्मान्नान्योपायोऽस्या भवजलधितरणे ॥ 21 ॥ इत्यादि जाल्पत्वा श्रेष्ठी प्राप्तः सभार्यो गेहे । प्रस्थापितं मुनियुगलं श्रेष्ठिगृहे सूरिणा समये ॥ 22 ॥ तदायत् सा दृष्टा वन्दो भक्त्या श्रेष्ठिना सहिता । चतुर्विधाहारेण प्रतिलम्भयति शुद्धश्रद्धया ॥ 23 ॥ एवं नित्यमपि ततः श्रेष्ठी दापयति प्रचुरद्रव्यम् । ततः सा चिन्तयत्येवं बहुव्ययोऽस्मद्गेहे ॥ 24 ॥ नियमो मयापि गृहीतोऽतिथीनां नित्यमेव दाने । तस्मात्तथा करोमि यथा द्वावपि भवत एवं विचिन्त्य ॥ मायाबहुत्वतः शालिघृतादीनां स्थालीनामुपरि । बीजपूरचिभटैः करोति पिधानानि सर्वत्र ॥ 26 ॥ यथा साधूनां न कल्पते, अथ साधुसमागमे तथैव । प्रतिपत्तिं कृत्वा समुत्तिष्ठति दानमनुदातुम् ॥ 27 ॥ शालिप्रमुखं ग्रहीतुं मुनिभिर्मणितं सचित्तापहितमिदम् । अस्माकं नो कल्पते तस्मान्मा गृहाणास्मत्कृते ॥ 28 ॥ Page #182 -------------------------------------------------------------------------- ________________ विज्याखा। 631 हा हा अहं अभग्गा जाया इच्चाइ जपमाणी सा । अन्नंपि हु विहरावसु इय भणिया सेडिगा तत्तो ॥ वल्लचणगाइदव्वं दाऊणं मुणिवरे नमसेउं । नियगेहाउ विसज्जइ अणुगम्मिवि कैवपयाई ॥31॥ तह सच्चित्तं कयावि इंते मुणीसरे दटुं । कैया करे करेई सनीरकरपि emeva ॥32॥ aferrora rafi ads व्यकूरथालियाईयं । इय एवं कुव्वती साहूहि कमेण सा नाया ॥33॥ aashasaliyA एसा दाउ~ न इच्छए किंपि । उवरोहेणं सेहिस्स तहवि ते जंति भिक्खट्टा ॥34॥ अह अन्नया मया सा वासियवमणेण पीडिया वाढं । पणपन्नियाण मज्झे उववन्ना वंतरसुरेतु ॥35॥ तत्तो चुयाय भमिही कवि भवे तो विदेहवासम्मि । संपत्चचरणरिद्धी सिद्धिपि हु पाविही कमसो ॥ ॥ इत्यतिथिसंविभागे द्वितीयातिचारविपाके विजयादृष्टान्तः ॥ ततः सा भणति हा विक्साधूनामकल्प्यमिदं जातम् । कर्मचारिकया कयापि ममापुण्यैरिति विहितम् ॥29॥ हा हा अहमभाग्या जातेत्यादि जल्पन्ती सा । अन्यदपि हि विहारयेति भणिता श्रेष्ठिना ततः ॥ 30 ॥ चणकादिद्रव्यं दत्त्वा मुनिवरान्नमस्थित्वा । निजगेहाद् विसृजत्यनुगम्य कतिपयपदानि ॥ 31 ॥ तथा घट्टयति सचित्तं कदाप्यायतो मुनीश्वरान् दृष्ट्रा । कदा करे करोति सनीरपात्रमप्येवमेव ॥ 32 ॥ ज्वलितज्वलनस्योपरि धरति वृतकूरस्थाल्यादिकम् । इत्येवं कुर्वती साधुभिः क्रमेण सा ज्ञाता ॥33॥ बहुकूटकपटकलितैषा दातुं नेच्छति किमपि । उपरोधेन श्रेष्ठिनस्तथापि ते यान्ति भिक्षार्थम् ॥34॥ अथान्यदा मृता सा वासितवमनेन पीडिता बाढम् । प्रणपर्णिकानां मध्य उपपन्ना व्यन्तरसुरेषु ॥35॥ ततश्च्युता च भ्रमिष्यति कत्यपि भवांस्ततो विदेहवर्षे । संप्राप्तचरणद्धिः सिद्धिमपि हि प्राप्स्यति क्रमशः ॥ Page #183 -------------------------------------------------------------------------- ________________ कालाकमदाणं दितोव हु तष्फलं न पावेइ । जह देवचंदसड्ढो सच्चित्तो दाणकयनियमो ॥ 1 ॥ तथाहि ; लच्छीमंदिरनामं नयरं इह अस्थिसुत्थियजणोहं । सप्पुरिसचरियचित्ताई जत्थ भवणाई दीसंति ॥2॥ तत्थ दरियारिमिगनाहद पदलणम्मि सरहसो सरहो । ससिकंतिकित्ति सुरसरिहिमायलो वज्जसारनिवो ॥ तह देवचंदनामा निवस वणिओ पभूयधणकलिओ । तब्भज्जा देवसिरी सिरीव हरिणो स्याणुगया ॥ ऐकिविणो पगईए न देइ दाणं कया इकस्सवि य । तहवि हु धम्महिलासी न विलासी जोव्वणत्थोचि ॥ अह चनाणी मूरी समोसढो तत्थ बाहिरुज्जाणे । उज्जाणपालयाणं पासम्मि गओ तथा सोवि ॥ 6 ॥ उगाहणिया तेवि हु सूरीण पायमूलम्मि । जिणधम्मं निसुणता दिया तो सोवितं सूरिं ॥ 7 ॥ वंदे उवविट्ठो निसु धम्मं परेण विणएण । दाणतवसीलभावणमैयं मैमोहनिम्महणं ॥8॥ तथाहि ; दासी तवभावसंसिउ धीरिहिं धम्मु चव्विहु दंसिउ । उत्तरतिविहकरणासमत्थहं दाणधम्मु परु जि जयै गित्यहं ॥ 9 ॥ आरंभनियत्ताणं अकरिताणं अकारविताणं । धम्मट्ठा दायव्वं गिहीहिं साहूण जं भणिये ॥ 10 ॥ संत वज्झमणिचं जो ठाणे दाणपि नो दए । वराओ तुच्छओ एसो कह सीलं दुद्धरं घरे ? ॥ 11 ॥ जम्हा धन्नाणं चिय नराण देयं च दाणसत्ती य । पत्तेण य सह जोगो जायै चिरचिन्नपुन्नेहि ॥12॥ तथाहि ; -- कालातिक्रमदानं ददपि हि तत्फलं न प्राप्नोति । यथा देवचन्द्र श्राद्धः शठचित्तो दानकृतनियमः ॥ 1 ॥ लक्ष्मीमन्दिरनाम नगरमिहास्ति सुस्थितजनौघम् । सत्पुरुषचरितचित्राणि यत्र भवनानि दृश्यन्ते ॥ 2 ॥ तत्र तारिमृगनाथदर्पदलने सरभसः शरभः । शशिकान्तिकीर्त्तिसुरसरिद्धिमाचलो वज्रसारनृपः ॥3॥ तथा देवचन्द्रनामा निवसति वणिक् प्रभूतधनकलितः । तद्भार्या देवश्रीः श्रीरिव हरेः सदानुगता ॥ 4 ॥ अतिकृपणः प्रकृत्या न ददाति दानं कदापि कस्यापि च । तथापि हि धर्माभिलाषी न विलासी यौवनस्थोऽपि । अथ चतुर्ज्ञानः सूरिः समवसृतस्तत्र बहिरुद्याने । उद्यानपालकानां पार्श्व गतस्तदा सोऽपि ॥ 6 ॥ उद्ग्राहणिकाहेतोस्तेऽपि हि सूरीणां पादमूले । जिनधर्मं शृण्वन्तो दृष्टास्ततः सोऽपि तं सूरिम् ॥7॥ वन्दित्वोपविष्टः शृणोति धर्म परेण विनयेन । दानतपः शीलभावनामयं मतिमोहनिर्मथनम् ॥ 8 ॥ दानशीलतपोभावनाशंसितो धीरैर्धर्मश्चतुर्विधो दर्शितः । उत्तरत्रिविधकरणासमर्थानां दानधर्मः परो जयति गृहस्थानाम् ॥9॥ 1 आरम्भनिवृत्तेभ्योऽकुर्वद्धयोऽकारयद्भयः । धर्मार्थं दातव्यं गृहिभिः साधुभ्यो यद्भणितम् ॥ 10 ॥ सद् बाह्यमनित्यं यः स्थाने दानमपि नो दद्यात् । वराकस्तुच्छ एष कथं शीलं दुर्धरं घरेत् ॥ 11 ॥ यस्माद्धन्यानामेव नराणां देयं च दानशक्तिश्च । पात्रेण च सह योगो जायते चिरचीर्णपुण्यैः ॥ 12 ॥ Page #184 -------------------------------------------------------------------------- ________________ 633 devcNdkhaa| kevi नियजीवियंपि हु संदेहतुलाए ठाविऊण सया । लंघंति जलनिहिं नहु पावंति वराडियं तहवि । / अन्ने कहमवि पावंति किंपि पुन्नेहि तेवि किवणत्ता । पाणचएवि विचंति नियधणं नेय जं भणियं ॥ 14 ॥ चाइयणकरपरंपरपरियत्तणखेयवसपरिस्संता । अत्या किविणघरत्था सत्थावत्था सुयंतिव्व ॥ 15 ॥ आयरपवड्ढियावि हु सव्वपयत्तेण रक्खिया निचं । किविणाण धणसमिद्धी परकजट्टा कुमारिव्य ॥ अहव केसिपि जायै धणसंपत्तीवि दाणसत्तीवि । तहविकेसिपि दुलहो सुपत्तसंगो हवै जम्हा ॥ 17 ॥ सव्यारंभनियत्तं निम्मलचित्तं पवित्तचारित्तं । निकारणकरुणारसजुत्तं पत्तं जए विरलं ॥ 18 ॥ ता किं बहुणा इह जपिएण जै महह कहवि भवविरहं । सुत्तविहिणा सुपत्ते उवजह नियधणं ध्न्निन्नो॥ यत: पटुतरपवनवशाकुलितकुवलयदलतरलानि । जीवितयौवनयुवतिजनधनलवलाभसुखानि" ॥ इय सुणिवि देवचंदेणभिग्गहो अतिहिसंविभागम्मि । गहिओ तो आहूया भिक्खट्टा नियगिहे मुणिणो ॥ समए तेवि हु पत्ता विसुद्धसिद्धन्नसंगहनिमित्तं । गिण्हंति तेण दिन्नं जहोचियं भणइ सो एवं ॥ 21 ॥ अज सुभत्तं भुत्तं पागविही मज्झ अज्ज खलु सफला । जं गुरुभोयणसेसं भुंजिस्समहंति सो तयणु ॥ अणुगमिऊणं मुणिणो भुंजइ य सयं मुणीण उव्वरियं । मुणिणोवि गुरुसयासे सव्वे एयं निवेयंति ॥ भणिया जइणो गुरुणा एयस्स गिहे सयावि गंतव्वं । अवसरै किविणसहो पावै तह निजरं जेण । / तो पैदियहं मुणिणो गच्छंति गिहम्मि तस्स भिक्खट्टा । पयईए तस्स भज्जा उयारचित्ता तओ प्र्ण्॥ देइ घयघोलमोयगसक्करदव्वाई पैदिणं पायं । पिच्छइ य देवचंदो दिज्जतं तं तओ भणइ ॥ 26 ॥ केऽपि निजजीवितमपि हि संदेहतुलायां स्थापयित्वा स्दा। लङ्घन्ते जलनिधि नहि प्राप्नुवन्ति वराटिका तथापि ॥ अन्ये कथमपि प्राप्नुवन्ति किमपि पुण्यैस्तेऽपि कृपणत्वात् । प्राणात्ययेऽपि व्ययन्ते निजधनं नैव यद्भणितम् ॥ त्यागिननकरपरम्परापरिवर्तनखेदवशपरिश्रान्ताः । अर्थाः कृपणगृहस्थाः स्वस्थावस्थाः स्वपन्तीव ॥ 15 ॥ आदरप्रवर्धिता अपि हि सर्वप्रयत्नेन रक्षिता नित्यम् । कृपणानां धनसमृद्धिः परकार्यार्था कुमारीव ॥ 16 ॥ अथवा केषामपि जायते धनसंपत्तिरपि दानशक्तिरपि । तथापि केषामपि दुर्लभः सुपात्रसङ्गो भवति यस्मात् । / सर्वारम्भनिवृत्तं निर्मलचित्तं पवित्रचारित्रम् । निष्कारणकरुणारसयुक्तं पात्रं जगति विरलम् ॥ 18 ॥ तस्मात्किं बहुनेह जल्पितेन यदि कासत कथमपि भवविरहम् । सूत्रविधिना सुपात्र उपयुग्ध्वं निजधनं धनिनः । / इति श्रुत्वा देवचन्द्रेणाभिग्रहोऽतिथिसंविभागे । गृहीतस्तत आहूता भिक्षार्थ निजगृहे मुनयः ॥ 20 ॥ समये तेऽपि हि प्राप्ता विशुद्धासद्धान्तसंग्रहनिमित्तम् । गृह्णान्त तेन दत्तं यथोचितं भणति स एवम् ॥ 21 ॥ अद्य सुभक्तं भुक्तं पाकविधिर्ममाद्य खलु सफलः । यद् गुरुभोजनशेष भोक्ष्येऽहमिति स तदनु ॥ 22 ॥ अनुगम्य मुनीन् मुते च स्वयं मुनीनामुवृत्तम् । मुनयोऽपि गुरुसकाशे सर्व एतन्निवेदयन्ति ॥ 23 ॥ भणिता यतिनो गुरुणैतस्य गृहे सदापि गन्तव्यम् । अपसरति कृपणशब्दः प्राप्नोति तथा निर्जरां येन ॥ 24 ॥ ततः प्रतिदिवसं मुनयो गच्छन्ति गृहे तस्य भिक्षार्थम् । प्रकृत्या तस्य भार्योदारचित्ता ततः प्रचुरम् ॥ 26 ॥ Page #185 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मिनियभज्ज किवणता पडिलाभिस्सामि मुणिवरे अहयं । इत्थट्टे मह नियमो इय भणिउं बीयदिवसम्मि । / सयमेव गओ वसहि मुणिणो आमंतिऊण नियोहे । आणेउं पडिलाहै घएण पलियद्धमाणेण ॥ 28 ॥ तो वंदिउं विसज्जइ मुणिणो अन्नत्थ विहरि पत्ता । सूरीण संनिहाणे ता पुट्टा मूरिणा मुणिणो । कि तस्स गिहे लद्धं तो मुणिणा दंसियं तयं तुप्पं । गुरुणावि य ते भणिया तस्स गिहे नेय गंतब्बं । अनिमंतिएहि, तत्तो तैयदिणे आगो निमंतेउं । मुणिवरभोयणकाले समैक्कंतम्मि, तो गुरुणा !! भणियं भुत्ता मुणिणो अन्मत्तटं न जेहिं भो ! विहिय । सहसीलयाए खेयं कुणमाणो पुणवि सो भणिओ ॥ मा कुणसु भद ! खेयं कारणओ अज्ज तुज्झ गेहम्मि । न गया मुणिणो तो सो भुत्तो गंतूण गेहम्मि । / ऐमत्ताहारेणं संजायविसइओ तओ मरि । उक्वन्नो भूएसुं कमेण लहिही सिवसुहंपि ॥ 34 ॥ ता भो ! वयाइयारो कायव्यो नेय बुद्धिमंतेहिं । ऐयारे कुणमाणो कमेण भंगंपि सो कुणै ॥ 35 ॥ ॥ इत्यतिथिसंविभागवते तृतीयातिचारदृष्टान्तः ॥ ददाति घृतघोलमोदकशर्कराद्रव्याणि प्रतिदिनं प्रायः । पश्यति च देवचन्द्रो दीयमानं तत्ततो भणति ॥ 26 ॥ निजभार्या कृपणत्वात्प्रतिलम्भयिष्यामि मुनिवरानहम् । अत्रार्थे मम नियम इति भणित्वा द्वितीयदिवसे ॥ स्वयमेव गतो वसतिं मुनीनामन्त्र्य निजगेहे । आनीय प्रतिलम्भयति घृतेन पल्यार्धमानेन ॥ 28 ॥ ततो वन्दित्वा विसृजति मुनयोऽन्यत्र विहृत्य प्राप्ताः । सूरीणां संनिधाने तदा पृष्टाः सूरिणा मुनयः ॥ 29 ॥ किं तस्य गृहे लब्धं ततो मुनिना दर्शितं तद् वृतम् । गुरुणापि च ते भणितास्तस्य गृहे नैव गन्तव्यम् ॥ अनिमन्त्रितैः, ततस्तृतीयदिन आगतो निमन्त्रयितुम् । मुनिवरभोजनकाले समतिक्रान्ते, ततो गुरुणा ॥ 31 ॥ भाणितं भुक्ता मुनयोऽभक्तार्थ न यैर्भोः ! विहितम् । शठशीलतया खेदं कुर्वन् पुनरपि स भणितः ॥ 32 ॥ मा कुरु भद्र ! खेद कारणतोऽद्य तव गेहे । न गता मुनयस्ततः स भुक्तो गत्वा गेहे ॥ 33 ॥ अतिमात्राहारेण संजातविसूचिकस्ततो मृत्वा । उपपन्नो भूतेषु क्रमेण लप्स्यते शिवसुखमपि ॥ 34 ॥ तस्माद् भो व्रतातिचारः कर्तव्यो नैव बुद्धिमद्भिः । अतिचारान्कुर्वन्क्रमेण भङ्गमपि स करोति ॥ 35 ॥ Page #186 -------------------------------------------------------------------------- ________________ नियदव्यपि परक्कं पत्ते गिहमागएवि जे विति । कयातिहिदाणणियमा थेरिव्व लहंति ते दुक्खं ॥ 1 ॥ tathAhi;atthi सुविसालसालग्गभग्गरविरहतुरंगगैपसरं । नामेणं विस्सपुरं विस्सस्सवि विस्मयं नयरं ॥ 2 ॥ जं वा कुलीणवासं मुणीहिं परिवज्जियं हरिपुरिपि । हसइ हरहासससहरहसियजिणहरसिहरसोहाहि ॥ पउमाणणाहिं सुपओहराहिं पप्फुल्लकुवलयच्छीहिं । मज्झे नियंविणाहिं बहिया सरसीहिं सोहेइ ॥ 4 ॥ तं परिपालै पत्थिवमत्थयमणिकिरणविच्छुरियचरणो । राया समयमियारी भज्जा से चंदलेहति ॥ 5 ॥ तत्थवि य वसइ एक्का थेरी गुरुदुक्खभारतवियंगी । ईसरगिहेसु कम्म कुणमागी गमै दियहाई । / 6 / / अह तत्थ समोसरिओ सूरी नामेण मलयचंदोति । जाइ जणो तव्यंदणहेउ थेरीवि भत्तीए ॥ 7 ॥ वंदेउं उवविद्या निसुणै धम्मं मुर्णिदपासम्मि । पटमं चिय सम्मत्तं वनै मूरी इपसरूवं । / 8 / / तथाहि:--- दुत्तार दूरतीरे फुडिए जाणम्मि मज्जमाणस । पुरिसस्स जलहिमज्झे जह फलयासायणं सरणं ॥ 9 ॥ तह संसारममुद्दे दुत्तारे दुसहदुक्खजलगहिरे । जीवस्स होइ सरण सम्पत्तासायण चेव । / 10 ॥ जह दुक्काले काले असणविहीणस्स कस्सइ नरस्स । छुहियस्स होइ सहसा परमन्नं किंपि पुन्नेहिं ॥ 11 ॥ तह दूसमाए काले पमायबहुलस्स जीववग्गस्स । दुहियस्स होइ सहसा सम्मत्तं अमयनीसंदं ॥ 12 ॥ जह कोई हीरमाणो तरलतरंगेण गिरिनैजलेण । कहकहवि जीयसेसो पावै तडविडविधालंब ॥ 13 ॥ तह रापमहागिरिनैपवाहापिल्लणगलस्थिओ जीवो । पाइ कोइ सौन्नो सम्मत्ततरुवरालंबं ॥ 14 ॥ निजद्रव्यमपि परकीयं पात्रे गृहमागतेऽपि ये ध्रुवन्ति । कृतातिथिदाननियमा स्थविरेव लभन्ते ते दुःखम् ॥ 1 ॥ अस्ति शुविशालशालाप्रभग्नरविरथतुरङ्गगतिप्रसरम् । नाम्ना विश्वपुरं विश्वस्यापि विश्रुतं नगरम् ॥ 2 ॥ यद् वा कुलीनवासं मुनिभिः परिवनितां हरिपुरीमपि । हसति हरहासशशधरहसितजिनगृहशिखरशोभाभिः ॥ 3 ॥ पद्माननाभिः सुपयोधराभिः प्रफुल्ल कुवलयाती (च्छा)भिः । मध्ये निम्बिनीभिर्बहिः सरसीभिः शोभते ॥ 4 ॥ तत्परिपालयति पार्थिवमस्तकमणिकिरणच्छुरितचरणः । राजा समयमृगारिर्भार्या तस्य चन्द्रलेखेति ॥ 5 ॥ तत्रापि च वसत्येका स्थविरा गुरुदुःखभारतप्ताङ्गी । ईश्वरगृहेषु कर्म कुर्वाणा गमयति दिवसानि ॥ 6 ॥ अथ तत्र समवसृतः सूरिनाम्ना मलयचन्द्र इति । याति जनस्तद्वन्दनहेतोः स्थविरापि भत्त्या ॥ 7 ॥ वन्दित्वोपविष्टा शृणोति धर्म मुनीन्द्रपार्थे । प्रथममेव सम्यक्त्वं वर्णयति सूरिरितिस्वरूपम् ॥ 8 ॥ दुस्तार दूरतीरे स्फुटिते याने मज्जतः । पुरुषस्य जलधिमध्ये यथा फलकासादनं शरणम् ॥ 9 ॥ तथा संसारसमुद्रे दुस्तारे दुस्सहदुःखजलगभीरे । जीवस्य भवति शरणं सम्यक्तवासादनमेव ॥ 10 ॥ यथा दुष्काले कालेऽशनविहीनस्य कस्यचिन्नरस्य । शुधितस्य भवति सहसा परमान्नं किमपि पुण्यैः ॥ 11 ॥ तथा दुष्पमायां काले प्रमादबहुलस्य जीववर्गस्य । दुःखितस्य भवति सहसा सम्यक्त्वममृतनिःस्यन्दम् ॥ यथा कोऽपि हियमाणस्तरलतरङ्गेण गिरिणदीजलेन । कथंकथमपि जीवितशेषः प्राप्नोति तटविटपिप्रालम्बम् ॥ Page #187 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मिजह लोहाण सुवन्नं तणाण धन्नं धणाण रयणाई । रयणाण कामरयणं तह भो धम्माण जिणधम्मो ॥ जह नंदणं वणाणं दुमाण कप्पदुमो मुणीण जिणो । पुरिसाण चक्कवट्टी तहेव धम्माण जिन्न्ध्म्मो॥16॥ नायाण नागिंदो चंदो नक्खत्ततारगाणं च । असुराणं असुरिंदो तहेव धम्माण जिणधम्मो ॥ 17 ॥ देवाणं देविंदो जहव नरिंदो नराण मज्झम्मि । जह मिगवई मिगाणं तह भी धम्माण जिणधम्मो ॥ 18 ॥ सो दुविहो पन्नत्तो जैगिहिमेएण पढमओ दसहा । बीओ बारसभेओ कमेण सो देइ सिवसोक्ख ॥ केणवि पढमो गहिओ बीओ केणावि ताण पासम्मि । अतिहीण संविभागे नियम थेरी पवजेइ ॥ 20 ॥ अह सा गिहम्मि पत्ता भोयणसमयम्मि मग्गए मग्गं । सुमुणीणं जै पिच्छइ तो जच्छइ तेसिम्स्न्नाई॥ अह अन्नया य कम्मिवि पत्ते परमूसवम्मि केणावि । दिन्नो य कलमसाली पायसघयसंजुओ तीए ॥ 22 ॥ रद्धा खीरी तत्तो समागओ मासपारणयकाले । एगो महातवस्सी तीए घरे सावि तो किंचि ॥ 23 ॥ वल्लचणयादिभत्तं वियरै मायाए भणइ मुणिसमुहं । जै परकीया खीरी न हवै ता तुह अहं देमि ॥ कि एत्तियपुन्नाई होहिति कयाइ मह अभग्गाए । जं मुणिणो पारणए परमन्नं मह गिहे होही ॥ 25 ॥ किंपुण चाउलनीरं गिण्ह जहिच्छाए फासुएसणीयं । जै तुह पओयण ता एवं मह संतियं जम्हा ॥ 26 ॥ मुणिणावि हु तं गहिये पज्जत्तीए गओ य अन्नत्थ । थेरीएवि परमन्नं पच्छा भुत्तं समग्गंपि ॥ 27 ॥ आकडिकंठपमाण भुत्ता रयणीए चरिमजामम्मि । सम्मत्तेण समेयं वमियं तं तक्खणे चेव ॥ 28 ॥ तथा रागमहागिरिनदीप्रवाहपीडनगलस्थितो जीवः । प्राप्नोति कोऽपि सपुण्यः सम्यक्त्वतरुवरालम्बम् ॥ 14 ॥ यथा लोहानां सुवर्ण तृणानां धान्यं धनानां रत्नानि । रत्नानां कामरत्न तथा भो धर्माणां जिनधर्मः ॥ 15 ॥ यथा नन्दनं वनानां द्रमाणां कल्पद्रुमो मुनीनां जिनः । पुरुषाणां चक्रवर्ती तथैव धर्माणां जिनधर्मः ॥ 16 ॥ नागानां नागेन्द्रश्चन्द्रो नक्षत्रतारकाणां च । असुराणामसुरेन्द्रस्तथैव धर्माणां जिनधर्मः ॥ 17 ॥ देवानां देवेन्द्रो यथा वा नरेन्द्रो नराणां मध्ये । यथा मृगपतिर्मूगाणां तथैव धर्माणां जिनधर्मः ॥ 18 ॥ स द्विविधः प्रज्ञप्तो यतिगृहिभेदेन प्रथमो दशधा । द्वितीयो द्वादशभेदः क्रमेण स ददाति शिवसौख्यम् ॥ 19 ॥ केनापि प्रथमो गृहीतो द्वितीयो केनापि तेषां पार्थे । अतिथीनां संविभागे नियमं स्थविरा प्रपद्यते ॥ 20 ॥ अथ सा गृहे प्राप्ता भोजनसमये मार्गयति मार्गम् । सुमुनीनां यदि पश्यति ततो यच्छति तेभ्योऽशनादि ॥ 21 ॥ अथान्यदा च कस्मिन्नपि प्राप्ते परमोत्सवे केनापि । दत्तश्च कलमशालिः पायसघृतसंयुतस्तस्यै ॥ 22 ॥ राधा क्षैरेयी ततः समागतो मासपारणकाले । एको महातपस्वी तस्या गृहे सापि ततः किञ्चित् ॥ 23 ॥ वल्लचणकादिभक्तं वितरति मायया भणति मुनिसंमुखम् । यदि परकीया क्षैरेयी न भवेत्तदा तेऽहं दद्याम् ॥ किमेतावत्पुण्यानि भवेयुः कदाचिन्ममाभाग्यायाः । यन्मुनेः पारणके परमान्नं मम गृहे भवेत् ? ॥ 25 ॥ किन्त्वोदननीरं गृहाण यदृच्छया प्रासुकैषणीयम् । यदि तव प्रयोजनं तदैतन्मदीयं यस्मात् ॥ 26 ॥ मुनिनापि हि तद् गृहीतं पर्याप्त्या गतश्चान्यत्र । स्थविरयापि परमान्नं पश्चाद् मुक्तं समग्रमपि ॥ 27 ॥ 1क.ख. व्र्य्रो। Page #188 -------------------------------------------------------------------------- ________________ विज्याखा। 637 पाणेहिं परिमुका मज्झिमगुणसंज्या मरेऊण । मणुए उववन्ना सिज्झिस्सइ खवियकम्मंसा ॥29॥ ॥ इत्यतिथिव्रते चतुर्थातिचारदृष्टान्तः समाप्तः ॥ आकटीकण्ठप्रमाणं भुक्ता रजन्याश्चरमयामे । सम्यक्त्वेन समेतं वान्तं तत्तत्क्षण एव ॥ 28 ॥ प्राणैः परिमुक्ता मध्यमगुणसंयुता मृत्वा । मनुजेषूपपन्ना सेत्स्यति क्षपितकर्मांचा ॥ 29 ॥ Page #189 -------------------------------------------------------------------------- ________________ सोबि देइ दाणं किमहं असमत्थओ इमाओवि । gate feat ets नंदो अप्पफलं ॥1॥ तथाहि ; सुरगिरिदीहरदंड वसुमचड्डो सोहने हिल्लो । जंबुद्दीवो दीवोव्य अस्थि पज्जलिरतर णिसिहो ॥ 2 ॥ तभिरहं सुखित्तं तस्य खंडम्मि मज्झिमिल्लम्पि । दाहिणदिसिवहुतिलयं सिरिनिलयं सिरिपुरं अस्थि । / जम्मि णिभवणकलहोयकलप्तकरनियरपसरपिंजरियं । गणंगणं विराय दिवि संझन्भरायसमं ॥4॥ सरला सदला सहला सउणजणासेविया सिणिद्धा य । अंतो विश्वजणा बाहिं पुण विडविणो जत्थ ॥ 5 ॥ तम् नरिंदो नरविंदवदिओ दिवायरोव्व तेयस्सी । निहणियारिवलतिमिरो रिउवलमहणोत्ति नामेण ॥6 ॥ एक्कोत्थि नवरि दोसो कित्तिपिया जस्स विलसइ जहिच्छं । गयबीडारिगिहेतुवि जसेण नियबंधुणा सद्धिं ॥ तह सलवविरो निवसइ तत्थेव गुणगणगरिहो । सिट्टी सुंदरनामा तह नंदो वसई तत्थेव ॥8॥ अह रन्नो मतकरी आलाणं मंजिऊण अन्नदिणे । अगणतो पडिकारे चूरंतो रहघराई य ॥ 9 ॥ चलिओ वाहि गंतुं तं सोऊण भडेहिं परियरिओ । संचलिओ पिट्ठीए तुरयारूढो निवोवि तओ ॥ 10 ॥ पवरफलाणाहारं साहारं पिच्छिऊण उज्जाणे । चलिओ बीसामत्थं हत्थी जा तस्स छाया ॥ 11 ॥ ता परमक्खरलीणो तणुणा झीणो मणम्मि अद्दीणो । काउस्रगम्मि ठिओ दिट्ठो साहू, तयणु सोवि संजायजा इसरणो णमै पयपंकयाई वरमुणिणो । तं पिच्छिऊण राया रंजियहियओ भई एवं ॥ अच्छरियं अच्छरियं जं तिरिओवि हु नमसए साहुं । तो अम्हाणवि एसो nama'saNijjotti इय भणिउ ॥ 1 एषोऽपि ददाति दानं किमहमसमर्थोऽस्मादपि । इति बुद्धया ददल्लभते नन्द इवाल्पफलम् ॥ 1 ॥ सुरगिरिदीर्घदण्डो वसुमतीपात्रः सरओघस्नेहवान् । जम्बूद्वीपो दीप इवास्ति प्रज्वलितृतरणिशिखः ॥ 2 ॥ तस्मिन्भरतं सुक्षेत्रं तस्य च खण्डे मध्यमे । दक्षिणदिग्वधूतिलकं श्रीनिलयं श्रीपुरमस्ति ॥ 3 ॥ यस्मिञ्जिनभवनकलधौतकलशकरनिकरप्रसरपिञ्जरितम् । गगनाङ्गणं विराजते दिनेऽपि सन्ध्याभ्ररागसमम् ॥4॥ सरला सदला सफला सगुण ( शकुन) जना सेविताः स्निग्धाश्च । अन्तर्विभवादयजना बहिष्पुनर्विटपिनो यत्र ॥ 5 ॥ तस्मिन्नरेन्द्रो नरवृन्दवन्दितो दिवाकर इव तेजस्वी । निहतारिबलतिमिरो रिपुबलमथन इति नाम्ना ॥ 6 ॥ एकोऽस्ति किन्तु दोषः कीर्त्तिप्रिया यस्य विलसति यथेच्छम् । गतत्रीडारिगृहेष्वपि यशसा निजबन्धुना सार्धम् ॥ तत्र सकलवणिग्वरिष्ठो निवसति तत्रैव गुणगणगरिष्ठः । श्रेष्ठी सुन्दरनामा तथा नन्दो वसति तत्रैव ॥ 8 ॥ अथ राज्ञो मत्तकर्यालानं भक्त्वाऽन्यदिने । अगणयन्प्रतिकारांश्चूर्णयन् रथगृहादींश्च ॥ 9 ॥ चलितो बहिर्गन्तुं तत् श्रुत्वा भटैः परिकरितः । संचलितः पृष्ठे तुरगारूढो नृपोऽपि ततः ॥ 10 ॥ प्रवरफलानामाधारं शाखिनं दृष्ट्रोद्याने । चलितो विश्रामार्थं हस्ती यावत्तस्य च्छायायाम् ॥ 11 ॥ तावत्परमाक्षरलीनस्तनुना क्षीणो मनस्यदीनः । कायोत्सर्गे स्थितो दृष्टः साधुः, तदनु सोऽपि ॥ 12 ॥ संजातजातिस्मरणः प्रणमति पदपङ्कजानि वरमुनेः । तद् दृष्ट्रा राजा रञ्जितहृदयो भणत्येवम् ॥ 13 ॥ आश्चर्यमाश्चर्यं यत्तिर्यङङपि हि नमस्यति साधुम् । ततोऽस्माकमप्येष नमस्यनीय इतीदं भणित्वा ॥ 14 ॥ Page #190 -------------------------------------------------------------------------- ________________ न्ण्द्खा। तुरयाओ उत्तरेउं वंदै राया सपरियणो साहुं । उक्यूहिउं करिदं उबविट्ठो सुद्धभूमीए ॥ 15 ॥ अह उवसंते करिणो हल्लष्फलए मुणिस्स नमणत्थं । संपत्ता सुंदरनंदसिट्ठिणो दोवि जुगवंपि ॥ 16 ॥ झाणसमत्तीए तओ साहू साहेइ ताण जिणधम्मं । समयम्मिनिवो पुच्छइ तं साहुं रेइय्क्र्कोसो॥17॥ को निव्वेओ जाओ वयगहणे तुज्झ जोव्वणभरेवि । भणइ मुणी संसारे सुलहोच्चिय राय ! निव्वेओ॥ तुज्झवि नवरं मन्ने अज्जवि कम्मं निवारगं अस्थि । चरणावरणं तम्हा निसुणिजौ अम्हवयहेउं ॥ 19 ॥ जैबि हु तुज्झवि तस्लवणओ अ जाएइ कहवि वेरग्गं । इय कारणा कहिज्जइ तक्कहणमसंगयं इहरा । / तद्यथाअत्थि पुहईपसिद्धा उबवणवणसंडमंडिउदेसा । रयणौरी वरनयरी तत्थ निवो रयणचूडोत्ति ॥ 21 ॥ रज्जमणुपालयंतो अमावसाए निसाए सो राया। परिहरियपाबकिच्चो विसज्जियासेसावरोहो ॥ 22 ॥ वासहरयं पविट्ठो सुहचिहो जाब सिज्जमारूढो । दीवसिहाए दिट्ठी ताव निविट्ठा तओ दिवो ॥ 23 ॥ एगो तरलपयंगो दीवसिहं पबिसिउं अहिलसंतो । करुणापणइणिपरिपेरिएण तो चिंतियं रन्ना ॥ 24 ॥ अहह बराओ एसो अन्नाणविमोहिओ पईवम्मि । पडिऊणं मा डझौ तत्तो गहिउं करयलेण ॥ 25 ॥ कुंचियविवरेण बहिं पक्खित्तो आगओ पुणो पुणवि । वेलापणगं जाब य तो चिंतै नरबई एवं ॥ 26 ॥ जह निसुणिज्जइ लोए किल पुरिसो रक्खिओ उवाएहिं । वाससयाईवि जीवै करेमि ता किंपुवायं से। मच्चुमुहाओ एयं जै कहवि हु रक्खिउं तरिस्सामि । ता जाणिस्समवस्सं विज्जोसहमंततंतेहिं ॥ 28 ॥ तुरगादुत्तीर्य वन्दते राजा सपरिजनः साधुम् । उपबृह्य करीन्द्रमुपविष्टः शुद्धभूमौ ॥ 15 ॥ . अथोपशान्ते करिण आकुलत्वे मुने मनार्थम् । संप्राप्तौ सुन्दरनन्दश्रेष्ठिनौ द्वावपि युगपदपि ॥ 16 ॥ ध्यानसमाप्तौ ततः साधुः कथयति तयोजिनधर्मम् । समये नृपः पृच्छति तं साधु रचित करकोशः ॥ 17 ॥ को निवेदो जातो व्रतग्रहणे तव यौवनभरेऽपि । भणति मुनिः संसारे सुलभ एव राजन् ! निर्वेदः ॥ 18 ॥ तवापि किन्तु मन्येऽद्यापि कर्म निवारकमास्ति । चारित्रावरणं तस्मात् श्रूयतामस्मद्वतहेतुम् ॥ 19 ॥ यदि हि तवापि तच्छ्रवणतश्च जायते कथमपि वैराग्यम् । इति कारणात्कथ्यते तत्कथनमसंगतमितरथा ॥ अस्ति पृथिवीप्रसिद्धोपवनवनपण्डमण्डितोद्देशा । रत्नपुरी वरनगरी तत्र नृपो रत्नचूड इति ॥ 21 ॥ राज्यमनुपालयन्नमावास्याया निशि स राजा । परिहृतपापकृत्यो विसृष्टाशेषावरोधः ॥ 22 ॥ वासगृहं प्रविष्टः सुखचेष्टो यावच्छय्यामारूढः । दीपशिखायां दृष्टिस्तावन्निविष्टा ततो दृष्टः ॥ 23 ॥ एकस्तरलपतङ्गो दीपशिखां प्रवेष्टुमभिलषन् । करुणाप्रणयिनीपरिप्ररितेन ततश्चिन्तितं राज्ञा ॥ 24 ॥ अहह बराक एषोऽज्ञानविमोहितः प्रदीपे । पतित्वा मा दह्यतां ततो गृहीत्वा करतलेन ॥ 25 ॥ कुञ्चितविवरेण बहिष्प्रक्षित आगतः पुनः पुनरपि । वेलापञ्चकं यावच्च ततश्चिन्तयति नरपतिरेवम् ॥ 26 ॥ यथा श्रूयते लोके किल पुरुषो रक्षित उपायैः । वर्षशतान्यपि जीवति करोमि तस्मात्कमप्युपायमस्य ॥ 27 ॥ 