Book Title: Subhashit Ratna Sandoha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text ________________
श्लोकानुक्रमणिका
अ० श्लोक
३२-३८
७-२२ २८-१ २७-२४
७-११
१०-२१ १४-२९ २१-१७
२१-६ ३१-९४
१-६
अक्ष्णोयुग्मं विलोकात् अचिन्त्यमतिदुःसहं मतिकुपितमनस्के अतियारा जिनः प्रोक्ता: अतीतेऽनन्तशः काले अत्यन्तभीमबनजीब अत्यन्तं कुस्ता रसायन अदृष्टमर्जितोत्सर्गा अधस्तनश्वभ्रभुवो अध्येति नृत्यति लुनाति अनगसेवनं तीन अनन्त कोपादि चतुष्टयो मनिल्यं निस्त्राणं अनिष्टयोगास्त्रियविप्र अनुगमोत्पादन वाम अनुशोचनमस्तवि बनेकगतिचित्रितं अनेक जीवपातोत्थं अनेक दोषदुष्टस्य अनेकतिप्रगुणेन अनेकपायगुण अनेकभव संचिता अनेकमलसंभवे मनायजे स्यात्परमा अन्यत्कृत्यं मनुजश्चिन्त अन्यदीयमविचिन्त्य अन्यदीय विवाहस्य अपायकलिता तनु अपारसंसारसमुद्र मब्धिन तृप्मति यथा अभव्यजीवो वचन अमुक्त्यनुपवासक अर्थः कामो धर्मः
ब. श्लोक
अर्था बहिस्सरा: प्राणाः ६-२ अलध्यमहिमालयो १०-११ अलब्धदुग्धादिरसो
२८-८ अवति निखिललोक ३१-९१ अवन्ति ये जनकसमा ३१-६६ अवाप्य नृत्वं भवकोटि
४-१८ अवैति तत्वं सदसत्व १२-१५ अवैतु शास्त्राणि नरो ३१-९७ अशान्तहुतभुक शिखा ७-४२ अशुभोदय बनानां ४-१. अश्नाति यः संस्कुरुते ३१-८८ अनाति यो मांसमसो
७-२१ असमीक्ष्य क्रियाभोगो १३-२३ असुभृतां वधमाचरति ३२-२७ असुरसुरनरेशां
९-१६ अस्थिरत्वास्मृतयोग २९-१८ अस्यस्युच्चैः शकलित १०-१० अहर्निशं जागरणोचतो
२२-५ अहह कर्म करीयति २२-१६ बहह नयने मिथ्या दृग्वत् ७-२४ अहो दुरन्ता जगतो विभू
८-१ अलि रविर्दहति त्वपि १०-१३ १०-५ आकाशतः पतितमेत्य २१-१ आक्रुष्टोऽपि व्रजति १४-२० आत्मप्रशंसापरः
२५-८ बारमानमन्यमय हन्ति ३१-८९ आदाननिक्षेपविधे १३-७ आदित्यचन्द्रहरि १२-२० बादेयत्वमरोगिवं ५-१५ ानीतिः पुद्गलक्षेपः ७-१९ बापातमात्ररमणीय ३१-४९ वातरोद्रपरित्यक्तः १५-२१ आयासशोकमयदुःख
१८-२० ३२-२५
२०-८ ११-२० ३२-२२
आ
३०-१२ १८-२४ ९-१५ २-९
५-२१ ३१-१०६ ३१-९३
५-१६ ३१-७४
३-८
Loading... Page Navigation 1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267