Book Title: Subhashit Ratna Sandoha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text
________________
102 : ५-२० ]
५. इन्द्रिय रागनिषेधविंशतिः
102 ) येनेन्द्रियाणि विजिताभ्यतिदुर्धराणि तस्याभिभूतिरिह नास्ति कुतो ऽपि लोके । वाच्यं च जीवितमनर्थविमुक्तमुक्तं पुंसो विविक्तमतिपूजिततत्त्वबोधैः ॥ २० ॥
*
॥ इतीन्द्रिय रागनिषेधविंशतिः ॥ ५ ॥
२७
तनयं च अन्यजनं कदाचित् नो मन्यते ॥ १९ ॥ इह लोके येन अतिदुर्धराणि इन्द्रियाणि विजितानि तस्य कुतः अपि अभिभूति नास्ति । अतिपूजिततत्त्वबोधः तस्य पुंसः जीवितं माध्यम् अनयविमुक्तं च विविक्तम् उक्तम् ।। २० ।
॥ इतीन्द्रियरागनिषेधविमतिः ॥ ५ ॥
गुरुजन, पिता, माता, भाई, सगोत्री, श्री, मित्र, बहिन, दास, खामी, पुत्र और दूसरे जनको भी कभी नहीं मानता है [ अभिप्राय यह कि वह योग्यायोग्यके विवेकसे रहित होकर पूज्य पुरुषोंका भी निरादर किया करता है ] || १९ ॥ जिस भव्य जीवने इन दुर्जय इन्द्रियोंको जीत लिया है उसका यहां लोकमें किसी से भी अभिभव ( तिरस्कार ) सम्भव नहीं है। जिनका तस्वज्ञान अतिशय पूजित है ऐसे महापुरुष उस जितेन्द्रिय जीवके प्रशंसनीय जीवनको शुद्ध एवं अनर्थसे रहित बतलाते हैं ॥ २० ॥
इस प्रकार बीस श्लोकोंमें इन्द्रियरागनिषेधका कथन हुआ ॥ ५ ॥
१ व बि, ति for भि । २ स पुंसां । ३ स निषेक", इतीन्द्रियनिग्रहोपदेशः ।