1. ग मुलिमिलियारो। Page #191 -------------------------------------------------------------------------- ________________ सुपासनाह - चरिअम्म मरणपरित्ताणमवस्समत्थि, जै जीविही न पुण एसो । ता मच्चुपरित्ताणं नत्थि हु भुवणम्मि कस्सवि य । इय चितिऊण रन्ना पलोइयाई समग्गपासाई । तो दिट्ठो य समुग्गो एगो उग्घाडियदुवारो ॥30॥ तो सलहो गहिऊणं पक्खित्तो तत्थ ढक्किउं दारं । नियपासे तं काउं सुत्तो राया समाहीए ॥ 31 ॥ ferrer fagao चित किं तस्स मह उवाएण । जायं, तो य समुग्गं उग्घाडिवि पिच्छए जाव ॥ ताव न पिच्छा सलहं रयणुज्जोएण निरु गविद्वेपि । एकं घरकोइलियं तत्थ निलुकं पलोएइ ॥33॥ तो चिंते नरिंदो नूणं एसो इमाए गिलिउत्ति । ही संसारसहाओ सब्बो खणदिनोति ॥34॥ किल रक्खाबुद्धीए एस समुग्गे मया प्रिक्खित्तो। एत्थवि इमीए गसिओ नय मोक्खो अस्थि विहियस्स ॥ जित्तियमित्तं कम्मं विहियं जीवेण पुव्वजम्मम्मि । तत्तियमित्तं चिय देइ सो फलं नत्थि संदेहो ॥ 36 ॥ विज्जा कुति किरयं सहजोएहिं मंतबलजुत्ता । नय चायति वराया पुव्वकयं कम्ममवणेउं ॥37॥ पच्चक्खं जेण इमो मए पयंगो समुग्गए खित्तो । गिलिओ गिलोइयाए को किर मच्चूए रक्खिज्जा ? | तो नत्थि इत्थ सरणं जयम्मि सचराचरम्मि जीवाण । पुव्यविहियं नियं चिय कम्मं सुमहणे ॥ ताकीस एस लोओ न मुइ घरवासपमुहवावारं । घणरागदोसमूढो सिढिलो सद्धम्म किरियाए ? ॥40॥ एवं राहिणो सहसा वेरग्गमग्गचडियस्स । जायं जाईसरणं कम्मक्खयौवसमवसेण ॥ 41 ॥ तो तेणं विनाओ पुन्वभवो सुपरियं च जं पढियं । गयचारितावरणो झत्ति विरत्तो भवदुहस्स ॥ 42 ॥ मृत्युमुखादेनं यदि कथमपि हि रक्षितुं शक्ष्यामि । तदा ज्ञास्याम्यवश्यं वैद्यौषधमन्त्रतन्त्रेः ॥ 28 ॥ मरणपरित्राणमवश्यमस्ति, यदि जीविष्यति न पुनरेषः । तदा मृत्युपरित्राणं नास्ति हि भुवने कस्यापि च ॥ इति चिन्तयित्वा राज्ञा प्रलोकितानि समग्रपार्श्वानि । ततो दृष्टश्च समुद्र एक उद्घाटितद्वारः ॥ 30 ॥ ततः शलभो गृहीत्वा प्रक्षिप्तस्तत्राच्छाद्य द्वारम् । निजपार्श्वे तं कृत्वा सुतो राजा समाधिना ॥ 31 ॥ निद्राक्षये विबुद्धश्चिन्तयति किं तस्य ममोपायेन । जातं, ततश्च समुद्रमुद्घाट्य पश्यति यावत् ॥32॥ तावन्न पश्यति शलभं रत्नोद्योतेन निश्चितं गवेषितमपि । एकां गृहोलिकां तत्र निलीनां प्रलोकते ॥ 33 ॥ ततश्चिन्तयति नरेन्द्रो नूनमेषोऽनया गीर्ण इति । ही संसारस्वभावः सर्वः क्षणदृष्टनष्ट इति ॥ ॥34॥ किल रक्षाबुद्धयैष समुद्रे मया परिक्षितः । अत्राप्यनया ग्रस्तो नच मोक्षोऽस्ति विहितस्य ॥35॥ यावन्मात्रं कर्म विहितं जीवेन पूर्वजन्मनि । तावन्मात्रमेव ददाति स फलं नास्ति संदेहः ॥36॥ वैद्याः कुर्वन्ति क्रियामैआषधयोगैर्मन्त्रबलयुक्ताः । न च शक्नुवन्ति वराकाः पूर्वकृतं कर्मापनेतुम् ॥37॥ प्रत्यक्षं येनायं मया पतङ्गः समुद्रे क्षिप्तः । गीर्णो गृहोलिकया कः किल मृत्यों रक्षेत् 1 ॥38॥ ततो नास्त्यत्रं शरणं जगति सचराचरे जीवानाम् । पूर्वविहितं निजमेव कर्म सुखमसुखमुपनयति ॥ 39 ॥ ततः कस्मादेष लोको न मुञ्चति गृहवासप्रमुखव्यापारम् । वनरागद्वेषमूढः शिथिलः सद्धर्मक्रियायाम् ? ॥ 40 ॥ एवं नराधिपतेः सहसा वैराग्यमार्गचार्टतस्य । जातं जातिस्मरणं कर्मक्षयोपशमवशेन ॥ 41 ॥ 1 ग. समरिउंच । Page #192 -------------------------------------------------------------------------- ________________ न्ण्द्खा। कयपंचमुहिलोओ समणो परिहरियसयलसावज्जो । वरसेयबरधारी जाओ सरयम्मि जलौच्च ॥ 43 ॥ संनिहियदेवयाए तम्मि समयम्मि तस्स नरवइणो । मुणिमग्गदसणट्ठा समप्पियं तस्सिम लिंगं ॥ 44 ॥ धवलं विमलं कोमलसपम्हलं समयभणियपरिमाणं । बहुपावरओहरणं रयहरणं भव्यमणहरणं ॥ 45 ॥ मुहपोत्तिया ओ बीया पत्ताईयाई सत्त अन्नाइं । इय नवौपहिसणाहो जाओ पत्तेयबुद्धो सो ॥ 46 ॥ पच्चूसं नाऊणं उग्घाडियगिहकवाडसंपुडओ । सीहकिसोरोव्व गुहाओ निग्गओ, तं च तह द्त्तुण्॥ सिजावाली पभणइ अम्मो ! धावेह एस तुम्ह ph। सेयषडयवेसधारी एगागी गच्छइ गिहाओ ॥ 48 ॥ ते सुणिऊगं सहसा पहाविओ पक्खलंतगैपसरो । सयलंतेउरलोओ विमुक्कपुकारकरुणसरो ॥ 49 ॥ तह संभमवसखलमाणचलणरणझणिरनेउररवोहो । वार विलासिणिलोओ विलुलियगुरुकुंतलकलावो । भणियं च ताहिं एवं हा दैय ! दयास मुद्द ! जयमामि ! / किं अवकयमम्हेहिं जं चत्ता एकहेलाए ? ॥ तह सविलासविलासिणिनहावलीवलणवढिओ निच्च । सो चिहुरभरो भमरोलिसामलो लुंचिओ केण ? ॥ कप्पूरपूरचंदणमयणाहिसमुन्गएकललियम्मि । वासहरम्मिवि तुंबी कत्थ तए पाविया एसा ? ॥ 53 ॥ दवियारिदारणसहं सहै करे तुम्ह सजलकरवालं । उन्नामयदसियाण एवं पुण पिछडमजोग्गं ॥ 54 ॥ एवंपि पलवमाणो अंतेउरपौरमंतिमाइजणो । सिंहावलोइएणवि पलोइओ नेय मणयपि ॥ 55 ॥ सोहं नरिंद ! समणो कहियं जस्सेरिसं मए चरियं । तो भणइ नियो तं चिय सकयत्थो पुन्नभागी य । / ततस्तेन विज्ञातः पूर्वभवः स्मृतं च यत्पठितम् । गतचारित्रावरणो झटिति विरक्तो भवदुःखात् ॥ 42 ॥ कृतपञ्चमुष्टिलोचः श्रमणः परिहृतसकलसावद्यः । वरश्वेताम्बरधारी जातः शरदि जलद इव ॥ 43 ॥ संनिहितदेवतया तस्मिन्समये तस्य नरपतेः । मुनिमार्गदर्शनार्थं समर्पित तस्मा इदं लिङ्गम् ॥ 44 ॥ धवलं विमलं कोमलसपक्ष्मलं समयभणितपरिमाणम् । बहुपापरजोहरणं रजोहरणं भव्यमनोहरणम् ॥ 45 ॥ मुखवस्त्रिका तु द्वितीया पात्रादिकानि सप्तान्यानि । इति नवोपधिसनाथो जातः प्रत्येकबुद्धः सः ॥ 46 ॥ प्रत्यूषं ज्ञात्वोद्घाटितगृहकपटसंपुटतः । सिंहाकेशोर इव गुहातो निर्गतः, तं च तथा दृष्ट्वा ॥ 47 ॥ शय्यापाली प्रभणत्यम्ब ! धावतैष युष्मत्प्रभुः । श्वेतपटवेषधार्येकाकी गच्छति गृहात् ॥ 48 ॥ तत् श्रुत्वा सहसा प्रधावितः प्रस्खलद्गतिप्रसरः । सकलान्तःपुरलोको विमुक्तपूत्कारकरुणस्वरः ॥ 49 ॥ तथा संभ्रमवशस्खलच्चरणरणरणितृनूपुररवौघः । वारविलासिनीलोको विलुलितगुरुकुन्तलकलापः ॥ 50 ॥ भाणितं च ताभिरेव हा दयित ! दयासमुद्र ! जगत्स्वामिन् ! / किमपकृतमस्माभिर्यत्त्यक्ता एकहेलया ? ॥ 51 ॥ तथा सविलासविलासिनीनखावलीवलनवर्धितो नित्यम् । स चिकुरभरो भ्रमरालीश्यामलो लुञ्चितः केन ? ॥ कर्पूरपूरचन्दनमृगनाभिसमुद्रकललिते । वासगृहेऽपि तुम्बी कुत्र त्वया प्राप्तषा ? ॥ 13 ॥ दृप्तारिदारणसहो राजते करे तव सजलकरवालः । ऊर्मामयदशानामेतत्पुनः पिच्छमयोग्यम् ॥ 54 ॥ एवमपि प्रलपन्नन्तःपुरप्रचुरमन्त्र्यादिजनः । सिंहावलोकितेनापि प्रलोकितो नैव मनागपि ॥ 15 ॥ सोऽहं नरेन्द्र ! श्रमणः कथितं यस्येदृशं मया चरितम् । ततो भणति नृपस्त्वमेव कृतार्थः पुण्यभागी च ॥ 16 ॥ Page #193 -------------------------------------------------------------------------- ________________ 642 सुपासनाह - चरिअम्मि हु इत्तिमित्व तुज्झ जस जाओ मणम्मि निव्वेओ । निव्वेयकारणाई मएवि बहुयाई दिट्ठाई ॥ 57 ॥ Referers सामिय ! वोमि पावठाणेसु । ता काऊन पसायं कहेसु मह समुचियं धम्मं ॥ to muNiNA se kahio dhammo duvihovi, तेण गिहिधम्मो । पडिवन्नो तह सुंदरनंदेहिं अतिहिवयमेगं अह करिणो वृत्तंतं पुच्छर राया मुणी भणइ सम्मं । जाणे न किंतु एसो भद्दगभावेण मह पणओ ॥ तो सहयारठिएणं जक्खेणं साहियं जहा एसो । संजायजाइसरणो साहुं दद्रूण परिबुद्धो ॥ 61 ॥ गोर एसो गित्यभावे गुणिस्स छत्तधरो । आसि, तओ पहुविरहे मरिऊण करी समुपपन्नो ॥ गिरिषायमूले गहिओ गयएहिं तुह पासे । विविकणिओ आउं इय सोऊणं ससंवेगं ॥ 63 ॥ मुणावकरी भणिओ सम्मतं गिण्ह देसविरई च । तेणवि तहत्ति विहियं रायावि नमसिउं साहु ॥ पत्तो गिम्मि करिणा सह सुंदरनंदसिद्विणोवि तहा । नियनियमिहेसु पत्ता कुणति धम्मं जहागहियं । / अह अन्नयाय मुणिणो गुणिणो गुणचंदरिणो समिणो । उज्जाणरगदे से समोसढा सुद्धभूमी9 ॥ 66 ॥ मह ते सुंदरनंदा नरेशरेण समं । संवत्ता उज्जाणे बंदिवि भत्तीए उवविद्या ॥67 ॥ निसुति सुद्धधम्मं, अहन्नया सुंदरो पयत्तेण । वंदिवि ते आमंत नियगिहे नेइ समपि ॥ 68 ॥ विंदत्थं पत्तो सूरी सपरियो तत्थ । वंदेउं जिणडिमं उबविट्टो कहै जिधम्मं ॥ 69 ॥ तो सुंदरेण भणियं नमिऊणं वत्थपत्तभत्ताणं । गहणाणुग्गहमहं तं करेसु मुणिनाह ! तो सूरी ॥ 70 ॥ भिमु भै इमं सुद्धं वत्थं हवेइ तं चैव । जं दोसविप्पमुक्कं सुणेहि दोसा इमे ते य ॥ 71 ॥ इयन्मात्रेणापि तव यस्य जातो मनास निर्वेदः । निर्वेदकारणानि मयापि बहूनि दृष्टानि ॥17॥ तथापि ह्यधिकतरमहं स्वामिन् ! वर्ते पापस्थानेषु । तस्मात्कृत्वा प्रसादं कथय मम समुचितं धर्मम् ॥ 58 ॥ ततो मुनिना तस्मै कथितो धर्मो द्विविधोऽपि तेन गृहिधर्मः । प्रतिपन्नस्तथा सुन्दरनन्दाभ्यामतिथिव्रतमेकम् ॥ अथ करिणो वृत्तान्तं पृच्छति राजा मुनिर्मणति सम्यक् । जाने न किन्त्वेष भद्रकभावेन मां प्रणतः ॥ 60 ॥ ततः सहकारस्थितेन यक्षेण कथितं यथैषः । संजातजातिस्मरणः साधुं दृष्ट्रा प्रतिबुद्धः ॥ 61 ॥ पूर्वभवे यदेष गृहस्थभावे मुनेश्छत्रवरः । आसीत्, ततः प्रभुबिरहे मृत्वा करी समुत्पन्नः ॥62॥ विन्ध्यगिरिपादमूले गृहीतो गजबन्धकैस्तवपार्श्वे । विक्रीत आनीयेति श्रुत्वा ससंवेगम् ॥63॥ मुनिनापि करी भणितः सम्यक्त्वं गृहाण देशविरतिं च । तेनापि तथेति विहितं राजापि नमस्थित्वा साधुम् ॥ प्राप्तो गृहे करिणा सह सुन्दरनन्दश्रेष्ठिनावपि तथा । निजनिजगृहयोः प्राप्तौ कुरुतो धर्मं यथागृहीतम् ॥ 65 ॥ अथान्यदा च मुनयो गुणिनो गुणचन्द्रसूरयः शमिनः । उद्यानैकदेशे समवसृताः शुद्धभूमौ ॥ 66 ॥ तद्वन्दनार्थमथ तौ सुन्दरनन्दौ नरेश्वरेण समम् । संप्राप्ताबुद्याने वन्दित्वा भक्त्योपविष्ट ॥67 ॥ शृणुतः शुद्धधर्मम्, अथान्यदा सुन्दरः प्रयत्नेन । वन्दित्वा तानामन्त्रयति निजगृहे नयति सममपि ॥ 68 ॥ जिनप्रतिमावन्दनार्थं प्राप्तः सूरिः सपरिकरस्तत्र । वन्दित्वा जिनप्रतिमामुपविष्टः कथयति जिनधर्मम् ॥ 69 ॥ ततः सुन्दरेण भणितं नत्वा वस्त्रपात्रभक्तानाम् । ग्रहणानुग्रहमथ त्वं कुरुव मुनिनाथ ! ततः सूरिः ॥ 70 ॥ I Page #194 -------------------------------------------------------------------------- ________________ न्ण्द्खा। 643 जं न तयट्टा व्यं नय किणियं नेय गहियभन्नेहिं । आहडपामिचं वजिऊण तं कप्पए वत्थं ॥ 72 ॥ पत्ताईण विसुद्धिं साहेउं गिण्हए जमुबओगि । सो सुंदरोवि तत्तो अणुगमणं कुणै मूरीवि ॥ 73 ॥ संपत्तो उजाणे साहूण विहंजिऊण तं देइ । नंदेण इमं निसुयं बीयदिणे सोवि ते गुरुणो ॥ 7 ॥ हक्कारै नियगेहे मच्छरओ ई मणम्मि भावितो । सुंदरसिट्ठी पुब्बिं सव्वपयारेहिं जित्तोवि ॥ 75 / / सो अहमो पडिलाहै जै गुरुणो वत्थपत्तभत्तेहिं । असमत्थो कि तस्सवि तओ य सो ढोयए बहुयं ॥ पाएसु लग्गिऊणं गुरुणो मन्नावए जहा एयं । सव्वं चिय घेत्तव्यं वत्थाई फासुएसणियं । / 77 ॥ मझुवरि दयं काउं, तेवि हु गिण्हंति तयणुरोहेण । अवियाणियतब्भावा कुणंति सदेसणं तत्तो ॥ 78 ॥ जे गिहिणो सुयविहिणा मुणिणो पडिलाभयंति भत्तीए । वत्थोसहाइएहिं सव्वत्थवि हुंति ते सुहिन्नो॥ धन्नाण धणं धणवंतयाण जिणधम्मम्मियजणेसु । उवजुज्जए अणिचं निचं पिञ्चम्मि सुहहेउं ॥ 8 ॥ नियभुयविद्वत्तविहवा जे निचं उत्तमाणवि मणम्मि । जणयंति चमक्कारं उयारभावेण ते पुरिसा ॥ 81 ॥ एमाइदेसणं निसुणिऊण उठेइ बंदए सूरिं । नंदो पत्ताणंदो अणुगमै य कैवयपयाई ॥ 82 ॥ मच्छरछलिएण कओ ऐयारोचिय न तप्फलं पत्तं । तेणं सो संजाओ मरिऊण वंतरसुरेसु ॥ 83 ॥ कैवयभवगहणाई भमिऊण लद्धमणुयभावो सो । लहिही चरणं नाणं च मोक्खसोक्खंपि हु कमेण । / तदभिमुखं भणतीदं शुद्धं वस्त्रं भवति तदेव । यद् दोषविप्रमुक्तं शृणु दोषा इमे ते च ॥ 71 ॥ यन्न तदर्थं व्यूतं नच क्रीतं नैव गृहीतमन्थैः । आहृतोच्छिन्नं वर्जयित्वा तत्कल्पते वस्त्रम् ॥ 72 ॥ पात्रादीनां विशुद्धिं कथयित्वा गृह्णाति यदुपयोगि । स सुन्दरोऽपि ततोऽनुगमनं करोति सूरिरपि ॥ 73 ॥ संप्राप्त उद्याने साधून विभज्य तद्ददाति । नन्देनेदं श्रुतं द्वितीयदिने सोऽपि तान्गुरून् ॥ 74 ॥ हक्कारयति निजगेहे मत्सरत इति मनसि भावयन् । सुन्दरश्रेष्ठी पूर्व सर्वप्रकारैर्जितोऽपि ॥ 79 ॥ सोऽधमः प्रतिलम्भयति यदि गुरून्वस्त्रपात्रभक्तैः । असमर्थः किं तस्मादपि ततश्च स ढोकयति बहु ॥ 76 ॥ पादयो गित्वा गुरून्मानयति यथैतत् । सर्वमेव ग्रहीतव्यं वस्त्रादि प्रासुकैषणीयम् ॥ 77 ॥ ममोपरि दयां कृत्वा, तेऽपि हि गृह्णन्ति तदनुरोधेन । अविज्ञाततद्भावा कुर्वन्ति सद्देशनां ततः ॥ 7 ॥ ये गृहिणः श्रुतविधिना मुनीन्प्रतिलम्भयन्ति भक्त्या । वस्त्रौषधादिकैः सर्वत्रापि भवन्ति ते सुखिनः ॥ 79 ॥ धन्यानां धनं धनवतां जिनधर्मधार्मिकजनेषु । उपयुज्यतेऽनित्यं नित्यं प्रेत्य सुखहेतुः ॥ 8 ॥ निजभुजार्जितविभवा ये नित्यमुत्तमानामपि मनसि । जनयन्ति चमत्कारमुदारभावेन ते पुरुषाः ॥ 81 ॥ एवमादिदेशनां श्रुत्वोत्तिष्ठति वन्दते सूरिम् । नन्दः प्राप्तानन्दोऽनुगच्छति च कतिपयपदानि ॥ 82 ॥ मत्सरच्छलितेन कृतोऽतिचार एव न तत्फलं प्राप्तम् । तेन स संजातो मृत्वा व्यन्तरसुरेषु ॥ 83 ॥ कतिपयभवग्रहणानि भ्रमित्वा लब्धमनुजभावः सः । लप्स्यते चरणं ज्ञानं च मोक्षसौख्यमपि हि क्रमेण ॥ 84 ॥ 2. स. ग. भूयं । Page #195 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मिसुंदरसेट्टी य पुणो तेणेव भवेण लद्धवरचरणो । लहिही सासयसोक्खं अव्वाबाहम्मि ठाणम्मि ॥ 85 ॥ ॥ इत्यतिथिसंविभावव्रतपञ्चमातिचारे नन्दकथानकं समाप्तम् ॥ ॥ तत्समाप्तौ द्वादश व्रतानि समाप्तानि ॥ सुन्दरश्रेष्ठी च पुनस्तेनैव भवेन लब्धवरचरणः । अलब्ध शाश्वतसौख्यमव्याबाधे स्थाने ॥ 8 ॥ wwwwwwww wwwen Page #196 -------------------------------------------------------------------------- ________________ iya पडिवनदुवालसबओवि sar3अहो विहीए उव उत्तो । अंते समाहिमरणयाए संलेहणं कुजा ॥ 1 ॥ इब्वेणं भावेणं उदिड जहन्नया व सलेहा । जह आगमे पसिद्धा कायदा सा तहचेव ॥ 2 ॥ विहिविशिय उत्तमट्ठो लट्टो जो करेइ किल कालं । सो प्रलयचंद लड्ढोव्य सुरसिरि लहिवि जाइ सिवं ॥ तथाति___ अस्थि इह शुष्पनिद्धं सिदत्य नाम पुरधरं रम्म । जन्य य बंधो कव्वे सरपालीसु य नन्नत्य ॥ निता य पर धरने रागो मुणिधुगवेसु सुगरे य । वसणं दाणे छेओ बिलासिणीअलयघडणासु ॥ 5 ॥ संपुशकलो डिबुडलो याहमुयजयहरिसो! लत्य दरियारितममा राया रायब महसेगो ॥ 6 ॥ पाउससिरिज उन्ममा मोहरा मसिरिय सरसगा । सत्यसिरिय पसरसा मज्जा तसत्थि पीइमई । / तह सरिसको विलो मित्तो इस विहिपकमलौडाला । नापण मलयचंदो कयप्पमाणो य सव्वत्थ ॥ 8 ॥ माकड्यादि राया संपत्तो वाहियालीभूपीए । मलयदेण समगं तस्य य ते दोवि रहसेण ॥ 9 ॥ पवर्णनवावभासणनामेसु तुरंगमेसु मारूता । काहिजता अस्संदमेण वाहिति ते तुरए ॥ 10 ॥ ताजाय पहले तो ते कावेगा उपपन्ना । तुरियरियं बता संपत्ता वनिगुजम्मि ॥ 11 ॥ प्रटीए ताण लग से सम्बंधिताब जाब सिम । ताहाछहाकिलंत परिसंत तं ठिय पच्छा ॥ 12 ॥ दीपलेषणाओ रवितावेणं किलामिगसरीरा । तुरयावि परिस्संता अडवडणं काउमारद्धा ॥ 13 ॥ लो उत्तरिया ते दोधि तकपणं नियडिया तुरंगावि । निययपण चुका सका पाणेहिं इय मुणिउं ॥ 14 ॥ इति प्रलिपन्नद्वादशवतोऽपि श्राद्धो विधिनोपयुक्तः । अन्ते समाधिमरणार्थ संलेखनां कुर्यात् ॥ 1 ॥ द्रव्येण भावनोत्कृष्टा जघन्या च संलेखना । यथागमे प्रसिद्धा कर्तव्या सा तथैव ॥ 2 ॥ विधिविहितोत्तमार्थो लब्धार्थो यः करोति किल कालम् । स मलय चन्द्रश्राद्ध इव सुराश्रियं लब्ध्वा याति शिवम् । / ____ अस्तीह सुप्रसिद्ध सिधार्थ नाम पुरवरं रम्यम् । यत्र च बन्धः काव्ये सरःपालीषु च नान्यत्र ॥ 4 ॥ चिन्ता च परं धर्मे रागो मुनिपुङ्गवेधु सुजने च । व्यसनं दाने छेदो विलासिन्यलकघटनासु ॥ 5 ॥ संपूर्ण कलः परिपूर्णमण्डलः सुजनकुमुदकृतहर्षः । तत्र दीरितमोभरो राजा राजेव महासेनः ॥ 6 ॥ प्रावृटश्रीरिवोन्नतपयोधरा मधुश्रीरिव सश्रवणा (shsyvnaa)| शरच्छीरिव प्रशस्या भार्या तस्यास्ति प्रीतिम्ती॥ तथा सदृशवया मित्त्रं मित्र इव विहितकमलोल्लासः । नाम्ना मलयचन्द्रः कृतप्रमाणश्च सर्वत्र ॥ 8 ॥ अथ कदापि खलु राजा संप्राप्तो वाघालीभूमौ । मलयचन्द्रेण समं तत्र च तो द्वावपि रभसेन ॥ 9 ॥ पवनञ्जयपवनाशननाम्नोस्तुरङ्गमयोरारूढौ । वाह्यमानावश्वन्दमेन वाहयतस्तौ तुरगौ ॥ 10 ॥ तावद्यावत्प्रहरमेकं ततस्तौ कोपेनोत्पथप्रपन्नौ । त्वरितत्वरितं वहन्तौ संप्राप्तौ वननिकुञ्जे ॥ 11 ॥ पृष्ठे तयोर्लग्नं सैन्यं सर्वमपि तावद्यावत्सीमानम् । तृष्णाक्षुक्लान्तं परिश्रान्तं तत्स्थितं पश्चात् । / 12 ॥ दीर्घपथलङ्घनादवितापेन क्लमितशरीरौ । तुरगावपि परिश्रान्तौ स्खलनं कर्तुमारब्धौ ॥ 13 ॥ तत उत्तीणौ तौ द्वावपि तत्क्षणं निपतितौ तुरङ्गावपि । निजप्रभवोभ्रष्टौ मुक्तौ प्राणैरिति ज्ञात्वा ॥ 14 ॥ Page #197 -------------------------------------------------------------------------- ________________ 646 सुपासनाह - चरिश्रम्मि दोहाउरेण रन्ना भणिओ मित्तो जहा गवेसेह । कत्थवि जलं सुविमलं तो मित्तो तं गवेसे ॥ 15 ॥ जा जाइ वमग्गं मतो पाणियं ता सुणेइ । सजलजलवाहगलगज्जिगहिरवाणि मणूसस्स ॥ 16 ॥ तो तयणुसारओ जाइ जाव ता पिच्छए मुणि एगं । सुहथंडिलोविहं हरिनौलाइहिं परियरिय ॥17॥ सज्झतं महुरज्झणीए तो नमिवि भणइ तयभिमुहं । भयवं ! कारुणिय ! कहेसु मज्झ इह किंपि जलठाणं । / तुरया व हरियमहसेण नरवई जेण चिट्ठइ किलंतो । तण्हाइ वणनिगुंजे, जा देइ न उत्तरं साहू ॥19॥ संजायजाइसरणा रनो नामस्स सवणओ यावि । एगा हरिणी दिट्टीए सन्निडं नेइ तं समगं ॥ 20 ॥ पट्टी लग्ग सोवि गओ जाव पल्ललं तत्थ । पोमिणिपत्त सुसंठियपुडयं भरिऊण नीरस्स ॥21॥ पत्तो हरिणीए समं रनो पासम्मि पाइओ नीरं । राया पुच्छर मित्तं का एसा कहसु मह हरिणी 1 ॥22॥ सो s मुणिया दिट्ठा एसा, ममावि एईए । दंसियमेयं सलिलं करुणारसर सियहियाए ॥23॥ इय सोऊणं हरिणीए सह नित्रो जाइ मुणिसयासम्मि । वंदेइ भत्तिजुत्तो मुणीवितं धम्मलाभेण ॥24॥ आणंदेउं दिसई से जिणधम्मं दुभेयमवि सोदि । निमुणेइ पयत्तणं हरिणीमित्तर्हि संजुत्तो ॥25॥ तो पत्थावे पुच्छ या तं सुणिवरं मिगीवि इमा। कह मज्झ पणयभावं दंसइ पसिऊण साहेसु ॥26॥ अन्नाणेण तओ नाऊणं मुणिवरो कहै सव्वं । पुन्त्रभवं हरिणीए निवस्स पुण तन्भव चेव ॥27॥ तद्यथा; आसमा तु घरिणी सरणी घणनेहसलिलभरभरिया । तुहमणमणोरमारामकामकं केल्लिसा हिस्स ॥28॥ तृष्णातुरेण राज्ञा भणितं मित्त्रं यथा गवेषयत । कुत्रापि जलं सुविमलं ततो मित्त्रं तद् गवेषयितुम् ॥19॥ यावद्याति स्तोकमार्ग मार्गयन् पानीयं तावत् शृणोति । सजलजलवाहगलगर्जिगभीरवाणी मनुष्यस्य ॥ 16 ॥ ततस्तदनुसारतो याति यावत्तावत्पश्यति सुनिमेकम् । शुभस्थण्डिलोपविष्टं हरिनकुलादिभिः परिकरितम् ॥ स्वाध्यायन्तं मधुरध्वनिना ततो नत्वा भणति तदभिमुखम् । भगवन्कारुणिक ! कथय ममेह किमपि जलस्थानम् ॥ तुरगापहृतमहासेननरपतिर्येन तिष्ठति क्लान्तः । तृष्णया वननिकुज्जे, यावद् ददाति नोत्तरं साधुः ॥ 19 ॥ संजातजातिस्मरणा राज्ञो नाम्नः श्रवणतश्चापि । एका हरिणी दृष्टा संज्ञाय नयति तं समम् ॥ 20 ॥ सत्पृष्ठे लग्नः सोऽपि गतो यावत्पल्वलं तत्र । पद्मिनीपत्रसुसंस्थितपुटं भृत्वा नीरस्य ॥ 21 ॥ प्राप्तो हरिण्या समं राज्ञः पार्श्वे पायितो नीरम् । राजा पृच्छति मित्त्रं कैषा कथय मां हरिणी ॥ 22 ॥ भणति मुनिसकाशे दृष्टैषा, ममाप्येतया । दर्शितमेतत्सलिलं करुणारसरसिकहृदयया ॥ 23 ॥ इति श्रुत्वा हरिण्या सह नृपो याति मुनिसकाशे । वन्दते भक्तियुक्तो मुनिरपि तं धर्मलाभेन ॥24॥ आनन्द्य दिशति तस्मै जिनधर्मं द्विभेदमपि सोऽपि । शृणोति प्रयत्नेन हरिणमत्त्राभ्यां संयुक्तः ॥25॥ ततः प्रस्तावे पृच्छति राजा तं मुनिवरं मृग्यपीयम् । कथं मम प्रणयभावं दर्शयति प्रसद्य कथय ॥ 26 ॥ अवधिज्ञानेन ततो ज्ञात्वा मुनिवरः कथयति सर्वम् । पूर्वभवं हरिण्या नृपस्य पुनस्तद्भवमेव ॥27॥ आसीदियं तव गृहिणी सरणिर्धनस्नेहसलिलभरभृता । त्वन्मनोमनोरमाराम कामकङ्केल्लिशाखिनः ॥28॥ Page #198 -------------------------------------------------------------------------- ________________ mlycNdkhaa| 647 बंधुमईनामेण अहन्नया तीए वासभवणम्मि । नेहपरिक्खाहे विलासिणी आणिया तुमए ॥ 29 ॥ तीए समं खणमेगं गमिऊण विसज्जिया तओ एसा । उबवणमझम्मि गया चिंतेउमिमं समाढत्ता ॥ 30 ॥ पियसंगकारणाई सव्वाइंवि हुंति एत्थ दुक्खाई । सो जीए न संजाओ सा महिला सुत्थिया निच्चं ॥ धन्नाउ ताउ मन्ने कुमारसमणीओ समियपावाओ । जासिमवमाणमूले विसयसुहे नो मई जाया ॥ 32 ॥ किं पिम्मं को व पिओ को विरओ केरिसी विसयतण्हा । एयमपुव्वं जासिं णमो णमो ताण समणीणं । / तासि सुलद्धं जीयं जाहं तवताविए तणुकुडीरे । दाहभया इव न कयं मयणेण पयं मणागंपि ॥ 34 ॥ सञ्चिय धन्ना सा पुन्नभायणं जीए नस्थि पियसंगो । वणवसिराणवि निच्चं आवै निदासुहं ताण ॥ 35 ॥ जाण न जाओ हियए पुहैं भमंताण वल्लहो कोइ । सुहियाण सव्वकालं नमो नमो ताण रमणीण ॥ किञ्च । पवणपहिल्लिरजलनिहितरंगरंगंतवेविरंगस्स । अणुहरै नवरि ससिणो पेम्मं तरलत्तणगुणेण ॥ 37 ॥ दूरट्टियं परोक्खं सुहमसुहं गोयरं गहाणं च । जाणति जे वियड्ढा पेम्मगईए जडा तेवि ॥ 38 ॥ तथाहि ;तं निविडवियडनेहं विहडतेणं झडत्ति रे दिव्व ! / किं पाच ! पावियं ते अमयरसे खेविउ गरलं ? ॥ 39 ॥ इय तिक्खदुक्खम्यगवयणाई मुहं मुहं पयंपंती । हिययं फुडिऊण मया ईसाए विनडिया वरई ॥ 40 ॥ अट्टज्झाणवसेणं जाया हरिणी इहेव एईए। तुहनामायनणओ जाईसरणं समुप्पन्नं ॥ 41 ॥ इय सौं भणइ निवो जह कहियं नाह ! तह इमं सव्वं । किंतु इमं मह पावं जह फिट्टै कुणसु तमुवायं ॥ बन्धुमतीनाम्नाऽथान्यदा तस्था वासभवने । स्नेहपरीक्षाहे तोविलासिन्यानीता त्वया ॥ 29 ॥ तया समं क्षणमेकं गमयित्वा विसृष्टा तत एपा । उपवनमध्ये गता चिन्तयितुमिदं समारब्धा ॥ 30 ॥ प्रियसङ्गकारणानि सर्वाण्यपि भवन्त्यत्र दुःखानि । स यस्या न संजातः सा महिला सुस्थिता नित्यम् ॥ 31 ॥ धन्यास्ता मन्ये कुमारश्रमणीः शमितपापाः । यासामपमानमूले विषयसुखे नो मतिर्जाता ॥ 32 ॥ किं प्रेम को वा प्रियः को विरहः कीदृशी विषयतृष्णा । एतदपूर्व यासां नमो नमस्ताभ्यः श्रमणीभ्यः ॥ 33 ॥ तासां सुलब्धं जीवितं यासां तपस्तापिते तनुकुटीरे । दाहभयादिव न कृतं मर्दनन पदं मनागपि ॥ 34 ॥ सैव धन्या सा पुण्यभाजनं यस्या नास्ति प्रियसङ्गः । वनवासिनीनामपि नित्यमायाति निद्रासुखं तासाम् ॥ यासां न जातो हृदये पृथिवीं भ्रमन्तीनां वल्लभः कश्चित् । सुखिताभ्यः सर्वकालं नमो नमस्ताभ्यो रमणीभ्यः । / पवनान्दोलितजलनिधितरङ्गरङ्गद्वपित्रङ्गम् । अनुहरते केवलं शशिनं प्रेम तरलत्वगुणेन ॥ 37 ॥ दूरस्थितं परोक्षं शुभमशुभं गोचरं ग्रहाणां च । जानन्ति ये विदग्धाः प्रेमगतौ जडास्तेऽपि ॥ 38 ॥ तं निबिडविततस्नेहं विघटयमानेन झटिति रे दैव ! / किं पाप ! प्राप्तं त्वयाऽमृतरसे क्षिप्त्वा गरलम् ? ॥ 39 ॥ इति तीक्ष्णदुःखसूचकवचनानि मुहुर्मुहुः प्रजल्पन्ती । हृदयं स्फोटित्वा मृतयया विनटिता वराकी ॥ 40 ॥ आर्तध्यानवशेन जाता हरिणीहैवैतस्याः । त्वन्नामाकर्णनतो जातिस्मरणं समुत्पन्नम् ॥ 41 ॥ Page #199 -------------------------------------------------------------------------- ________________ सुपासनाह चरिअम्मि-- भणइ मुणीवि उवाओ जिणधम्मो चेव सो य पुण बुत्रिहो । जैसावयभेएण पठमो इसका खमाई o॥43॥ वारसहा दुइओ पुण सम्मत्ताई जिहि निहिटो । एगनिह तह सम्यं जीवाइपयन्यसदहणं ॥ 44 ॥ अह दव्वभावगेया निच्छपववहारओ यतं दुविहं । अहिषमनिसगर पोग्गलपरिणामोतिविहं ॥ 45 ॥ अह इत्थं वा तिविहं वैयं खाओबसयियं च यतामियं । अहला कारगरोषणदीवामेयाउ तं शिविहं । / सासायणेण चहा वेशगपक्वेवओ उ पंचविहं । निस्सगाई दलहा एनवणाए जओ अभियं ॥ 47 / / निस्सग्गुवएसई आगई सुत्वीयहई वेव्। अभिमावित्थाई किरियामवयस्मरई ॥ 48 ॥ इय सम्पत्तं कहिय समित्यरं साहुणा नरपरस्त संलेहणावसागो कहिओ पच्छा य गिहियमो ॥ 49 ॥ तो सविसेस साहू पुट्ठो रना जहा कहह मज्झ । संलेहणालरूबं तो साहू से काहै एवं ॥ 20 ॥ उक्कोसा संलेहा वारस नरिसाई तस्थ चुद्रिना। छहाइसको कियापारै पडिपुन्नभिगइति ॥ 5 ॥ बीयचउक्केवि तवं तहेव नवरं न भुगए विगी। परिसदुर्ग एणंतरआयंबिलपारणं कुज्जा ॥ 52 ॥ एक्कारसबरिसाइमछक्के मज्झिमतवं तो शुंजे । परिमियागविलय दुइपके अमाइतथं । / 53 ॥ आयंबिलपारणयं कुणै जहिच्छं तो य वारसमं । आपविलेण परिसं नारं पजनवच्याले ॥ 54 ॥ एगंतरिय कुज्जा तिल्लेणंकुसकर उमा वयणं । पत्रणेणं मीलिज्जा ई उक्कोसा टु संलेहा ॥ 55 / / छम्मासिया जहन्ना पुण संलेहा हवेइ उभयत्थ । पत्तेयं पनत्ता पंचश्यारा, इमे ते य ॥ 26 ॥ इति श्रुत्वा भगति नृपो यथा कथितं नाथ ! तथेदं सर्वम् । क्रिन्त्यिद मम पाप वथा नश्यति कुरु तमुपायम् । / भणति मुनिरप्युपायो जिनधर्म एव स च पुनद्विविधः । यतिश्रावकोदेन प्रथमो दशधा शमादिकः ॥ 43 ॥ द्वादशधा द्वितीयः पुनः सम्यक्त्वादिनिनिर्दिष्टः । एकविधं तथा सम्यक्त्वं जीवादिपदार्थप्रधानम् ॥ 44 ॥ अथ द्रव्यभावभेदान्निश्चयव्यवहारतश्च तद् द्विविधम् । अधिगमनिसर्गरूपं पुद्गलपरिणामतलिविधम् ॥ 4 ॥ अथेत्थं वा विविध क्षायिक क्षायोपशामिकं चौपशामिकम् । अथवा कारकरोचकदीपकभेदात्तत्रिविधम् ॥ 46 ॥ सास्वादनेन चतुर्धा वेदकप्रक्षेपतस्तु पञ्चविधम् । नैसर्गादि दशधा प्रज्ञापनायां यतो गणितम् ॥ 47 ॥ निसर्गोपदेशरुचिराज्ञारुचिः सूत्रबीजरुषी एव । अभिगमविस्ताररुची क्रियासंक्षेप रुचयः ॥ 48 ॥ इति सम्यक्त्वं कार्थतं सविस्तरं साधुना नरवराय । संलेखनावसानः कथितः पश्चाच्च गृहि धर्मः ॥ 49 ॥ ततः सविशेष साधुः पृष्टो राज्ञा यथा कथयत मम । सेलेखनास्वरूपं ततः साधुस्तस्मै कथयत्येवम् ॥ 50 ॥ उत्कृष्टा संलेखना द्वादश वर्षाणि तत्र चतुवर्षीम् । पछादितपः कृत्वा पारयेत्परिपूर्णविकृतिभिः ॥ 11 ॥ द्वितीयचतुष्केऽपि तपस्तथैव केवलं न झुक्क्ते विकृतिम् । वर्षद्विकमेकान्तराचाम्लपारणं कुर्यात् ॥ 52 ॥ एकादशवर्षादिमपटके मध्यमतपस्ततो भुञ्जीत । परिमिताचाम्ल द्वितीयषटकेऽष्टमादितपः ॥ 53 ॥ आचाम्लपारणं करोति यथेच्छं ततश्च द्वादशम् । आचाम्लेन वर्ष किन्तु पर्यन्तचतुर्मास्याम् ॥ 54 ॥ एकान्तरितं कुर्यात्तैले नाङ्कुशकृते तु मा वदनम् । पवनेन मीलयेदित्युत्कृष्टा खलु संलेखना ॥ 55 ॥ पाण्मासिकी जघन्या पुनः सलेखना भवत्युभयत्र । प्रत्येक प्रज्ञप्ताः पञ्चातिचारा इमे ते च ॥ 56 ॥ Page #200 -------------------------------------------------------------------------- ________________ मलयचंद कहा । 1 इहलोग पार लोइयजीवियपंचत्तभोगसंसार । करणेण हवंति फुडं कमसंलेहस्स मणुयस्स ॥ 57 ॥ afternraNaM तं व जहिलोमि । सिट्टी अमरूवो चक्की व हविज्ज इस चिंता ॥ 58 ॥ परोगास एम जयहं हविज्ज सुरनाहो । अह सक्कसमाणिड्डी विज्जसुरो व इय चिता ॥ जीयाताय इस जं कयणसणोवि दीहजीवितं । अहिलस जगसेसे सौं दर्द च पूयाई ॥ 6 ॥ मरणासंसा य इमा जे कयणसणो समीहरु सिग्यं । मरणं छुहाकिलतो दुक्रोहि पीडिओ बाई ॥61॥ भोगाइमा जे कणसो स्वभावेणं । देवाणं चक्कीण व इच्छइ भोए परभवन्ति ॥ 62 ॥ इय पंच ऐयारा वज्जेयव्त्रा पगावरहिएहिं । पडिवासहिं परमवयं गंतुकामेहिं ॥ 63 ॥ इय सोडणं महणविणा मलयचंदसहिरण । चारसविधम्म सम्मत्तेणं समं गहि ॥64 ॥ हरिणीए देसाई सम्पचेण समत्रिया गहिया । मरि कोण जाही सोहमे सा, ओसिनं ॥35॥ सत्य मातहि सम । महसेणनियोवि तओ नमिऊण गुणि समितो ॥36॥ पाइप अपपत्ती । मलयचंदे सद्धि पत्रयणउच्छप्पणापुवं ॥ 67 ॥ अह अनाम सेओ । अहिलसर असणविहि तो राया आगओ तह ॥ पडिजागरणनिमित्तं भणिओ तेजादि नरवई एवं । गुरुरोगसंगभंगुरतो हे संपयं जाओ ॥69 ॥ ताज तुझ अन्ना ह ता अणसणं करेमि तओ । राया भणेइ नेवं अज्जवि सज्यं सुविज्जाणं ॥ गे frideha पर करावा तो भगह मलयचंदो नरवणो अभिमुर्ह एवं ॥ 71 ॥ पत्तो ऐहलौकिकपारलौकिकजीवितपञ्चत्यभोगाशंसायाः । करणेन भवन्ति स्फुटं कृतले लेखनस्य मनुजस्य ॥17॥ तत्रेहलोकाशंसाकरणं तद् भवति यदिहलोके । श्रेष्ठयमात्यरूपचकी वा भवेयमिति चिन्ता ॥18॥ परलोकाशंसा पुनरेषा यदहं भवेयं मुरनाथः । अथ शक्रसमानयैइवेयकसुरो वेति चिन्ता ॥19॥ जीविताशंसा चेयं यत्कृतानशनोऽपि दीर्घजीवित्वम् । अभिलपति जनप्रशंसां श्रुत्वा दुष्टा च पूजादि ॥ 60 ॥ मरणाशंसा चेयं यत्कृतानशनः समीहते शीघ्रम् । मरणं क्षुत्क्लान्तो दुःखैः पीडितो बाढम् ॥61॥ भोगाशंसा चेयं यत्कृतानशनस्तपःप्रभावेण । देवानां चक्रिणां वच्छति भोगान् परभवे ॥ 62 ॥ इति पञ्चाप्यतिचारा वर्जयितव्याः प्रमादरहितैः । प्रतिपन्नानशनैः परमपदं गन्तुकामैः ॥6 3 ॥ इति श्रुत्वा महासेननृपतिना मलयचन्द्रसहितेन । द्वादशविधगृहिधर्मः सम्यक्त्वेन समं गृहीत : ॥ 6 ॥ हरिण्या देशविरतिः सम्यत्रत्वेन समन्विता गृहीता । मृत्वा क्रमेण यास्यति सौध में सा, ततः सैन्यम् ॥35॥ सर्वत्र नृपप्रवृत्तिं गवेषयत्तत्र समनुप्राप्तम् । महासेननृपोऽपि ततो नत्वा मुनिं समित्त्रोऽपि ॥ 66 ॥ प्राप्तो गृहे तत्र च पालयति श्रावकत्रतान्यप्रयत्तः । मलयचन्द्रेण सार्धं प्रवचनात्सर्पणापूर्वम् ॥ 67 ॥ अथान्यदाभिभूतो रोगैर्मलयचन्द्रश्राद्धः सः । अभिलषत्यनशनविधिं ततो, राजाऽऽगतस्तस्य ॥ 68 ॥ प्रतिजागरणनिमित्तं भणितस्तेनापि नरवतिरेवम् । गुरुरोगसङ्गभङ्गुरगात्रोऽहं सांप्रतं जातः ॥69 ॥ तस्माद्यदि तवानुज्ञा भवति तदाऽनशनं करोमि ततः । राजा भणति नैवमद्यापि साध्यं सुवैद्यानाम् ॥ 70 ॥ 646 Page #201 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मिजह दुलहं मणुयत्तं जिणिदययणाइयं च सामग्गिं । लधु पुरिसेण सया जइयव्वं सिवसुहनिमित्तं ॥ किश्च-- जं अज्ज सुहं भविणो संभरणीयं तयं भवे कल्ले । मग्गंति निरुवसगं अपवग्गसुहं बुहा तेण ॥ 73 ॥ सामन्नणं सम्मत्तमाईओणुट्टिओ मए धम्मो । संपइ अणसणविहिणा देहमहं चैउमिच्छामि ॥ 74 / / जंगलै पइक्खणं चिय बलवीरियं मई सुई य आउं च । अंजलिगयंव सलिलं रोगावाहाए मह नाह ! / / अपरं च । सुचिरं चिन्ना भोगा जाया लच्छीवि तुह पसाएण । बहुलालियपि देह कयावि एमेव मोत्तव्यं ॥ 76 / / एवं जपंताण ताणं गयणेण आगओ साहू । सो चारणमुणिचंदो जस्स सयासम्मि गिहिधम्मो 77 ॥ पत्तो पुव्विं तत्तो तं दटुं भणइ नरवरो एवं । अहह अणमा बुट्ठी संजाया अज्ज पुण्णेहि ॥ 78 ॥ वंदै य भत्तिपुव्वं नेइ तओ मलयचंदपासम्मि । सोवि विणएण नमिउं संथुइवयणं भणइ एवं । / 79 / / निक्कारणकरुणारसतरंगिणीगुरुगिरिंद ! मुणिनाह ! / पडिवन्नमहावयभारधरणधोरेय ! तुह नमिमो ॥ महपुव्वसुकयपेरिएहिं तुन्भेहिं कयमिहागमणं । कुणह पसायं संपइ अणसणदाणेण मह नाह ! ॥ 8 ॥ भणइ मुणी तुह समयं नाऊण समागओ इह अहंपि । ता अणसणं पवज्जसु तेण पवन्नं तयं विहिणा । / पणाइयारविसुद्धं परिपालेऊण तं समाहीए । सो मलयचंदसड्ढो उववन्नो बंभलोयम्मि ॥ 83 ॥ रायावि कुणै सोयं मरणे मित्तस्स धम्मबंधुस्स । तो मुणिणा सो भणिओ मा नरवर ! कुणसु तं खेयं । / तव देहं निस्सन्देह मेव प्रगुण कारयिष्यामि । ततो भणति मलयचन्द्रो नरपतरभिमुखमेवम् ॥ 71 ॥ यथा दुर्लभं मनुजत्वं जिनेन्द्रवचनादिकां च सामग्रीम् । लब्ध्वा पुरुषेण सदा यतितव्यं शिवसुखनिमित्तम् ॥ यदद्य सुखं भविनः स्मरणीयं तद् भवेत्कल्ये । मार्गन्ति निरुपसर्गमपवर्गसुखं बुधास्तेन ॥ 73 ॥ सामान्येन सम्यक्त्वादिको ऽनुष्ठितो मया धर्मः । संप्रत्यनशनविधिना देहमह त्यक्तुमिच्छामि ॥ 74 ॥ यद्गलति प्रतिक्षणमेव बलवीर्य मतिः श्रुतिश्चायुश्च । अञ्जलिगतमिव सलिलं रोगाबाधया मम नाथ ! ॥ 7 ॥ सुचिरं चीर्णा भोगा जाता लक्ष्मीरपि तव प्रसादेन । बहुलालितोऽपि देहः कदाप्येवमेव मोक्तव्यः ॥ 76 / / एवं जल्पतोस्तयोर्गगनेनागतः साधुः । स चारणमुनिचन्द्रो यस्य सकाशे गृहिधर्मः ॥ 77॥ प्राप्तः पूर्वं ततस्तं दृष्ट्वा भणति नरवर एवम् । अहहानभ्रा वृष्टिः संजाताऽद्य पुण्यैः ॥ 78 ॥ वन्दते च भक्तिपूर्व नयति ततो मलयचन्द्रपावें । सोऽपि विनयेन नत्वा संस्तुतिवचनं भणत्येवम् ॥ 79 ॥ निष्कारणकरुणारसतरङ्गिणीगुरुगिरीन्द्र ! मुनिनाथ ! / प्रतिपन्नमहाव्रतभारधरणधौरेय ! तुभ्यं नमामः ॥ 10 ॥ मत्पूर्वसुकृतपरिप्रेरितैर्युष्माभिः कृतमिहागमनम् । कुरुत प्रसाद संप्रत्यनशनदानेन मम नाथ ! ॥ 81 ॥ भणति मुनिस्तव समयं ज्ञात्वा समागत इहाहमपि । तस्मादनशनं प्रपद्यस्व तेन प्रपन्नं तद्विधिना ॥ 2 ॥ पञ्चातिचारविशुद्धं परिपाल्य तत्समाधिना । स मलयचन्द्रश्राद्ध उपपन्नो ब्रह्मलोके । / 83 ॥ राजापि करोति शोकं मरणे मित्रस्य धर्मवन्धोः । ततो मुनिना स भणितो मा नरवर कुरु त्वं khedam ॥ Page #202 -------------------------------------------------------------------------- ________________ mlycNdkhaa| यतः, जेण जराधणुहत्थो वाहिसयवीन्नसायगो सहसा । माणुसमिगे वहतो विहिवाहो वारिउमसक्को ॥ 85 ॥ किञ्च । गम्भप्पभीमाबीइसलिलच्छेए सरंव सूसतं । अणुसमयं मरमाणे जीयंति जणो कहं भणइ ! ॥ 86 ॥ तथा । संपत्थियाण परलोयमेगसत्थेण सत्थियाणंव । जै तत्थ कोइ पुरओ वचै किं तस्स सोएण ? ॥ 8 ॥ जह वा लुणाइ सस्साई कासवो परिणयाई छित्तम्मि । तह भूयाई कयंतो वत्थुमहावो इमो तम्हा ॥ 88 ॥ अपरं च । जै ताव मच्चुसुहडो सच्छंदो सुरवरेसु वियरेइ । अचतमभावोवि य जत्थ जरारोगवाहीणं ॥ 89 ॥ ता इह वाहिजरारोगसोगपत्थम्मि मणुयलोयम्मि । मच्चुस्स सो पमाओ जं जियै नरो निमेस्ण्पि॥90॥ ता मा अधीरजणसेवियस्स सोयस्स देसु अव्गास्ण्। न हु मच्चदाढलीढं इंदोवि पहू नियत्तेउं ॥ 91 ॥ इच्चाइदेसणाए सोयं उत्तारिऊण नरवइणो । पडिबोहिवि भव्वजण साह विहरेइ अन्नत्थ ॥ 92 ॥ रायावि कुणै धम्म सुइरं अह रयणिचरिमजामम्मि । पासइ कयावि सुत्तो महत्थमेयं म्हासुमिन्न्॥93॥ जह एगो कोवि तरू गुरुविसहरवेढिओ तहा जिन्नो । साहाचउक्ककलिओ मूले बहुसावयाइन्ने ॥ 94 ॥ उन्भडपवणपकंपणकडुकडयडसदमावहतीए । तस्स य साहाए अहं एगाए कहवि लग्गुम्हि ॥ 15 ॥ हिट्ठा दूरपसारियदाढाविकरालआणणो दुट्ठो । पंचाणणो वियंभइ में निवडतं समीहंतो ॥ 16 ॥ इत्तो य कहंपिहु कोवि आगओ तत्थ सरहसो सरहो । तं दट्टणं कत्थवि नट्ठो पंचाणणो दुट्ठो ॥ 97 ॥ येन जराधनुर्हस्तो व्याधिशतवितीर्णसायकः सहसा । मानुषमृगान् मन् विधिव्याधो वारयितुमशक्यः ॥ गर्भप्रभृत्यावीचिसलिलच्छेदे सर इव शुष्यत् । अनुसमयं म्रियमाणे जीवितमिति जनः कथं भणति? ॥ 86 / / संप्रस्थितानां परलोकमेकसार्थेन साथितानामिव । यदि तत्र कश्चित्पुरतो व्रजति किं तस्य शोकेन ? ॥ 7 ॥ यथा वा लुनाति सस्यानि कर्षकः परिणतानि क्षेत्रे । तथा भूतानि कृतान्तः वस्तुस्वभावोऽयं तस्मात् ॥ 8 ॥ यदि तावन्मृत्युसुभटः स्वच्छन्दः सुरवरेषु विचरति । अत्यन्तमभावोऽपि च यत्र जरारोगव्याधीनाम् ॥ 89 ॥ तदेह व्याधिजरारोगशोकास्ते मनुजलोके । मृत्योः स प्रमादो यज्जीवति नरो निमेषमपि ॥ 10 ॥ तस्मान्माऽधीरजनसेवितस्य शोकस्य देह्यवकाशम् । न हि मृत्युदंष्ट्रालीढमिन्द्रोऽपि प्रभुनिवर्तयितुम् ॥ 91 ॥ इत्यादिदेशनया शोकमुत्तार्य नरपतेः । प्रतिवोध्य भव्यजनं साधुविहरत्यन्यत्र ॥ 92 ॥ राजापि करोति धर्म सुचिरमथ रजनिचरमयामे । पश्यति कदापि सुप्तो महार्थमेतं महास्वप्नम् ॥ 93 ॥ यथैकः कोऽपि तरुगुरुविषधरवेष्टितस्तथा जीर्णः । शाखाचतुष्ककलितो मूले बहुश्वापदाकीर्णः । / 94 ॥ उद्भटपवनप्रकम्पनकटुकटकटशब्दमावहन्त्याम् । तस्य च शाखायामहमेकस्यां कथमपि लग्नोऽस्मि ॥ 15 ॥ अधो दूरप्रसारितदंष्ट्राविकरालाननो दुष्टः । पञ्चाननो विजृम्भते मां निपतन्तं समहिमानः ॥ 9 ॥ Page #203 -------------------------------------------------------------------------- ________________ सुपासनाह - चरित्रम - महणनराहियो तत्थ ॥ 99 ॥ त तत्तणिपुरी पलोएड जाव पडिबुद्धो । ताव न किंपि पास तो चिंता सुमिणमेयति ॥ 98 ॥ ततो काय पायसमए नमित्तु जिगनाहं । अत्यागे उबो बाहर सुमित्रमत्थजागर सुगियसयलसत्यस्थे । तेवि हुमंत मणि ताणं व पुरो साहर्3a पुच् सुमियं नरिदवि । तेवि हु आरोहणं तरुणं खुपसत्यं देणं तु तुझ्याणं । दर्द हे हि विवरणास सहसा ॥ 102 ॥ सोपुसी कहिन मुनिज्जइ देव ! जेण सीहीति । वित्तासिओ सुदूर सुगमे तो विसमं ॥ अणिई एवं तु सुघरो कोषि । तो राया परिभाव किमत्यिसरी इहं को वि । / 104 ॥ इत्येतरम्भिकरकलिययमालापहिहियया य । उज्जाणवालिया नविवि नरवई व एवं ॥105॥ देव ! जाडो समय सूरी । बहुपरि चनाणी बपि ॥ 106 ॥ तं सोऊन ती दाऊ पारितोषि दा । गन्छ जाणे सुविस राया ॥ 107 ॥ पत्याचे सुमिण जादि । तस्क्यारं ना साह सूरीवितरण फलं ॥ 108 ॥ जह क्खी संसारी साठा पुणे मक्कठाणीया । विरराव सावा॥109॥ पण कम् साहाए जीए कहवि तं लग्गो । साइबर र ती उ जे सी हो । / 110 / / सोच्न समै माणुसईए । इत्थंतरस्मि जं पुण समाज तत्थ सरहवि ॥ 111 ॥ सूरि 1 652 इतश्च कथमपि हि कोऽभ्यागतस्तत्र सरभसः शरभः । तं दृन्दा कुत्रापि नः पञ्चाननो दुष्टः ॥ 97 ॥ ततो विस्मयितमनाः पुरः प्रलोकते यावत्प्रतिबुद्धः । तावन्न किमपि हि पश्यति ततचिन्तयति स्वप्नमेतामिति ॥ ततः कृतकर्तव्यः प्रभातसमये नत्वा जिननाथम् । आस्थान उपविष्टो महासेननराधिपस्तत्र ॥ 