Book Title: Vivek Vilas
Author(s): Shreekrushna
Publisher: Aaryavart  Sanskruti Samsthan

View full book text
Previous | Next

Page 267
________________ अथ ध्यानस्वरूपनिरूपणं नामाख्यं एकादशोल्लास: : 265 वाला, जगत् को आत्म तुल्य जानने वाला, मोक्षमार्ग में आसक्त और संसार से सर्वथा वैराग्यवान्-ऐसा बुद्धिमान पुरुष ध्यान करने के योग्य कहलाता है। विश्वं पश्यति शुद्धात्मा यद्यप्युन्मत्तसन्निभम्। तथापि वचनीरो मर्यादां नैव लक्षयेत्॥17॥ . . . ऐसा साधक जो ध्यान में तल्लीन हुआ यद्यपि जगत् को उन्मत्त के समान जानता हो तब भी वह गम्भीर होने से वचन द्वारा मर्यादा को भङ्ग नहीं करता है। कुलीनाः सुलभाः प्रायः शास्त्रशालिनः। सुशीलाश्चापि सुलभा दुर्लभा भुवि तात्त्विकाः॥18॥ सम्भ्रान्त, पण्डित और सुशील पुरुष प्रायः सुखपूर्वक प्राप्त हो सकते हैं किन्तु तत्त्ववेत्ता पुरुष जगत् में दुर्लभ ही होते हैं। अपमानादिकान् दोषान् मन्यते स पुमान् किल। ... सविकल्पं मनो यस्य निर्विकल्पस्य ते कुतः॥19॥ जिस के हृदय में विकल्प हो ऐसा पुरुष अपमान आदि दोषों की परिगणना करता है किन्तु जिसने विकल्पों का परित्याग कर दिया हो, उसके लिए अपमानादि का कोई अर्थ नहीं है। - 'मयि भक्तो जनः सर्व' इति हृष्येन्न साधकः। 'मय्यभक्तो जनः सर्व' इति कुप्येन वा पुनः॥20॥ साधक पुरुष 'मेरे सब लोग भक्त हैं ' ऐसा जानकर कभी प्रमुदित नहीं होता और 'मेरा कोई भक्त नहीं' ऐसा जानकर कुपित भी नहीं होता है। * गीता में ध्यान, योगाभ्यास की विधि इस प्रकार वर्णित है- योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्॥ तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः। उपविश्यासने यञ्ज्याद्योगमात्मविशुद्धये ॥ समं कायशिरोग्रीवं धारयन्नचलं स्थिरः। सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्। प्रशान्तात्मा विगतभीब्रह्मचारिव्रते स्थितः। मनः संयम्य मच्चितो युक्त आसीत मत्परः ॥ युञ्जनेवं सदात्मानं योगी नियतमानसः । शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ (गीता 6, 10-15) इसी प्रकार योगी होने की पात्रता बताते हुए कहा गया है-नात्यश्रतस्तु योगोऽस्ति न चैकान्तमनश्रतः। न चातिस्वप्रशीलस्य जाग्रतो नैव चार्जुन। युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्रावबोधस्य योगो भवति दुःखहा।। यदा विनियतं चित्तमात्मन्येवावतिष्ठते। निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ यथा दीपो निर्वातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगमात्मनः । यत्रोपरमते चित्तं निरुद्धं योगसेवया। यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम्। वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः। यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते। तं विद्याहुखसंयोगवियोगं योगसज्ञितम्॥ (तत्रैव 6, 16-23)

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292