Book Title: Subhashit Ratna Sandoha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text
________________
२०७
___761 : ३०-२२]
३०. शौचनिरूपणद्वाविंशतिः 761) रत्नत्रयामलजलेन करोति शुद्धि'
धित्वा जिनेन्द्रमुखनिर्गतवाक्यतीर्थम् । योऽन्तर्गत निखिलकममलं' दुरन्त प्रक्षाल्य मोक्षसुलमप्रतिमं स याति ॥ २२ ॥
इति शौचनिरूपण द्वाविंशतिः ॥ ३०॥ मुखनिर्गतवाक्यतीर्थ श्रित्वा रत्नत्रयामलजलेन शुचि करोति, सः अन्तर्गतं दुरन्तं निखिलकर्ममलं प्रक्षाल्य अप्रतिमं मोक्षसुखं पाति ॥ २२ ॥
इति शोचनिरूपणद्वाविंशतिः ॥ ३० ॥ तीर्थका आश्रय ले करके रत्नत्रयरूप निर्मल जलसे शुद्धिको करता है वह दुविनाश समस्त कर्मरूप अभ्यन्तर मलको धो करके अनुपम मोक्ष सुखको प्राप्त होता है ॥ २२ ॥
इसप्रकार बाईस श्लोकोंमें शौचका निरूपण हुआ।
१ स orn. शुद्धि । २ स श्रुत्या, श्रुत्वा । ३ स °फलं । ४ स प्रfur स । ५ स निरूपणम् ।।