99॥ व्याहरति स्वप्नपरमार्थज्ञायकाज्ञातसकलशास्त्रार्थान् । तेऽपि हि मन्त्रं भणित्वोचितस्थाने निवसन्ति ॥ 100 ॥ तेषां च पुरः कथयति पूर्वोक्तं स्वप्नं नरेन्द्रोऽपि । तेऽपि हि भणन्ति नः स्वप्नोऽयं यतो भणितम् ॥ आरोहणं तरूणां सुप्रशस्तं दर्शनं तु तुरगाणाम् । दुष्टं तथैवावो विवृतवदनस्य सिंहस्य ॥ 102 ॥ स पुनः शरभः कोऽपि हि न ज्ञायते देव ! येन सिंहोऽपि । वित्रासितः सुदूरं स्वप्न एष ततो विषमः ॥ अविषयोऽस्मन्मतीनां ज्ञास्यत्येतं तु श्रुतवरः कोऽपि । ततो राजा परिभावयति किमस्ति सूरिरिह कोऽपि ॥ अत्रान्तरे करकलितकुमुदमाला प्रहृष्टहृदया च । उद्यानपालिका नत्वा नरपतिं विज्ञषयत्येवम् ॥ 105 ॥ इह देव तवोद्याने समवसृतः समयसागरः सूरिः । बहुशिष्यसंपरिवृतश्चतुर्ज्ञानो लब्धिसंपन्नः ॥ 106 ॥ तत् श्रुत्वा तस्यै दत्त्वा पारितोषिकं दानम् । गच्छति तत्रोद्याने स्वप्नविद्भिः समं राजा ॥ 107 ॥ त्वा सूरिं कथयति प्रस्तावे स्वप्नं यथादृष्टम् । तस्योपकारं ज्ञात्वा कथयति सूरिरपि तस्य फलम् ॥ 108 ॥ यथा वृक्षः संसारः शाखाः पुनर्गतिचतुष्कस्थानीयाः । विषधरसदृशा विषया बहुधापदसंनिभा रोगाः ॥ 109 ॥ पवनश्च पूर्वकर्म शाखायां यस्यां कथमपि त्वं लग्नः । सा पुनर्मनुजगतिरेवावस्तस्यास्तु यत्सिंहः ॥ 110 ॥ स मृत्युर्निपतन्तं त्वां समीहते मानुषगतेः । अत्रान्तरे यत्पुनः समागतस्तत्र शरभोऽपि ॥ 111 ॥ उचिणमित्र निवसति ॥ 100 ॥ ये जओ भणिये ॥ Page #204 -------------------------------------------------------------------------- ________________ मलयचंद खा। 653 सो पुण कोवि हु सूरी मच्चुं निन्नासिऊण तुज्झ तओ । अव्वाबाहे ठाणे टविस्सई सुमिणफलमेयं ॥ 112 ॥ तो महसेओ राया सूरिं विन्नवै सुमिणफलमेयं । अज्जं चिय जह सच्चं जायै तह नाह ! कुणसु लहुं ॥ सूरीवि भणइ नरवर ! मा पडिबंधं करेसि तो सोवि । नियपुत्तं ठविऊणं रज्जे गिरहै सयं दिवख ॥ ततो यदुविहसिक्ख केवलनाणं च पाविऊण लहुं । सिवमय लमरुयठाणं महसेणमुणी समणुपत्तो ॥ 115 ॥ इय आसं परिवज्जिऊण जो कुणै अणसणं विहिणा । जै तब्भवे न सिज्झइ पायं तो तैयजम्मम्मि ॥ धन्ना सुनिप्पकंपा कयाणुकंपा पण संकप्पा । झायंता परमप्पं अणसणमरणं पवज्जंति ॥ 117 ॥ ॥ इति संलेखनायां मलयचन्द्रकथानकं समाप्तम् ॥ स पुनः कोऽपि हि सूरिर्मृत्युं निर्णाश्य तव ततः । अन्याबाधे स्थाने स्थापयिष्यति स्वप्नफलमेतत् ॥ 112 ॥ ततो महासेनो राजा सूरिं विज्ञपयति स्वप्नफलमेतत् । अद्यैव यथा सत्यं जायते तथा नाथ ! कुरु लघु ॥ सूरिरपि भणति नरवर ! मा प्रतिबन्धं कार्षीस्ततः सोऽपि । निजपुत्रं स्थापयित्वा राज्ये गृह्णाति स्वयं दीक्षाम् ॥ ततश्च द्विविधशिक्षां केवलज्ञानं च प्राप्य लघु । शिवमचलमरुवस्थानं महासेनमुनिः समनुप्राप्तः ॥ 115 ॥ इत्याशंसां परिवर्ज्य यः करोत्यनशनं विधिना । यदि तद्भवे न सिध्यति प्रायस्ततस्तृतीयजन्मनि ॥ 116 ॥ धन्याः सुनिष्प्रकम्पाः कृतानुकम्पाः प्रनष्टसंकल्पाः । ध्यायन्तः परमात्मानमनशनमरणं प्रपद्यन्ते ॥ 117 ॥ - Page #205 -------------------------------------------------------------------------- ________________ इसम्मत्तसमेओ सावयधम्मो दुवालसविहोवि । संलेहणावलाणो सइयारो तह सहिंतो ॥ 1 ॥ कहिओ भो तुह नरवर ! सम्मं पडिवज्जिऊण ता एवं । निरईयारं पालसु निचलचित्तो पैदिपि ॥ 2 ॥ इय सोऊणं पभणइ दाणवीरिओ जिणं पणमिऊण । आरोवसु पसिऊणं सावयधम्मं मह इमंति ॥3॥ तत्तो भयवं विहिणा आरोवेऊण तं नरिंदस्स । सिरिनंदिवद्धणपुरा विहरिउमन्नत्थ निक्खतो ॥4॥ सत्तुंजयगिरिपुरगामनयरपमुहेसु बहुयठाणेसु । समवसरिय दिक्क्तो भव्वे गिहिसाहुए ॥5॥ पणनवगणहरेहि सेविज्जतो य मुणितिलक्खेहिं । चौलक्खेहि अज्जाण तीससहस्साहिएहिं च ॥ 6 ॥ सत्तावन्नसहस्सा हियदुगलक्खेहिं सावगाण तहा । तेणवैसहसच उलक्खसंखसड्ढीहि तो ॥7॥ चौदसपुत्रीण जुओ दोहि सहस्सेहिं तीस अहिएहिं । अणुगम्मंतो य तहा के लिए कार सहसेहि ॥8॥ तिन्निसयाहियान्नरससहस्स वे उच्चिलद्धिजुत्तेहिं । अट्ठसहस्सेहिं सचसएहिं वाईहि~ थुच्तो ॥9॥ ओहिनाणीहिंसया सेवितो य नवसहस्सेहिं । मणपज्जवनाणीणं ससहसयनवसहस्सेहि ॥10॥ गामागरनगराइ विहरंतो विबुहविहियपसिणाणं । विविदुत्तराई दितो पडिवोहंतो य भव्वजणं ॥ 11 ॥ वरनाणतरणिकिरणेहिं तमभरं भवियहियाओ । दूरं निनासितोपत्तो सम्मेयसेलम्पि ॥12॥ तत्थवि ययोक्समयं आसन्न जाणिऊण नाणेण । चिर सुपासनाहो मासं एगं कयाणसणो ॥ 13 ॥ रोअत् हिकरणे समुज्जओ भवसिवेमु समचित्तो । जीविवमरणनिरीहो झायंतो अकि झाणं ॥ 14 ॥ इति सम्यक्त्वसमेतः श्रावकर्मो द्वादशविधोषि । संलेखनावसानः सातिचारस्तथा दृष्टान्तः ॥ 1 ॥ कथितो भोस्तव नरवर ! सम्यक्प्रतिपद्य तस्मादतम् । निरतिचारं पालय निश्चलचित्तः प्रतिदिनमपि ॥2॥ इति श्रुत्वा प्रभणति दानवीर्यो जिनं प्रणम्य । आरोपय प्रसद्य श्रावकधर्मं ममेममिति ॥ 3 ॥ ततो भगवान् विधिनाऽऽरोप्य तं नरेन्द्रस्य । श्रीनन्दिवर्धनपुराद् विहर्तुमन्यत्र निष्क्रान्तः ॥4॥ शत्रुञ्जयगिरिपुरग्रामनगरप्रमुखेषु बहुस्थानेषु । समवसृत्य दीक्षमाणो भव्यान्गृहिसाधुभेदेन ॥5॥ पञ्चनवतिगणवर्या सेव्यमानश्च मुनित्रिलक्षैः । चतुर्लक्ष्यार्याणां त्रिंशत्सहस्त्र्यधिकया च ॥ 6 ॥ सतपञ्चाशत्सहस्त्र्यधिकद्विलक्ष्या श्रावकाणां तथा । त्रिनवतिसहसूचतुर्लक्षसंख्यश्राद्धीभिः स्तूयमानः ॥7॥ चतुर्दशपूर्विणां युतो द्वाभ्यां सहस्राभ्यां त्रिंशदधिकाभ्याम् । अनुगम्यमानश्च तथा केवल्येकादशसहस्या ॥8॥ त्रिशत्यधिकपञ्चदशसह सूवैक्रियलब्धियुक्तैः । अष्टसहरूया सचतुःशतीकया वादिनां स्तूयमानः ॥9॥ अवधिज्ञानिनां सदा सेव्यमानश्च नवसहरूया । मनः पर्यवज्ञानिनां ससार्धशतनवसहरूया ॥ 10 ॥ ग्रामाकरनगरादिषु विहरन् विबुधविहितप्रश्नानाम् । विविधोत्तराणि ददत्प्रतिबोधयंश्च भव्यजनम् ॥ 11 ॥ वरज्ञानतरणिकिरणैस्तमोभरं भव्यहृदयगेहात् । दूरं निर्णाशयन्प्राप्तः सम्मेतशैले ॥ 12 ॥ तत्रापि च मोक्षसमयमासन्नं ज्ञात्वा ज्ञानेन । तिष्ठति सुपार्श्वनाथो मासमेकं कृतानशनः ॥ 13 ॥ भव्यानां हितकरणे समुद्यतो भवशिवयोः समचित्तः । जीवितमरणनिरीहो ध्यायन्नक्रियं ध्यानम् ॥ 14 ॥ Page #206 -------------------------------------------------------------------------- ________________ निव्यापत्थावां । एगं च पुव्यलक्खं चैउरंगूणं चरित्तपज्जायं । परिपालिऊण पलियंकआसणे संठिओ भयवं ॥15॥ इत्थंतरम्पि निव्वुइङ्गमणमणं जाणिऊण जिणनाहं । सव्वे सुरमुरिंदा समागया जिणवरसमी ॥16॥ काऊ पुष्पगरं गंधोदयवुट्टिपुव्त्रयं तत्तो । सिररैयांजलिपुडा नमिऊणं थुणिउमारा ॥17॥ जय जिणसत्तन सत्तम ! विमुकनीसेसकम्मनिम्मोय ! | भवरक्खसविन डिज्जतजंतुसंता सत्ताण ॥ 18 ॥ मुत्तिसिरिसंगमूस्य ! जिनिंद ! तुहपायपउमनसणेण । उवसम मयंधी गंधसिंधुरो तक्खणेणेव ॥ 19 ॥ ऐतिक्खगाढदाढाकरालमुहकंद निबद्धकमो । न कमै मयनाहो जिनबरिंद ! तुहनामसरणेणं ॥20॥ चिरविवि परिपररहियविरहियगईदे । जो सरै तुमं समरंगणम्प्रि तं जयसिरी वरै ॥21॥ लहलहिरदीहजीहो अरुणच्छिच्छोहपाडलियगयणो । तुह झाणेण न पहवै अही वितड्डवियचडफणो ॥22॥ देव व विज्जु डुरियकण्णधारेवि । संजत्तिओवि वच्चै तुह सरणेणं जलहितीरं ॥23॥ इय इहलोए जायर जणाण तुहनामसरणमित्तेण । परोए पुरा मोक्खो असंखदुक्खाण खयकारी ॥24॥ एवं बहुथोत्तेर्हि सम्मेयगिरिट्ठियं सुवासजिणं । जा संथुर्णति गुरुभत्तिनिव्भरा सयलसुरनाहा ॥25॥ ता सव्वसंवरकर सेलेसि जयगुरू समारूहिउं । समगं वेयणिआउकनामगुत्ताई खविऊण ॥26॥ सट्टा हा दुकराई कीरंति । भुजिज्जेति य सुद्धं तुच्छारसाई असणाई ॥27॥ अवमनिज्जइ गाढाणुरतरमणीयणस्स पडिबंधो । मुच्चै नवनेहा बंधुरो बंधवजणोवि ॥28॥ एकं च पूर्वलक्षं चतुरग्योने चारित्रपर्यायम् । परिपाल्य पल्यङ्कासने संस्थितो भगवान् ॥ 15 ॥ अत्रान्तरे निर्वृतिगमनमनतं ज्ञात्वा जिननाथम् । सर्वे सुरासुरेन्द्राः समागता जिनवरसमीपम् ॥ 16 ॥ कृत्वा पुष्पप्रकरं गन्धोदकवृष्टिपूर्वकं ततः । शिरोरचिताञ्जलिपुटा नत्वा स्तोतुमारब्धाः ॥17॥ जय जिनसत्तम सप्तम बिनुक्तनिःशेषकर्मनिर्मोक । भवराक्षसविनट्यमान जन्तुसन्तानसत्त्राण ! ॥ 18 ॥ मुक्तिस्त्रीसङ्गमोत्सुक जिनेन्द्र ! त्वत्पादपद्मनमनेन । उपशाम्यति मदान्धो गन्धसिन्धुरस्तत्क्षणेनैव ॥ 19 ॥ अतितीक्ष्णदंष्ट्राकरालमुखकन्दरो निबद्धकमः । न क्रामति मृगनाथ जिनवरेन्द्र ! त्वन्नामस्मरणेन ॥ 20 ॥ तृविविध परिसर्पितृरथिकविरहितगजेन्द्रे । यः स्मरति त्वां समराङ्गणे तं जयश्रीर्वृणुते ॥ 21 ॥ लहलहितृदीर्घजिह्वोऽरुणाक्षिसोमपाटलितगगनः । तव ध्यानेन न प्रभवत्यहिर्विततचण्डफणः ॥ 22 ॥ विपुले दुर्दिने विद्युत्कन्दुकत्रस्तकर्णधारोपि । सांयात्रिकोऽपि वृजति तव शरणेन जलधितीरम् ॥23॥ इतीह लोके जायते जनानां त्वन्नामस्मरणमात्रेण । परलोके पुनर्मोक्षोऽसंख्य दुःखानां क्षयकारी ॥24॥ एवं बहु-तोत्रैः सम्मेतगिरिस्थितं सुपार्श्वजिनम् । यावत्संस्तुवन्ति गुरुभक्तिनिर्भराः सकलसुरनाथाः ॥21॥ तावत्सर्वसंवरकरी शैलेशीं जगद्गुरुः समारुह्य । समं वेदिनीयायुर्नामगोत्राणि क्षपयित्वा ॥ 26 ॥ यदर्थं षष्ठाष्टप्रमुखाणि दुष्कराणि क्रियन्ते । मुज्यन्ते च शुद्धाम्भस्तुच्छारसान्यशनानि ॥ 27 ॥ अवमन्यते गाढानुरक्तरमणीजनस्य प्रतिबन्धः । मुच्यते नवस्नेहबन्वबन्धुरो बान्धवजनोऽपि ॥ 28 ॥ 1. बी । 655 Page #207 -------------------------------------------------------------------------- ________________ 656 सुपासनाह - चरिअम्म सेविज्जंती वीरासणाई ठाणाई तह अणुदिपि । दिज्जति काउस्सग्गा सीयायवदु सहकालेवि ॥29॥ तुडियभवविडपासो उत्तत्तसुवन्नवन्नसंकासो । अहरियदिणयरभासो सिरिवासो जिणवरसुपासो ॥30॥ फग्गुणक सिणाए सत्तमी मोक्खम्मि तम्मि संपत्तो । पंचहि साहुसएहिं सहिओ चइऊण नियर्बुदि ॥31॥ अह जयगुरुगुरुविरहुन्भवंतवाहप्पवाहनयणपुडा । सव्वेवि सुरवरिंदा नमिऊणं भणिउमरद्धा ॥32॥ संपर तुमम्मि परिनिव्वयम्मि जयनाह ! तिहुयणपईवे । भारह खित्तं गुरुमोह तिमिरभरनिव्भरं जायें ॥ 33 ॥ भत्तिभरनिव्भरुन्भिज्जमाणघणपुलयपूरियसरीरा । आगंतूणं जयगुरू ! इन्हिं कं संधुणिस्सामा ? ॥34॥ कस्स व पूयं रइऊण संपयं निव्वुया भविस्सामो ? / सविलासलासलीलं कस्सव पुरओ करिस्सामा ? ॥ तुममंतरेण सिररैयरयणमयम उडमंडली इहिं । भत्तिवसेणं सामिय ! चुंविस्सा कस्स पयवी 1 ॥ 36 ॥ ॥ इय संथोऊण पुणो पुणोवि नमिऊण विगयआणंदा । जिणनाहस्स सरीरं अदूरदेमम्मि निसियंति ॥ to suravar3अवयणेणं वेसमणो कुणै कणयरयणमयं । वरनिव्वाणस्मिवियं ऊसियवयचिवचिचइयं ॥ 38 ॥ तत्तो य खीरसायरजले हविऊण जिणवरसरीरं । नियसियविमलदुकूलं रयणमयाहरणरुहरंगं ॥39॥ माणे सच्चेवि हु खिवंति सिवियाए ससुरसुरवइणो । गंतूण अवरदाहिणदिसाए सुद्धमि भूभागे । / गोसीस चंद्रगुरुदारूहि रयंति तत्थ चियजुयलं । एगाए खिवंति जिणं अवरा सेससाहुगणं ॥ 41 ॥ तत्तो दुंदुहिपमुहे गहीरतूरेसु वज्जमाणेसु । सव्वत्तो खयरेसुं कुसुमकेरं मुयंतेसु ॥42 ॥ I सेव्यन्ते वीरासनानि स्थानानि तथानुदिनमपि । दीयन्ते कायोत्सर्गाः शीतातपदुस्सह कालेऽपि ॥ 29 ॥ तुडितभवावकटपाश उत्तप्तसुवर्णवर्ण संकाशः । अधरितदिनकरभासः श्रीवासो जिनवरसुपार्श्वः ॥ 30 ॥ फाल्गुनकृष्णायां सप्तम्यां मोक्षे तस्मिन् संप्राप्तः । पञ्चभिः साधुशतैः सहितस्त्यक्त्वा निजशरीरम् ॥31॥ अथ जगद्गुरुगुरुविरहोद्भवाष्पवाहनयनपुटाः । सर्वेऽपि सुरवरेन्द्रा नत्वा भणितुमारब्धाः ॥32॥ संप्रति त्वयि परिनिर्वृते जगन्नाथ ! त्रिभुवनप्रदीपे । भारतक्षेत्रं गुरुमोहतिमिरभरनिर्भरं जातम् ॥ 33 ॥ भक्तिभरनिर्भरोद्भिद्यमानघनपुलकपूरितशरीराः । आगत्य जगद्गुरो ! इदानीं के संस्तोध्यामः ? ॥34॥ कस्य वा पूजां रचयित्वा सांप्रतं निर्वृता भविष्यामः । सविलासलास्यलीलां कस्य वा पुरतः करिष्यामः ॥ त्वामन्तरेण शिरोरचितरत्नमय मुकुटमण्डलीदानीम् । भक्तिवशेन स्वामिन् ! चुम्बिप्यति कस्य पदम् ॥ इत्यपुनः पुनरपि नत्वा विगतानन्दाः । जिननाथस्य शरीरमदूरदेशे निषीदन्ति ॥ 37 ॥ ततः सुरपतिवचनेन वैश्रमणः करोति कनकरत्नमयीम् । वरनिर्वाण शिबिका मुच्छ्रितध्वज चिह्नमण्डिताम्॥38॥ ततश्च क्षारसागरजलेन स्नपयित्वा जिनवरशरीरम् । निवसितविमलदुकूलं रत्नमयाभरणरुचिराङ्गम् ॥