________________
अथ धर्मकृत्याहारव्याधिघटिकादीनां वर्णनं नाम तृतीयोल्लासः : 101 जाते हैं और हरी सब्जी आदि वस्तु में विष हो तो वह कुम्हलाकर सिकुड़ जाती हैं। शुष्काणां श्यामताप्येवं वैवण्यम्रदिमा पुनः ।
कर्कशानां मृदूनां च काठिन्यं जायते विषात् ॥ 78 ॥
यदि शुष्क फलों में विष हो तो वे काले और विवर्ण हो जाते हैं। कठोर फल विष मुलायम हो जाते हैं और मुलायम फल कठोर हो जाते हैं । माल्यास्तरणे विषलक्षणं -
माल्यानां म्लानता स्वल्पो विकासो गन्धहीनता । स्याद्वयाममण्लत्वं च संव्यानास्तरणे विषात् ॥ 79 ॥
खाद्यान्नादि की भाँति यदि पुष्पहार विषयुक्त हों तो वे शीघ्र मुरझा जाती हैं, बराबर खिलती प्रतीत नहीं होतीं और सुगन्धहीन हो जाती हैं। ओढ़ने-बिछाने के वस्त्र, कवचादि विष वाले हों तो उन पर काले धब्बे पड़ जाते हैं।
मणिलोहमयानां च पात्राणां मलदिग्धता ।
स्वर्णरागप्रभास्पर्श गौरवस्त्रेहसंक्षयः ॥ 80 ॥
विषयुक्त रत्न और धातु के मर्तबान मैले हो जाते हैं और सुवर्ण के पात्र हों तो विष से वर्ण, चमक, कोमल स्पर्श गुरत्व और स्नेहन जैसे सब गुण लुप्त हो जाते हैं।* : विषाहारोपरान्तशरीरलक्षणं
-
दन्तानां शातनं रोमपक्ष्मणां च भवेद्विषात् ।
सन्देहे तु परीक्षेत तान्यग्न्यादिषु तद्यथा ॥ 81॥
विष से व्याक्ति के दाँत, शरीर और भोंह के केश- ये तीनों गिर जाते हैं । विष प्रयोग का संशय हो तो विषयुक्त वस्तु अग्नि आदि में डालकर उसकी परीक्षा करनी चाहिए ।
अन्नं हालाहलाकीर्णं प्राप्य वैश्वानरो भृशम् । एकावर्तस्तथा रूक्षो मुहुश्चटचटायते ॥ 82 ॥ इन्द्रायुधमिवानेक वणावाला दधाति च । स्फुरत्कुणपगन्धिश्च मन्दतेजाश्च जायते ॥ 83 ॥
यदि विषयुक्त अन्नादि पदार्थ अग्नि में डाला जाए तो उसकी ज्वाला भ्रंश होती दिखाई देती है और उसमें से 'चट् - चट्' जैसे शब्द निकलते हैं। यदि विष वाली
*
तुलनीय — घृतस्योदकसङ्काशा कपोताभा च मस्तुनः । हरिता माक्षिकस्यापि तैलस्य च तथारुणा ॥ फलानामप्य पक्वानां पाकः क्षिप्रं प्रजायते । प्रकोपाश्चैब पक्वानां माल्यानां म्लनता तथा ॥ मृदुता कठिनानां स्यान्मृदूनां च विपर्ययः । सूक्ष्माणां रूपदलनं तथा चैवातिरङ्गता ॥ श्याममण्डलता चैव वस्त्राणां वै `तथैव च । लौहानां च मणीनां च मलपङ्कपदिग्धता ॥ अनुलेपनगन्धार्ना माल्यानां च नृपोत्तम । विगन्धता च विज्ञेया वर्णानां म्लनता तथा । पीतावभासता ज्ञेया तथा राजन् जलस्य तु ॥ (तत्रैव 219, 27-31)