39॥ रुदति सर्वस्मिन्नपि हि क्षिपन्ति शिविकायां ससुरसुरपतयः । गत्वाऽपरदक्षिणदिशः शुद्धे भूभागे ॥40॥ गोशीचन्दनागुरुदारुभी रचयन्ति तत्र चितायुगलम् । एकस्यां क्षिपन्ति जिनमपरस्यां शेषसाधुगणम् ॥ 41 ॥ ततो दुन्दुभिप्रमुखेषु गभीरतूर्येषु वाद्यमानेषु । सर्वतः खचरेषु कुसुमोत्करं मुञ्चत्सु ॥ 42 ॥ 1 1 क ख. मिरयंति । Page #208 -------------------------------------------------------------------------- ________________ निव्वान्न्प्त्थावो। 657 नञ्चतीसु य सुरसुंदरीसु संघम्मि सोयविहुरम्मि । देविदेसु य जयजयरवनिम्भरभरियभुवणेसु ॥ 43 ॥ अग्गिकुमारा नियआणणाउ जलणं चियाए मुंचंति । वाउकुमारा वायं काऊणं तं पलीवंति ॥ 44 ॥ अवरे य सुरवरा पुण खिवंति गंध इब्धूयमुट्ठीओ । एवं कमेण मंसाइएसु दड्ढेसु समयम्मि ॥ 45 ॥ ऐसिसिरसुरहिपरिमलखीरोयसमुद्दवारिधाराहिं । थणियकुमारा अह निव्ववंति चियग जिणिदस्स । / उवरिमदाहिणसकह सको गिण्हेइ हिटिमं चमरो । वामं पहुणो उवरिममीसाणो हिट्ठिमं तु बली ॥ 47 ॥ दंतहीणि उ सेसा सुरासुरिंदा सुरा य सव्वेवि । गिण्हंति मंगलत्थं भत्तिभरुन्भिन्नरोमंचा ॥ 48 ॥ देवीओ कुसुमाई वत्थाई नरिंदनारिनरनिवहा । सव्वोवि जणो गिण्हइ अहमहमिगया पुणो रक्ख ॥ 49 ॥ अह जत्तेणं निव्वत्तियम्मि तक्कालमुचियकिचम्मि । जयगुरुगुरुविरहानलजालोलिझलकियं हिययं ॥ 50 ॥ निव्वाविरं च नंदीसरम्मि वचंति ससुरसुरनाहा । तत्थट्टाहियमहिमं काऊणं परमभत्तीए ॥ 51 ॥ बच्चंति देवलोए भत्तीए पूइउण जत्तेण । जिणवरसकहाउ खिवंति रयणमणिमइयसुंगम्मि ॥ 52 ॥ पणफणिमणिभासो दुक्खदंदोलिनासो, विहियभवपवासो रायरोसपणासो । जणजणियसुहासो सग्गमोक्खप्पयासो दिसौ जिणसुपासो मंगलं वो सया सो ॥ 53 ॥ लक्खणछंदविहणं जमिह मए विरइयं समयमुकं । मिच्छा मि दुक्कडं तं सोहेयव्वं च सुयणेहिं ॥ 54 ॥ ॥ इति श्रीसुपार्श्वनाथचरितं समाप्तम् ॥ नृत्यन्तीषु च सुरसुन्दरीषु संघे शोकविधुरे । देवेन्द्रेषु च जय जयरवनिर्भरभृतभुवनेषु ॥ 43 ॥ अग्निकुमारा निजाननाज्ज्वलनं चितायां मुञ्चन्ति । वायुकुमारा वातं कृत्वा तं प्रदीपयन्ति ॥ 44 ॥ अपरे च सुरवराः पुनः क्षिपन्ति गन्धाढ्यधूपमुष्टीः । एवं क्रमेण मांसादिकेषु दग्धेषु समये ॥ 45 ॥ अतिशिशिरसुरभिपरिमलक्षीरोदसमुद्रवारिधाराभिः । स्तनितकुमारा अथ निर्वापयन्ति चितां जिनेन्द्रस्य ॥ 46 ॥ उपरितनदक्षिणदष्ट्रां शक्रो गृह्णात्यधस्तनी चमरः । वामां प्रभोरुपरितनीमा शानोऽधस्तनीं तु बलिः ॥ 47 ॥ दन्तास्थीनि तु शेषाः सुरासुरेन्द्राः सुराश्च सर्वेऽपि । गृह्णन्ति मङ्गलार्थ भक्तिभरोद्भिन्नरोमाञ्चाः ॥ 4 ॥ देव्यः कुसुमानि वस्त्राणि नरेन्द्रनारीनरनिवहाः । सर्वोपि जनो गृह्णात्यहमहमिकया पुना रक्षाम् । / 49 ॥ अथ यत्नेन निर्वर्तिते तत्कालमुचितकृत्ये । जगद्गुरुगुरुविरहानलज्वालालीदग्धं हृदयम् ॥ 50 ॥ निर्वापयितुं च नन्दीश्वरे व्रजन्ति ससुरसुरनाथाः । तत्राष्टाहिकामहिमानं कृत्वा परमभक्त्या । / 51 / / वजन्ति देवलोके भक्त्या पूजयित्वा यत्नेन । जिनवरदंष्ट्राः क्षिपन्ति रत्नमणिमयसमुद्ने ॥ 12 ॥ पञ्चफणिमणिभासो दुःखद्वन्द्वालीनाशो विहितभवप्रवासो रागरोषप्रणाशः । जनित जनसुखाशः स्वर्गमोक्षप्रकाशो दिशतु जिनसुपाचों मङ्गलं वः सदा सः ॥ 13 ॥ लक्षणच्छन्दोविहीनं यदिह मया विरचितं समयमुक्तम् । मिथ्या मे दुष्कृतं तच्छोधयितव्यं च सुजनैः ॥ 54 ॥ 1 क, ख, विलिहिय्। Page #209 -------------------------------------------------------------------------- ________________ प्रशस्तिः । इह अत्थि सयलमहिवलयभवणभूसाए srldhydNddo। कित्तिपडायाक लिओ सिरिहरिसौरो पवरगच्छो ॥ तम् जयसिंहसूरी तुहिणगिरिदुव्व सयलसिवनिलओ । जम्हा विणिग्गया सुरसरिव्व मुणिसंतई भुवणे ॥ 2 ॥ तत्तोय दयाकमलिणिकंतो मिच्छत्ततिमिरभरहरणो । सयलसियंवर तिलओ सूरी इह अभयसूरित्ति ॥3॥ तस सुसीसो सियजसजुण्हाधवलियसियंवराभोगो । परवाइचकविहडणपथडमहप्पो मयंकुन्च ॥4॥ सिरिमचंदसूरी जयसिंहनराहिव पबोहेडं । रहजत्ताइस कज्जेसु जेण तं किंपि विष्फुरियं ॥ 5 ॥ जस्स मुहजल हिनिग्गय विचित्तसत्थामयं महामुणिणो । आसाइऊण अज्जवि लहंति अजरामरं ठाणं ॥6॥ तस्सविय तिनि सीसा पढमो सिरिविजयसिंहसूरिति । एगंतवायसंसग्गरंगसारंगभंगहरी ॥7॥ दुइओ अमुविज्जासमुद्दसंपुन्नपुनिमाइंदो । जिणपवयणकुमयवियासगो य सिरिचंद सूरिति ॥8॥ पालते सिरिलाडदेसमुद्दे न केवल जेण । जिणपश्यणस्त विहिया पभावना समणमुप ॥9॥ जस्म य मुनिसुव्यचरियरंगसालाए विलसिया वाणी । छंदानुगया लंका सालिणी लेखयत्र हुन् ॥10॥ तइओ यहिजणमण अमंद आणंददाणदुल्ललिओ । सिरिविचंदसूरी, अहन्नया सोवि विहरतो ॥ 11 ॥ इग्र पत्तो पुंडरिएण आसडेण तर्हि । सिरिपउमचंद उज्झायपमुहसंघ भणेऊण ॥ 12 ॥ मन्नाविया तओ ते सुसजिणचरियकरणविसयम्पि । तेहिवि तओ निउत्तो सिस्सलवो हेमसूरिस्स ॥13॥ गयलक्खणछंदेवि लेखमणगणिणा पयासिंय एयं । सिरिसत्तमजिणचरियं हरौ दुई सयलसंघस्स ॥14॥ इहास्तिसकलमहिवलयभवनभूषायै सरलध्वजदण्डः । कीर्तिपताका कलितः श्रीहर्षपुरः प्रवरगच्छः ॥ 1 ॥ तस्मिञ्जय सिंह सूरिस्तु हिनगिरीन्द्र इव सकलशिवनिलयः । यस्माद्विनिर्गता सुरसरिदिव मुनिसंततिर्भुवने ॥2॥ ततश्च दयाकमलिनीकान्तो मिथ्यात्वतिमिरभरहरणः । सकलसिताम्बरतिलकः सूरिरिहाभयसूरिरिति ॥ 3 ॥ तस्य सुशिष्यः सितयशोज्योत्स्नाधवलित सिताम्बराभोगः । परवादिचक्रविटयनप्रकटमाहात्म्यो मृगाङ्क इव ॥4॥ श्री हेमचन्द्रसूरिर्जय सिंह नराधिपं प्रबोध्य । रथयात्रादिषु कार्येषु येन तत्किमपि विस्फुरितम् ॥5॥ यस्य मुखजलविनिर्गतविचित्रशास्त्रामृतं महामुनयः । आस्वाद्यापि लभन्तेऽजरामरं स्थानम् ॥ 6 ॥ तस्यापि च त्रयः शिष्याः प्रथमः श्रीविजयसिंहसूरिति । एकान्तवादसंसर्गरङ्गभङ्गहरिः ॥7॥ द्वितीयोऽमुद्रविद्या समुद्रसंपूर्णपूर्णिमाचन्द्रः । जिनप्रवचन कुमुद विकासकश्च श्रीचन्द्रसूरिरिति ॥ 8 ॥ पालयता श्रीला देशमुद्रां न केवलं येन । जिनप्रवचनस्य विहिता प्रभावना श्रमण मुद्रामपि ॥ 9 ॥ यस्य च मुनिसुव्रतचरितरङ्गशालायां विलसिता वाणी । छन्दोऽनुगतालंकारशालिनी लकवधूरिव ॥ 10 ॥ तृतीयश्च विबुधजनमनोऽमन्दानन्ददानदुर्ललितः । श्रीविबुधचन्द्रसूरिः, अथान्यदा सोऽपि विहरन् ॥ 11 ॥ धन्धुक्के प्राप्तः पुण्डरीकसुतेनास्स्सडेन तत्र । श्रीपद्मचन्द्रोपाध्याय प्रमुखसंघं भणित्वा ॥ 12 ॥ मानितास्ततस्ते सुपार्श्वजिनचरितकरणविषये । तैरपि ततो नियुक्तः शिष्यलवो हेमसूरेः ॥ 13 ॥ स समु? 2. लक्सम । Page #210 -------------------------------------------------------------------------- ________________ प्रशस्तिः । 656 franeer marria नवनवैवास अहिएहिं । माहसियदसमिदिवसे गुरुम्मि गुरुमंडलिपुरीए ॥15॥ सिरिकुमरपालरज्जे संबातुयसिज्जमावसंतेण । चरियं समत्थियमिणं सिरिसत्तमतित्थन हस्त ॥16॥ पञ्चक्खरगणणाए अणुभाणं हवंति दस सहस्सा । अट्ठत्तीस च सयं अहेव य अक्खरा पाये ॥ 17 ॥ ॥ ग्रंथाग्रं श्लोकाः ॥ 10938 ॥ शुभं भवतु समस्तसंघस्य ॥ गतलक्षणच्छन्दसापि लक्ष्मणगणिना प्रकाशितमेतत् । श्रीसप्तम जिनचरितं हरतु दुःखं सकलसंघस्य ॥ 14 ॥ विक्रमशतेष्वेकादशसु नवनवतिवर्षाधिकेषु । माघसितदशमीदिवसे गुरौ गुरुमण्डली पुर्याम् ॥ 15 ॥ श्रीकुमारपालराज्ये शम्बासुतशय्यामावसता । चरितं समर्थितमिदं श्रीसप्तमतीर्थनाथस्य ॥ 16 ॥ प्रत्यक्षरगणनयाऽनुष्टुभां भवन्ति दश सहस्राणि । अष्टात्रिंशं च शतमष्टैव चाक्षराणि प्रायः ॥17॥ Page #211 -------------------------------------------------------------------------- ________________ Page #212 -------------------------------------------------------------------------- ________________ पृष्ठं पङ्क्तिः अशुद्धम् 1 18 महर्धिता 1 22 कवयो वाणि 2 24 शृङ्गैः 3 18 3 28 4 17 5 16 7 20 8 2 11 24 12 24 13 1 13 15 15 16 15 16 16 25 20 17 भूषितसर: यस्याः यः स्पृशति तं प्रसीद्य चिन्नहिं निजसिता -- रन्धितं दर्शय वीजन्ति 20 22 22 16 23 16 23 20 32 20 यस्याः 32 25 सुरत्न 32 26 पर्वताश्च 35 22 -परिम 40 21 वाणारस्यपि 45 18 45 26 45 26 50 28 54 20 जाता कृत्वा निजसित गर्भमह मुझे भुओ भुत्तत्तरेय भुत्तरे य भुक्त्वा त्वरेयाहम् भुक्तोन्तरे चाहम् ताराकणं तारायनं कृत्वा -वानुद्यमानो -मुतरत्रापि मयभिभल कुंडूम shuddhiptrm। शुद्धम् महार्चिता saaf शृङ्गाभ्याम् भूषितसरा: यस्यां यो मार्ष्टि तां प्रसद्य चिन्न हिं निवसिता उत्खोटतं दर्शयतं वीजयन्ति लाजा क निवसित गर्भ महा यया सुरचना ( रत्न) पण्डिताश्च - परितन वाराणस्यपि कर्तु -वानूद्यमानो -मुत्तरत्रापि मदविल कुङ्कुम पृष्ठं पङ्क्तिः अशुद्धम् 54 25 दारं 56 15 56 18 56 20 60 4 60 19 60 23 62 19 63 13 64 16 64 26 65 12 68 7 68 27 69 11 62 25 70 22 72 16 73 23 73 26 74 20 74 28 76 14 76 26 78 24 79 27 83 26 87 14 85 G5 16 अनवसर व्रजन्त्य कीडति सहसावि सहसापि शैण्डीर निवसति ज्छले - स्थानमुप. स्तन्भो सावियं गं पि नाता पतं प्राप्तम् प्रातिवेश्मिक प्रत्येष्टुं प्रसीध प्रमुखानि तथान्यं च यदपि प्रायोग्यम् दिग्वलयं बाहु बाहुं श्लाघ्यभानो -मपराण्ड थपि कुसुम पबन्त्र कुन्द्र शुद्धम् द्वार अनवरत व्रजत्य क्रीडति सहसावि सह सापि शौण्डीर निवस्ते ले -स्थान उप स्तम्भो साहावियं अंगंपि माता पुतं पुत्रम् प्रोषित प्रतीष्य प्रसद्य प्रमुखाणि तथान्यश्च यो ऽपि प्रायोग्यः दिग्वलयां बाहू बाहू श्लाघ्यमानो -मपराह्न अपि यं कुसुमु पवणुवि kunTa Page #213 -------------------------------------------------------------------------- ________________ पृष्ठं पङ्क्तिः अशुद्धम् 88 26 ताडिता 10 21 प्राज्ञप्य 10 22 वर्तयति 61 23 प्रत्युन्नीतं 12 21 भुक्तातङ्कः धम 14 23 परिपीडयति सहस 65 24 मोक्तुं . दीक्षिता 17 18 सर्वं vi66 25 गिरया 100 24 सभेद 104 14 सुह 104 28 अवसरे 104 28 इयं लतः saha to shuddhiptrm| zuddham पृष्ठं पइक्तिः अशुद्धम् शुद्धम् ताडितः (128 12 संभासिओ संभासिआ श्राज्ञाप्य 128 18 मणिरथ- मणिसिंहप्रवर्तयति 128 26 संभाषितो संभाषिता संमुखगमनाय 128 27 समि शम्या मुक्तातङ्कः 128 26 पुण्यनैव पुण्येनैव धम्म 126 28 शकुन (रूढ) सगुण (शकुन परिप्रेरयति 129 28 फलाढ्यो फलाढ्यः सहस्स इय मुक्त्वा 131 18 निबधन निबन्धनं दीक्षिताः 133 17 लक्षः सर्वैवि- 134 15 आज्ञप्य आशाप्य गिरा 134 16 प्रलोकाते प्रलोकेते स्वभेद 136 8 विटुदुव्व विउद्धव सह 136 23 व्युत्थ विबुद्ध स्थितः ता श्रा ताओ 140 15 विउठुन्व विउद्धव ता 140 21 -दादी- - दैन्य ताव 141 15 व्युत्थ विबुद्ध द्वितीयाधैं 141 17 भुक्त्वा -मुक्त्वा ततो गर्त- 143 4 दूशीलविषयं 144 20 चिंतयित्वा चिन्तयित्वा दुर्ग्रह दुहापि दुहावि लोपवि -मनघ -मन चंपय 150 12 विञ्चित्त विचित्त महल्लयाण 151 28 निघात इव निर्घातवत् और्वो. 154 28 प्रापिता प्राप्ता विज्ञपय्य पुवकमेण पुव्वक्कमेण पउमिणि ! दल पउमिणिदल प्रकाश्य क्रीडयित्वा क्रीडित्वा दभिय 155 27 पनिनि! दल पद्मिनीदल निय दूरोलित भयणीउ भइणीउ जानाति कहि कहि । 165 3 मज्झने मज्झण्हे भ्रश्यन्ते । 167 4 वसं मणिसिंह- 167 20 पति यति । पतिष्यसि 105 16 112 15 114 21 114 28 ततो दिवाये ततश्छागी शीलावषयं दुहिं लोएमि चंमयमहल्लयाणं ऊर्वोविज्ञप्य 116 13 भया मया 117. 12 118 20 116 26 116 28 120 - 2 120 6 120 16 121 21 123 11 124 16 128 3 जेणं जेण प्रकाशयित्वा दूरुझिय निच दूरोज्झित जानति जह भ्रंश्यन्ते मणिरह जा विसं Page #214 -------------------------------------------------------------------------- ________________ पृष्ठ पक्तिः 167 27 168 13 168 15 160 28 173 4 173 18 34 " 39 99 55 59 39 25 39 975 14 175 20 - 175 26 59 39 23 19 176 21 184 17 184 22 19 160 24 110 25 161 21 115 12 * 165 26 167 17 23 15 167 16 35 200 26 201 201 203 2 203 2 203 5 203 13 6 7 28 अशुद्धम जीर्ण भणिस्सति ब्राह्मणं रुष्यतु मोहवंता मोहवन्ताः स्तब्धाः क्रोधिन: कृपणार्त्ता -हलारमनसः सभुद्यम वीर परिणामेणो वीर मल्ल गमन तपः शी वर्जितया मारणदीनि क्रोधा रोषादिष्ट भुतुत्तरम्मि संप्राप्ति सामग्रि विजयमिव राज्ञी दन्तवनोपशोभिता वापीह रुससु कुर्वन्ति वराडीयाए वेरुलीय उम्म वियभियं शुद्धम् यल्ल भणिस्संति ब्राह्मणं रुष्टं मोहवत्ता मोहवत्त्वात् स्तम्भात् क्रोधात् कृपणत्वात् -हलरमणात् समुद्यम चीर परिणामेना चीर माल्य गगन तपःशी वर्जितायाः मारणादीनि क्रोधा रोषाविष्टो भुत्तत्तरम्मि shuddhiptrm। संप्राप्त सामग्रि (ग्रीकः) विजय इव राजिः दन्तव्रणो (पर्वतै कदेशवनो.) पशो भिता वापीह रूस सु कुरुतः वराडियाए वेरुलिय उम्मठ वियंभियं पृष्ठ पक्तिः 203 20 204 23 205 10 205 12 206 207 26 208 5 213 15 213 26 k 214 20 217 5 217 6 217 21 217 24 217 27 218 1 216 21 220 16 220 22 221 2 221 17 222 27 223 26 230 17 233 15 234 18 "" 13 234 20 237 21 243 16 244 20 55 99 245 24 248 1 248 21 248 27 * M अशुद्धम -त्युन्मृष्ट निवेशते मुणो कखा धुत्ताए सज्जयित्या पुन्नक्करिलो टेय कुमरोऽपि करवाद गओभर तएभणियं करक लित -दृश्योयोग्य क्रीत सिवसु ह मल्लक तैरव सर्व पत्थओ बाद प्रस्थतो बाहौ स्थापयित्या निर्मापयति सन्ती - सपन वर्षे खाति (दि) पुरोहितश्चः - वसेरा कटकानि षड्वि व्युच्छेद त्यजतैतम् खेपरा कुर्वन्तीं सूदकार शुद्धम उद्धस्तिपक निवेशयति मुणी कंखा धुत्तयाए सज्जयित्व पुन्नुक्करिसो इय कुमारोऽपि करकाद् गश्रो भाइ तए भणियं करकलित -दृश्यो योग्य क्रीडित सिवसुह माल्य तैरेव सर्व पच्छबाहं पश्चाद्वाहु स्थापयित्वा निर्मिमीते सती -पसर्पन् वर्षे खा (ख्या) ति पुरोहितश्च वसरो कटके छवि व्युच्छेदः त्यजतैतमपि खेरा पृत्कुर्वती सौकरिक Page #215 -------------------------------------------------------------------------- ________________ पृष्ठं पक्तिः 246 21 "" 15 39 39 251 17 253 30 254 22 256 22 266 14 268 20 266 12 272 18 272 21 275 16 277 18 280 17 281 17. 261 16 261 19 262 22 262 27 263 24 268 27 266 23 305 10 305 26 307 13 306 315 28 316 4 321 13 321 28 323 18 d 334 2 334 26 235 335 16 अशुद्धम् शुद्धम् विधुनितं राजानं विधुतरागस्य दर्शयन्त्यः दर्शयन्ति राजन्ते शापित विधुनित पार्श्व पाण्डुरान्याखराद्धपि वत्स ! भभिराई विधुनयन मर्त्य भूमा धृष्टिमानम् भालं खचित स्यान्तो चूरयं -धारा विद्याहरो भ्रू विद्याहर नगर आदिउं निरपेक्षम् जंपओ गुण जलहि दे लिट्टो तीरण "" विज्ञप्य वच्चर पैत्रिक परियमि यातां राज्ञः ज्ञापित: विधुनित पार्श्व पाण्डुराण्या खर्द्धपि वत्से ! भमिराई विधूनयन् ष्यमात्य भूम्य धृष्टताम् भालो सृत स्यान्तर चूर्णयं धारः विद्याधरो भ्रू विद्याधर नगराद् श्राणंदिउं निरपेक्षा: अपंतो गुणजलहि गेहे सिट्ठी नीरगा shuddhiptrm। 23 विज्ञपय्य वज्जइ पैतृक परिहिय पमि यातरं तेषां पृष्टं पक्तिः 335 20 336 16 338 338 21 338 26 341 * 341 16 345 7 348 21 348 23 349 22 346 23 346 25 " 35 346 26 350 8 362 25 362 26 366 25 372 20 374 24 374 27 378 8 376 6 380 23 381 13 383 14 अशुद्धम् परिदधामि धोतृभ्यो वूडे पृष्ठे (?) श्रोतुम् पत्ता य प्राप्ता च उम्म सा(स) रङ्ग उन्मुक्त इला 350 22 351 13. 351 26 352 16 354 20 { कुन ] 354 24 357 26 361 12 362 17 हला पश्यती रहितया हला सलहद्द श्लाघते कैह -राङगुल्यां . मोपेतार्था भरणे निरुतरे खरे - स्यमर्त्य प्राप्स्यसि मित्राणि छुपायम् तस्मा मनःकामित पस प्रो मडफह - भवतामिष्टौ जमिहमह -तायें शुद्धम् परिधायैमि धौतृभ्यो चूढे वृद्धे श्रुत्वा पत्ताय प्राप्ताया उम्मिट सारङ्ग (शार्ङ्ग) उद्धस्तिपक हलाः हले पश्यन्ती रहिताया हले संहलद्द सफलयति कहै -रागुल्यां धतं [ शकुन ] मोपेक्षेथां -भरणइ निरुत्तरे खरटेन -त्यमात्यप्राप्स्यति मित्राणीअ ह्यपायम् तस्मात मनस्कामित पसाओ मडफर -भवतमिष्टौ जमिह मह -ताया Page #216 -------------------------------------------------------------------------- ________________ यत्नः ति भई किचायू शुद्धिपत्रम् । पृष्ठं पङ्क्तिः अशुद्धम् शुद्धम् । पृष्ठं पक्तिः अशुद्धम् शुद्धम् 383 14 सिन्यै -सिन्या 440 23 मल: 386 11 सहसं सहस्सं सम्मताई सम्मत्ताई 387 17 दास्यश्च घटाश्च तत्ति 389 16 कृतेन कते 44 ॥ 14 -वमस्सं -मवस्स धनद धन जयन्ति जयन्ति 392 2 मेहे -मपलपित्वा -मपलप्य 363 23 ममेयाद ममैयाद् 447 25 विह्वल विद्वत्लाङ्ग 363 28 तस्स तस्य 448 22 लघयन्तिः लघयन्ति 364 26 'मवगृह्य मवगुह्य 449 26 प्रातिहायं प्रातिहार्य 365 1 जित्तोइ- जित्तो - 446 16 वास वास 396 13 / बालोधिय बालोविय 450 22 भा 396 25 बाल एव बाल इव 450 28 धर्म धर्मे 398 29 भतिष्यतीह भविष्यतीह किचाउ किचाय 401 24 सप्राकार सप्राकर सिर्पागार) 453 16 किश्वापद 402 24 स्फुरता- स्फुरिता- 455 25 घडेनेदं घटेनेदं 402 28 स्य हो -स्याहो 455 27 दुर्गाहो दुर्ग्रहो 406 7 -पुब्बीए पुवीए तो मच्चो तोमचो 406 23 पदमाणमे- पदमै . 457 24 सा 407 19 -मेव, निर्विषं -मेव निर्विष, 462 15 विलम्बयिष्यति विलम्बसे मङ्गल 462 23 हषितो हर्षितो 41. 20 प्रिय ! प्रिये! बल 410 28 भणितं पलापितु- पलायितु413 14 कोसल्लिर कोसल्लियं 465 28 गृह413 212 खरंखारो खरतारो -स्ताभ्यां 414 15 तत्तया तत्त्वया 472 3 तह तह तेय 472 21 द्वादशधापि द्वादशापि 428 18 विघट्य विघटय्य 474 25 भवनान्तो भवनान्तर 428 16 हररहास हरहास 475 26 खटाङ्गः खट्वाङ्गः 4264 उम्मिट्ठो उम्मिठो 416 12 पुच्छसु दिव्वं उन्मुक्त उद्धस्तिपक- 477 18 वासिनो वासिना ममीपोर ममोपरि तनस् ततस् 4335 धरि उर धरिउदधुर 478 21 शिर:कृत शिरस्कृत अम्मेहि अम्हेहिं 476 10 पुञ्ज पुण्ण तव्वयणात्रणे तब्वयणायन्नणे 481 22 गृण. 436 13 हरणं हरणी । 482 4 सा 440 16 विच्छुरिय प्रहरु विच्छुरियाहरु 482 11 - निसुयं निहुयं मङ्गलं मणितं तेथ पुच्छ सुदिव्यं मा Page #217 -------------------------------------------------------------------------- ________________ बिम्बे शुद्धम् व्ययार्थधान्यं पृच्छति प्रयतेथां कर्तव्यः कथय गुण कुमर आकृष्ट कृत्वा धुरा पुर्व बुध्या - शुद्धिपत्रम् । पृष्ठं पक्तिः अशुद्धम् शुद्धम् पृष्ठं पक्तिः अशुद्धम् 485 26 बिम्वे 546 16 उज्छ 486 16 झरन्तं क्षरन्तं 546 16 पश्यति 486 28 न्यवत्सातां न्यवात्सातां 551 22 प्रयतेतां 488 4 घुमि घुम्मिउं 561 30 कतयः 488 16 करविकां करकिका कथयति 460 11 -म्ह कुसलतं म्हकुसलतं गुरु 460 22 -म्भःकुम्भ: म्भस्कुम्भः 572 6 कुंमर 462 26 -दिशा -द्दिक 572 18 श्राष्टक ववाहिएण वेवाहिएण 585 16 कुत्वा 467 16 586 17 500 26 पूर्व 587 22 कथकथमपि 502 8 विसुक्छे विसुच्छे- 587 23 504 17 उच्छिन्त उच्छिन्त्त 588 14 सभृद्धये 505 14 किल किलं- किलकिल 561 बीहिजड 505 26 किल क्रीडन्तः किलकिलायमानाः 604 चन्द्र तृतीयाणु तृतीयगुण 606 4 भुवण 510 28 मालामेकां -लिमेक 606 16 भुवन 512 15 श्रवणं स्रवणं मध्ये 516 10 बुड्ढ वुड्ढ 611 26 क्षालित्वा 516 23 पक्षान्तो पक्षान्तर 613 22 520 11 श्रावहणत्थं आहवणत्थ 613 27 521 13 मुत्कलितेह प्रेषितेह गुरुराष 522 28 मम कञ्चिद्वारं 523 8 रमणीए रयणीए वहु 524 4 उजोणियाए उजाणियाए 624 17 तपः कर्मणि भबभव सचित्त 526 24 दावद्वाव 626 10 सचित्त 528 16 चय चरं 626 26 दृष्टा 5268 निरवक्खो निरविक्खो ठावह 526 23 तव तप 627 21 -यड्ढण -यट्टण 628 10 भब्या : -णुद्धसयो -णुधुसिओ 537 15 तस्य ॥ तस्य । संस्थितान् मन्यते 626 26 उदग्रीणों- उद्गीणों 632 1 सढञ्चित्तो 540 8 सामइय सामाइय कथंकथमपि वृद्धया समृद्धये वाहिज चन्दन भवण भवन मध्ये तालयित्वा एवं गुरुरोष मयि कश्चिद्वरं तपःकर्मणि सच्चित्ते सश्चित्त दृष्ट्वा भुनि ठावेई मुनि भव्याः जो सस्थितान्गुरून् मन्यते यो सढचित्तो दददपि ददपि Page #218 -------------------------------------------------------------------------- ________________ पृष्ठं पक्तिः 633 Wu 633 25 634 15 635 8 635 635 16 638 23 638 26 640 26 642 22 643 13 643 21 4 2 अशुद्धम् तह विके सिद्धान्त लब्धं -चंदोति पठम तत्र -ङङपि नास्त्यत्र - स्तवपार्श्व भमिकण शुद्धम् तहवि के - सिद्धान्न तद्भावा संविभाव लब्धं चंदोत्ति पढमं हरहासशशधर हसितहरहालश हसित शधर तथा . - इङपि shuddhiptrm। तास्त्यत्र - स्तव पार्श्व भमिऊगं तद् भावा: संविभाग पृष्ठ पङ्क्तिः 645 18 बिहित 646 6 दिट्टीए 646 11 तत्थय 650 26 वन्धोः 651 11 651 14 651 16 652 5 652 8 652 26 657 10 658 20 658 21 अशुद्धम् मच्च -याइने म्रियमाणे दट्ठ मालाप -निपतन्तं पूइउण आस्वाद्यापि रङ्ग शुद्धम् विहित दिट्ठीए तत्थ य बन्धोः मच्चु -याइन्नो म्रियमाणं दुहं माला प - निपतन्तं पूइऊण स्वाद्याद्यापि रङ्गसारङ्ग Page #219 -------------------------------------------------------------------------- ________________ Page #220 -------------------------------------------------------------------------- ________________ jaina vividha-साहिय-शास्त्रमाला में बपी हुई पुस्तकों की सूचे । (1) सुरसुन्दरी-चरिअं-(कर्ता धनेश्वरसूरि ) यह 4000 गाथा प्रमाण प्राकृतभाषा का बडा ही मनोहर सुंदर महाकाव्य है। bar3I विस्तृत प्रस्तावना सरल संस्कृत में दी गई है जिसले ग्रन्थकार तथा और 2 श्राचार्य संबन्धी अनेक ज्ञातव्य इतिवृत्तका ज्ञान होता है। मूल्य साधारण संस्करण रु.2-0-0, राजसंस्करण रु. 3-0-0 (2) हरिभद्रसरि-चरित्रम्- यह 1444 ग्रन्थके प्रणेता सुप्रसिद्ध विद्वान जैनाचार्य हरि म.लीका सुललित गद्य में लिखा हुआ संपूर्ण जीवन चरित्र है। जो कि अनेक अन्यों का अवलोकन कर bar3e ही परिश्रम से लिखा गया है। मूल्य रु. 0-4-0 मात्र्। (3) सससंधान-महाकाव्यम्-( कर्ता महोपाध्याय श्रीमेघविजयजी गणि ) इसमें ऋषभनाथ, शान्तिनाथ, नेमिनाथ, पार्श्वनाथ, महावीरस्वामी, श्रीकृष्ण और रामचन्द्र ये सातो महापुरुषोंके जीवन चरित्र वर्णित हैं । आश्चर्य की बात तो यह है कि इसके प्रत्येक श्लोकसे सातोंका जीवन चरित्र का वृत्तान्त निकलता है। bar3A ही आश्चर्योत्पादक ग्रन्थ है। ऐसा एक भी काव्य संस्कृत साहित्य में नहीं है। कठिन स्थलों में टिप्पण भी दिया गया है। मूल्य मात्र रु. 0-8-0 / (4-6-12) सुपासनाह-चरिअं-(कर्ता श्रीलक्ष्मणगणि ) प्राकृत भाषा का यह एक मनो हर व बोधप्रद महाकाव्य है। स्थल स्थल में अनेक्त मनोरञ्जकथाओंसे भरपूर है । ऐसा सनोरम व सुबृहत् प्राकृत काव्य अभी तक अन्यत्र कहीं नही छ्पा। तीन भाग में संपूर्ण है। प्रत्येक भागका पत्राकाकारका मूल्य 2-8-0, पुस्तकाकार kA 2-0-0 / ( 4 ) First Principles of Jaina Philosophy second Edition ) A succint Summary of Jaina metaphysics and Logic, Price 10 As. (7) शान्तिनाथ-चरित्रम्--(कर्ता महोपाध्याय श्रीमेघविजयजी गणि) संस्कृत साहित्य में "नैषधीय चरित्र" एक bar3A ही सुरम्य रोचक महाकाव्य है। जिसकी कीर्ति सर्वत्र फैली हुई है । यह काव्य उसी काव्य की पादपूर्तिरूप से लिखा गया है । शान्तिनाथ भगवान का चरित्र वर्णित है। bar3A ही मनोहर काव्य है । मूल्य 1-0-0 / (E) जैन लेख संग्रह-प्रथम भाग) संग्राहक बाबू पूरणचन्दजी नाहर एम, e., बी. एल., वकील-हाई कोर्ट, कलकत्ता । इसमें प्राचीन जैन मूर्तियों तथा शिलाओं पर खुटे हुए 1000 लेखों का संग्रह है। इससे इतिहास सम्बन्धी बहुत सी बातें जानी जा सकती हैं। bar3e परिश्रम से तय्यार किया गया है । मूल्य 5-0-0 (हरयगासेहर-कहा-कत्ता श्री जिनहर्ष ग्न्नि। संस्कृत छाया से युक्त । मूल्य रु. 0--01 (10) विवेकमंजरी । सटीक-प्रथम भाग (स्टओण्क में नहीं है)| (11) प्राकृतसूक्तरत्नमाला-इस ग्रन्थ में भिन्न भिन्न विषय के अनेक प्राचीन प्राकृत सुभाषितों का संग्रह किया गया है । संस्कृत छाया भी दी गई है । और साथ ही में अंग्रेजी भाषान्तर भी दिया गया है। मूल्य -:(12) कुम्मापुत्तचरिअं--यह प्राकृतपद्यबद्ध ग्रन्थ है । इसमें का पुत्र का चरित्र वर्णन किया गया है । संस्कृत छाया युक्त । मूल्य 0-4-1 / पत्र व्यवहार इस पते से करना चाहिएजैन विविध साहित्य शास्त्रमाला कार्यालय, बनारस सित्ती।